< Atos 2 >

1 E ao se cumprir o dia de Pentecostes, estavam todos concordando no mesmo lugar.
apara ncha nistArotsavAt paraM pa nchAshattame dine samupasthite sati te sarvve ekAchittIbhUya sthAna ekasmin militA Asan|
2 E de repente houve um ruído do céu, como de um vento forte [e] violento, e encheu toda a casa onde eles estavam sentados.
etasminneva samaye. akasmAd AkAshAt prachaNDAtyugravAyoH shabdavad ekaH shabda Agatya yasmin gR^ihe ta upAvishan tad gR^ihaM samastaM vyApnot|
3 E foram vistas por eles línguas repartidas como que de fogo, e se pôs sobre cada um deles.
tataH paraM vahnishikhAsvarUpA jihvAH pratyakShIbhUya vibhaktAH satyaH pratijanorddhve sthagitA abhUvan|
4 E eles foram todos cheios do Espírito Santo, e começaram a falar em outras línguas, conforme o Espírito lhes dava a discursarem.
tasmAt sarvve pavitreNAtmanA paripUrNAH santa AtmA yathA vAchitavAn tadanusAreNAnyadeshIyAnAM bhAShA uktavantaH|
5 E havia judeus que estavam morando em Jerusalém, homens devotos, de toda nação abaixo do céu.
tasmin samaye pR^ithivIsthasarvvadeshebhyo yihUdIyamatAvalambino bhaktalokA yirUshAlami prAvasan;
6 E acontecendo esta voz, ajuntou-se a multidão; e ela estava confusa, porque cada um os ouvia falar em sua própria língua.
tasyAH kathAyAH kiMvadantyA jAtatvAt sarvve lokA militvA nijanijabhAShayA shiShyANAM kathAkathanaM shrutvA samudvignA abhavan|
7 E todos estavam admirados, e se maravilhavam, dizendo uns aos outros: Ora, estes que estão falando, não são todos eles galileus?
sarvvaeva vismayApannA AshcharyyAnvitAshcha santaH parasparaM uktavantaH pashyata ye kathAM kathayanti te sarvve gAlIlIyalokAH kiM na bhavanti?
8 E como nós ouvimos cada um [deles] em nossa própria língua, na qual nascemos?
tarhi vayaM pratyekashaH svasvajanmadeshIyabhAShAbhiH kathA eteShAM shR^iNumaH kimidaM?
9 Partos, Medos, Elamitas, os habitantes da Mesopotâmia, da Judeia, Capadócia, Ponto, Ásia,
pArthI-mAdI-arAmnaharayimdeshanivAsimano yihUdA-kappadakiyA-panta-AshiyA-
10 Frígia, Panfília, Egito e regiões da Líbia perto de Cirene, e romanos estrangeiros, tanto judeus como prosélitos,
phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradeshanivAsino romanagarAd AgatA yihUdIyalokA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayo lokAshcha ye vayam
11 Cretenses e Árabes, os ouvimos em nossas próprias línguas eles falarem das grandezas de Deus.
asmAkaM nijanijabhAShAbhireteShAm IshvarIyamahAkarmmavyAkhyAnaM shR^iNumaH|
12 E todos estavam admirados e confusos, dizendo uns aos outros: O que isso quer dizer?
itthaM te sarvvaeva vismayApannAH sandigdhachittAH santaH parasparamUchuH, asya ko bhAvaH?
13 E outros, ridicularizando, diziam: Eles estão cheios de vinho doce.
apare kechit parihasya kathitavanta ete navInadrAkShArasena mattA abhavan|
14 Mas Pedro, pondo-se de pé com os onze, levantou sua voz, e lhes falou: Homens judeus, e todos os que habitais em Jerusalém, seja isto conhecido, e ouvi minhas palavras:
tadA pitara ekAdashabhi rjanaiH sAkaM tiShThan tAllokAn uchchaiHkAram avadat, he yihUdIyA he yirUshAlamnivAsinaH sarvve, avadhAnaM kR^itvA madIyavAkyaM budhyadhvaM|
15 Porque estes não estão bêbados, como vós pensais, sendo [ainda] a terceira hora do dia.
idAnIm ekayAmAd adhikA velA nAsti tasmAd yUyaM yad anumAtha mAnavA ime madyapAnena mattAstanna|
16 Mas isto é o que foi dito por meio do profeta Joel:
kintu yoyelbhaviShyadvaktraitadvAkyamuktaM yathA,
17 E será nos últimos dias, diz Deus, que: Eu derramarei do meu Espírito sobre toda carne, e vossos filhos e filhas profetizarão, e vossos rapazes terão visões, e vossos velhos sonharão sonhos;
IshvaraH kathayAmAsa yugAntasamaye tvaham| varShiShyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiShyanti kanyAH putrAshcha vastutaH|pratyAdesha ncha prApsyanti yuShmAkaM yuvamAnavAH| tathA prAchInalokAstu svapnAn drakShyanti nishchitaM|
18 E também sobre meus servos e sobre minhas servas, naqueles dias eu derramarei do meu Espírito, e profetizarão.
varShiShyAmi tadAtmAnaM dAsadAsIjanopiri| tenaiva bhAvivAkyaM te vadiShyanti hi sarvvashaH|
19 E darei milagres acima no céu, e sinais abaixo na terra; sangue, fogo, e vapor de fumaça;
Urddhvasthe gagaNe chaiva nIchasthe pR^ithivItale| shoNitAni bR^ihadbhAnUn ghanadhUmAdikAni cha| chihnAni darshayiShyAmi mahAshcharyyakriyAstathA|
20 O sol se converterá em trevas, e a lua em sangue, antes que venha o grande e notório dia do Senhor.
mahAbhayAnakasyaiva taddinasya pareshituH| purAgamAd raviH kR^iShNo raktashchandro bhaviShyataH|
21 E será que todo aquele que chamar ao nome do Senhor será salvo.
kintu yaH parameshasya nAmni samprArthayiShyate| saeva manujo nUnaM paritrAto bhaviShyati||
22 Homens israelitas, ouvi estas palavras: Jesus o nazareno, homem aprovado por Deus entre vós, com maravilhas, milagres e sinais, que Deus fez por meio dele no meio de vós, assim como vós mesmos também sabeis;
ato he isrAyelvaMshIyalokAH sarvve kathAyAmetasyAm mano nidhaddhvaM nAsaratIyo yIshurIshvarasya manonItaH pumAn etad IshvarastatkR^itairAshcharyyAdbhutakarmmabhi rlakShaNaishcha yuShmAkaM sAkShAdeva pratipAditavAn iti yUyaM jAnItha|
23 Este, sendo entregue pelo determinado conselho e conhecimento prévio de Deus, sendo tomando, pelas mãos de injustos [o] crucificastes e matastes;
tasmin yIshau Ishvarasya pUrvvanishchitamantraNAnirUpaNAnusAreNa mR^ityau samarpite sati yUyaM taM dhR^itvA duShTalokAnAM hastaiH krushe vidhitvAhata|
24 Ao qual Deus ressuscitou, tendo soltado as dores da morte; porque não era possível ele ser retido por ela;
kintvIshvarastaM nidhanasya bandhanAnmochayitvA udasthApayat yataH sa mR^ityunA baddhastiShThatIti na sambhavati|
25 Porque Davi diz sobre ele: Eu sempre via ao Senhor diante de mim, porque ele está à minha direita, para que eu não seja abalado.
etastin dAyUdapi kathitavAn yathA, sarvvadA mama sAkShAttaM sthApaya parameshvaraM| sthite maddakShiNe tasmin skhaliShyAmi tvahaM nahi|
26 Por isso meu coração está contente, e minha língua se alegra, e até mesmo minha carne repousará em esperança.
AnandiShyati taddheto rmAmakInaM manastu vai| AhlAdiShyati jihvApi madIyA tu tathaiva cha| pratyAshayA sharIrantu madIyaM vaishayiShyate|
27 Pois tu não abandonarás minha alma no Xeol, nem permitirás que o teu santo veja a degradação. (Hadēs g86)
paraloke yato hetostvaM mAM naiva hi tyakShyasi| svakIyaM puNyavantaM tvaM kShayituM naiva dAsyasi| evaM jIvanamArgaM tvaM mAmeva darshayiShyasi| (Hadēs g86)
28 Tu tens me feito conhecer os caminhos da vida; tu me encherás de alegria com tua face.
svasammukhe ya Anando dakShiNe svasya yat sukhaM| anantaM tena mAM pUrNaM kariShyasi na saMshayaH||
29 Homens irmãos, é lícito eu vos dizer abertamente sobre o patriarca Davi, que morreu, e foi sepultado, e a sepultura dele está conosco até o dia de hoje.
he bhrAtaro. asmAkaM tasya pUrvvapuruShasya dAyUdaH kathAM spaShTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA shmashAne sthApitobhavad adyApi tat shmashAnam asmAkaM sannidhau vidyate|
30 Portanto, sendo ele profeta, e sabendo que Deus tinha lhe prometido com juramento que faria [a um] da sua descendência se sentar no seu trono;
phalato laukikabhAvena dAyUdo vaMshe khrIShTaM janma grAhayitvA tasyaiva siMhAsane samuveShTuM tamutthApayiShyati parameshvaraH shapathaM kutvA dAyUdaH samIpa imam a NgIkAraM kR^itavAn,
31 Vendo [-o] com antecedência, falou da ressurreição do Cristo, que a sua alma não foi abandonada no Xeol, nem a sua carne viu a degradação. (Hadēs g86)
iti j nAtvA dAyUd bhaviShyadvAdI san bhaviShyatkAlIyaj nAnena khrIShTotthAne kathAmimAM kathayAmAsa yathA tasyAtmA paraloke na tyakShyate tasya sharIra ncha na kSheShyati; (Hadēs g86)
32 A este Jesus Deus ressuscitou; do qual todos nós somos testemunhas.
ataH parameshvara enaM yIshuM shmashAnAd udasthApayat tatra vayaM sarvve sAkShiNa Asmahe|
33 Portanto, tendo sido exaltado à direita de Deus, e recebido do Pai a promessa do Espírito Santo, derramou isto que agora estais vendo e ouvindo.
sa Ishvarasya dakShiNakareNonnatiM prApya pavitra Atmina pitA yama NgIkAraM kR^itavAn tasya phalaM prApya yat pashyatha shR^iNutha cha tadavarShat|
34 Porque Davi não subiu aos céus; mas sim, ele diz: Disse o Senhor a meu Senhor: Senta-te à minha direita,
yato dAyUd svargaM nAruroha kintu svayam imAM kathAm akathayad yathA, mama prabhumidaM vAkyamavadat parameshvaraH|
35 Até que eu ponha teus inimigos por escabelo de teus pés.
tava shatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakShavArshva upAvisha|
36 Saiba então com certeza toda a casa de Israel, que Deus o fez Senhor e Cristo a este Jesus, que vós crucificastes.
ato yaM yIshuM yUyaM krushe. ahata parameshvarastaM prabhutvAbhiShiktatvapade nyayuMkteti isrAyelIyA lokA nishchitaM jAnantu|
37 E eles, ao ouvirem [estas coisas], foram afligidos como que perfurados de coração, e disseram a Pedro, e aos outros apóstolos: Que faremos, homens irmãos?
etAdR^ishIM kathAM shrutvA teShAM hR^idayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyashcha kathitavantaH, he bhrAtR^igaNa vayaM kiM kariShyAmaH?
38 E Pedro lhes disse: Arrependei-vos, e batize-se cada um de vós no nome de Jesus Cristo, para perdão dos pecados; e vós recebereis o dom do Espírito Santo.
tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamochanArthaM yIshukhrIShTasya nAmnA majjitAshcha bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
39 Porque a promessa é para vós, e para vossos filhos, e para todos que [ainda] estão longe, a tantos quantos Deus, nosso Senhor, chamar.
yato yuShmAkaM yuShmatsantAnAnA ncha dUrasthasarvvalokAnA ncha nimittam arthAd asmAkaM prabhuH parameshvaro yAvato lAkAn AhvAsyati teShAM sarvveShAM nimittam ayama NgIkAra Aste|
40 E com muitas outras palavras ele dava testemunho, e exortava, dizendo: Salvai-vos desta geração perversa!
etadanyAbhi rbahukathAbhiH pramANaM datvAkathayat etebhyo vipathagAmibhyo varttamAnalokebhyaH svAn rakShata|
41 Então os que receberam a palavra dele de boa vontade foram batizados; e foram adicionados naquele dia quase três mil almas.
tataH paraM ye sAnandAstAM kathAm agR^ihlan te majjitA abhavan| tasmin divase prAyeNa trINi sahasrANi lokAsteShAM sapakShAH santaH
42 E eles perseveravam na doutrina dos apóstolos, na comunhão, no partir do pão, e nas orações.
preritAnAm upadeshe sa Ngatau pUpabha njane prArthanAsu cha manaHsaMyogaM kR^itvAtiShThan|
43 E houve temor em toda alma; e muitos milagres e sinais foram feitos pelos apóstolos.
preritai rnAnAprakAralakShaNeShu mahAshcharyyakarmamasu cha darshiteShu sarvvalokAnAM bhayamupasthitaM|
44 E todos os que criam estavam juntos, e tinham todas as coisas em comum.
vishvAsakAriNaH sarvva cha saha tiShThanataH| sveShAM sarvvAH sampattIH sAdhAraNyena sthApayitvAbhu njata|
45 E eles vendiam [suas] propriedades e bens, e as repartiam com todos, conforme a necessidade que cada um tinha.
phalato gR^ihANi dravyANi cha sarvvANi vikrIya sarvveShAM svasvaprayojanAnusAreNa vibhajya sarvvebhyo. adadan|
46 E perseverando a cada dia em concordância no Templo, e partindo o pão de casa em casa, comiam juntos com alegria e sinceridade de coração.
sarvva ekachittIbhUya dine dine mandire santiShThamAnA gR^ihe gR^ihe cha pUpAnabha njanta Ishvarasya dhanyavAdaM kurvvanto lokaiH samAdR^itAH paramAnandena saralAntaHkaraNena bhojanaM pAna nchakurvvan|
47 Louvando a Deus, e tendo graça, [sendo do agrado] de todo o povo. E a cada dia o Senhor acrescentava à igreja aqueles que estavam sendo salvos.
parameshvaro dine dine paritrANabhAjanai rmaNDalIm avarddhayat|

< Atos 2 >