< Gálatas 2 >

1 Depois de passados catorze anos, subi outra vez a Jerusalém com Barnabé, levando comigo também Tito.
anantaraM chaturdashasu vatsareShu gateShvahaM barNabbA saha yirUshAlamanagaraM punaragachChaM, tadAnoM tItamapi svasa Nginam akaravaM|
2 E, por causa de uma revelação, subi, e lhes declarei o Evangelho que prego entre os gentios. [Isso], porém, foi em particular, com os mais influentes, para que eu eu não corresse ou tivesse corrido em vão.
tatkAle. aham IshvaradarshanAd yAtrAm akaravaM mayA yaH parishramo. akAri kAriShyate vA sa yanniShphalo na bhavet tadarthaM bhinnajAtIyAnAM madhye mayA ghoShyamANaH susaMvAdastatratyebhyo lokebhyo visheShato mAnyebhyo narebhyo mayA nyavedyata|
3 Porém nem mesmo Tito, que estava comigo, sendo grego, foi obrigado a se circuncidar.
tato mama sahacharastIto yadyapi yUnAnIya AsIt tathApi tasya tvakChedo. apyAvashyako na babhUva|
4 E [isso] por causa de falsos irmãos, que haviam se infiltrado, e entraram secretamente para espionar a nossa liberdade que temos em Cristo Jesus, a fim de nos tornar escravos.
yatashChalenAgatA asmAn dAsAn karttum ichChavaH katipayA bhAktabhrAtaraH khrIShTena yIshunAsmabhyaM dattaM svAtantryam anusandhAtuM chArA iva samAjaM prAvishan|
5 A eles nem sequer por um momento cedemos a nos sujeitarmos, para que a verdade do Evangelho permanecesse em vós.
ataH prakR^ite susaMvAde yuShmAkam adhikAro yat tiShThet tadarthaM vayaM daNDaikamapi yAvad Aj nAgrahaNena teShAM vashyA nAbhavAma|
6 E quanto aos de maior influência (o que haviam sido antes não me importa; Deus não se interessa na aparência humana); esses, pois, que eram influentes, nada me acrescentaram.
parantu ye lokA mAnyAste ye kechid bhaveyustAnahaM na gaNayAmi yata IshvaraH kasyApi mAnavasya pakShapAtaM na karoti, ye cha mAnyAste mAM kimapi navInaM nAj nApayan|
7 Pelo contrário, quando viram que o Evangelho aos incircuncisos havia sido confiado a mim, assim como a Pedro, aos circuncisos,
kintu ChinnatvachAM madhye susaMvAdaprachAraNasya bhAraH pitari yathA samarpitastathaivAchChinnatvachAM madhye susaMvAdaprachAraNasya bhAro mayi samarpita iti tai rbubudhe|
8 (pois aquele que operou em Pedro para o apostolado da circuncisão, esse operou também em mim para os gentios)
yatashChinnatvachAM madhye preritatvakarmmaNe yasya yA shaktiH pitaramAshritavatI tasyaiva sA shakti rbhinnajAtIyAnAM madhye tasmai karmmaNe mAmapyAshritavatI|
9 e quando Tiago, Cefas, e João, que eram considerados como colunas, reconheceram a graça que me foi dada, eles estenderam as mãos direitas de comunhão a mim e a Barnabé, para que nós [fôssemos] aos gentios, e eles aos circuncisos;
ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,
10 sob a condição de que nos lembrássemos dos pobres; isso também procurei fazer com empenho.
kevalaM daridrA yuvAbhyAM smaraNIyA iti| atastadeva karttum ahaM yate sma|
11 E quando Cefas veio a Antioquia, estive contra ele face a face, pois ele devia ser repreendido;
aparam AntiyakhiyAnagaraM pitara Agate. ahaM tasya doShitvAt samakShaM tam abhartsayaM|
12 porque, antes que alguns que Tiago enviou chegassem, ele comia com os gentios; mas depois que chegaram, ele se retirou e se separou, temendo os que eram da circuncisão.
yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarot tataH paraM yAkUbaH samIpAt katipayajaneShvAgateShu sa Chinnatva NmanuShyebhyo bhayena nivR^itya pR^ithag abhavat|
13 E também com ele os outros judeus fingiram, de maneira que até Barnabé se deixou levar pela hipocrisia deles.
tato. apare sarvve yihUdino. api tena sArddhaM kapaTAchAram akurvvan barNabbA api teShAM kApaTyena vipathagAmyabhavat|
14 Mas quando vi que não estavam agindo corretamente conforme a verdade do Evangelho, disse na presença de todos a Cefas: “Se tu, que és judeu, vives como gentio, e não como judeu, como obrigas os gentios a viverem como judeus?”
tataste prakR^itasusaMvAdarUpe saralapathe na charantIti dR^iShTvAhaM sarvveShAM sAkShAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcharasi tarhi yihUdimatAcharaNAya bhinnajAtIyAn kutaH pravarttayasi?
15 Nós, que somos judeus por natureza, e não pecadores dentre os gentios,
AvAM janmanA yihUdinau bhavAvo bhinnajAtIyau pApinau na bhavAvaH
16 sabemos que o ser humano não é justificado pelas obras da Lei, mas sim pela fé em Cristo Jesus. Também nós temos crido em Cristo Jesus, para que fôssemos justificados pela fé em Cristo, e não pelas obras da Lei; pois ninguém se justificará pelas obras da Lei.
kintu vyavasthApAlanena manuShyaH sapuNyo na bhavati kevalaM yIshau khrIShTe yo vishvAsastenaiva sapuNyo bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kevalaM khrIShTe vishvAsena puNyaprAptaye khrIShTe yIshau vyashvasiva yato vyavasthApAlanena ko. api mAnavaH puNyaM prAptuM na shaknoti|
17 Mas se nós, que buscamos ser justificados em Cristo, também nós mesmos somos achados pecadores, por isso Cristo contribui com o pecado? De maneira nenhuma!
parantu yIshunA puNyaprAptaye yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrIShTaH pApasya parichAraka iti? tanna bhavatu|
18 Pois, se volto a construir as coisas que já destruí, provo que eu mesmo cometi transgressão.
mayA yad bhagnaM tad yadi mayA punarnirmmIyate tarhi mayaivAtmadoShaH prakAshyate|
19 Pois pela Lei estou morto para a Lei, a fim de que eu viva para Deus.
ahaM yad IshvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriye|
20 Já estou crucificado com Cristo. Estou vivendo não mais eu, mas Cristo vive em mim; e vivo a minha vida na carne por meio da fé no Filho de Deus, que me amou, e entregou a si mesmo por mim.
khrIShTena sArddhaM krushe hato. asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|
21 Não anulo a graça de Deus; pois, se a justiça é por meio da Lei, logo Cristo morreu por nada.
ahamIshvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrIShTo nirarthakamamriyata|

< Gálatas 2 >