< Atos 13 >

1 E havia em Antioquia, na igreja que estava [ali], alguns profetas e mestres: Barnabé e Simeão, chamado Níger, e Lúcio cireneu, e Manaem, que tinha sido criado na infância junto com Herodes o Tetrarca, e Saulo.
apara ncha barNabbAH, shimon yaM nigraM vadanti, kurInIyalUkiyo herodA rAj nA saha kR^itavidyAbhyAso minahem, shaulashchaite ye kiyanto janA bhaviShyadvAdina upadeShTArashchAntiyakhiyAnagarasthamaNDalyAm Asan,
2 E tendo eles prestado serviço ao Senhor, e jejuado, o Espirito Santo disse: Separai-me a Barnabé e a Saulo, para a obra para a qual eu os tenho chamado.
te yadopavAsaM kR^itveshvaram asevanta tasmin samaye pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAshailau niyuktavAn tatkarmma karttuM tau pR^ithak kuruta|
3 Então jejuando, e orando, e pondo as mãos sobre eles, [os] despediram.
tatastairupavAsaprArthanayoH kR^itayoH satoste tayo rgAtrayo rhastArpaNaM kR^itvA tau vyasR^ijan|
4 Portanto estes, enviados pelo Espírito Santo, desceram a Selêucia, e dali navegaram para o Chipre.
tataH paraM tau pavitreNAtmanA preritau santau silUkiyAnagaram upasthAya samudrapathena kupropadvIpam agachChatAM|
5 E tendo chegado a Salamina, anunciavam a palavra de Deus nas sinagogas dos judeus; e também tinham a João como trabalhador [para os auxiliar].
tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatveshvarasya kathAM prAchArayatAM; yohanapi tatsahacharo. abhavat|
6 E tendo eles atravessado a Ilha até Pafo, acharam a um certo mago, falso profeta, judeu, cujo nome era Barjesus.
itthaM te tasyopadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivechakena sarjiyapaulanAmnA taddeshAdhipatinA saha bhaviShyadvAdino veshadhArI baryIshunAmA yo mAyAvI yihUdI AsIt taM sAkShAt prAptavataH|
7 O qual estava com o procônsul Sérgio Paulo, homem prudente. Este, tendo chamado a si a Barnabé, e a Saulo, procurava muito ouvir a palavra de Deus.
taddeshAdhipa Ishvarasya kathAM shrotuM vA nChan paulabarNabbau nyamantrayat|
8 Mas resistia-lhes Elimas, o mago (que assim significa seu nome), procurando afastar o procônsul da fé.
kintvilumA yaM mAyAvinaM vadanti sa deshAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|
9 Mas Saulo, que também [se chama] Paulo, cheio do Espírito Santo, e olhando fixamente para ele, disse:
tasmAt sholo. arthAt paulaH pavitreNAtmanA paripUrNaH san taM mAyAvinaM pratyananyadR^iShTiM kR^itvAkathayat,
10 Ó filho do diabo, cheio de toda enganação e toda malícia, inimigo de toda justiça, não cessarás de perverter os corretos caminhos do Senhor?
he narakin dharmmadveShin kauTilyaduShkarmmaparipUrNa, tvaM kiM prabhoH satyapathasya viparyyayakaraNAt kadApi na nivarttiShyase?
11 E agora, eis que a mão do Senhor [está] contra ti, e serás cego, não vendo o sol por algum tempo. E no mesmo instante caiu sobre ele um embaçamento, e trevas; e ele, andando ao redor, procurava alguém que o guiasse pela mão.
adhunA parameshvarastava samuchitaM kariShyati tena katipayadinAni tvam andhaH san sUryyamapi na drakShyasi| tatkShaNAd rAtrivad andhakArastasya dR^iShTim AchChAditavAn; tasmAt tasya hastaM dharttuM sa lokamanvichChan itastato bhramaNaM kR^itavAn|
12 Então o procônsul, vendo o que tinha acontecido, creu, espantado pela doutrina do Senhor.
enAM ghaTanAM dR^iShTvA sa deshAdhipatiH prabhUpadeshAd vismitya vishvAsaM kR^itavAn|
13 E tendo partido de Pafo, Paulo e os que estavam com ele foram a Perges, [cidade] da Panfília. Mas João, separando-se deles, voltou a Jerusalém.
tadanantaraM paulastatsa Nginau cha pAphanagarAt protaM chAlayitvA pamphuliyAdeshasya pargInagaram agachChan kintu yohan tayoH samIpAd etya yirUshAlamaM pratyAgachChat|
14 E eles, tendo passado de Perges, vieram a Antioquia, [cidade] da Pisídia; e ao entrarem na sinagoga [n] um dia de sábado, sentaram-se.
pashchAt tau pargIto yAtrAM kR^itvA pisidiyAdeshasya AntiyakhiyAnagaram upasthAya vishrAmavAre bhajanabhavanaM pravishya samupAvishatAM|
15 E depois da leitura da Lei e dos profetas, os chefes da sinagoga lhes mandaram, dizendo: Homens irmãos, se em vós há [alguma] palavra de exortação ao povo, dizei.
vyavasthAbhaviShyadvAkyayoH paThitayoH sato rhe bhrAtarau lokAn prati yuvayoH kAchid upadeshakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm etAM kathayitvA praiShayan|
16 E Paulo, levantando-se e fazendo gesto com a mão, disse: Homens israelitas, e [vós] os que temeis a Deus, ouvi:
ataH paula uttiShThan hastena sa NketaM kurvvan kathitavAn he isrAyelIyamanuShyA IshvaraparAyaNAH sarvve lokA yUyam avadhaddhaM|
17 O Deus deste povo de Israel escolheu a nossos pais, e exaltou ao povo, sendo eles estrangeiros na terra do Egito, e com o braço levantando, ele os tirou dela.
eteShAmisrAyellokAnAm Ishvaro. asmAkaM pUrvvaparuShAn manonItAn katvA gR^ihItavAn tato misari deshe pravasanakAle teShAmunnatiM kR^itvA tasmAt svIyabAhubalena tAn bahiH kR^itvA samAnayat|
18 E pelo tempo de cerca de quarenta anos, ele suportou os costumes deles no deserto.
chatvAriMshadvatsarAn yAvachcha mahAprAntare teShAM bharaNaM kR^itvA
19 E tendo destruído a sete nações na terra de Canaã, repartiu-lhes as terras por sorte.
kinAndeshAntarvvarttINi saptarAjyAni nAshayitvA guTikApAtena teShu sarvvadesheShu tebhyo. adhikAraM dattavAn|
20 E depois disto, cerca de quatrocentos e cinquenta anos, ele [lhes] deu juízes, até o profeta Samuel.
pa nchAshadadhikachatuHshateShu vatsareShu gateShu cha shimUyelbhaviShyadvAdiparyyantaM teShAmupari vichArayitR^in niyuktavAn|
21 E depois disto, pediram a um Rei, e ele lhes deu a Saul, filho de Quis, homem da tribo de Benjamim, [durante] quarenta anos.
taishcha rAj ni prArthite, Ishvaro binyAmIno vaMshajAtasya kIshaH putraM shaulaM chatvAriMshadvarShaparyyantaM teShAmupari rAjAnaM kR^itavAn|
22 E tirando a este, levantou-lhes por rei a Davi, ao qual também deu testemunho, e disse: Eu achei a Davi, [filho] de Jessé, um homem conforme o meu coração, que fará toda a minha vontade.
pashchAt taM padachyutaM kR^itvA yo madiShTakriyAH sarvvAH kariShyati tAdR^ishaM mama manobhimatam ekaM janaM yishayaH putraM dAyUdaM prAptavAn idaM pramANaM yasmin dAyUdi sa dattavAn taM dAyUdaM teShAmupari rAjatvaM karttum utpAditavAna|
23 Da descendência deste, conforme a promessa, Deus trouxe um salvador a Israel, Jesus;
tasya svapratishrutasya vAkyasyAnusAreNa isrAyellokAnAM nimittaM teShAM manuShyANAM vaMshAd Ishvara ekaM yIshuM (trAtAram) udapAdayat|
24 Tendo João primeiro, antes de sua vinda, pregado o batismo de arrependimento a todo o povo de Israel.
tasya prakAshanAt pUrvvaM yohan isrAyellokAnAM sannidhau manaHparAvarttanarUpaM majjanaM prAchArayat|
25 Mas quando João cumpriu [sua] carreira, disse: Quem vós pensais que eu sou? Eu não sou o [Cristo], mas eis que após mim vem aquele, cujas sandálias dos pés eu não sou digno de desatar.
yasya cha karmmaNo bhAraM praptavAn yohan tan niShpAdayan etAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham abhiShiktatrAtA nahi, kintu pashyata yasya pAdayoH pAdukayo rbandhane mochayitumapi yogyo na bhavAmi tAdR^isha eko jano mama pashchAd upatiShThati|
26 Homens irmãos, filhos da descendência de Abraão, e os que dentre vós temem a Deus, a vós é enviada a palavra desta salvação.
he ibrAhImo vaMshajAtA bhrAtaro he IshvarabhItAH sarvvalokA yuShmAn prati paritrANasya kathaiShA preritA|
27 Porque os que habitavam em Jerusalém, e seus líderes, não conhecendo a este, ao condenarem [-no], cumpriram as vozes dos profetas, que são lidas todos os sábados.
yirUshAlamnivAsinasteShAm adhipatayashcha tasya yIshoH parichayaM na prApya prativishrAmavAraM paThyamAnAnAM bhaviShyadvAdikathAnAm abhiprAyam abuddhvA cha tasya vadhena tAH kathAH saphalA akurvvan|
28 E [mesmo] achando nenhum motivo para morte, pediram a Pilatos que fosse morto.
prANahananasya kamapi hetum aprApyApi pIlAtasya nikaTe tasya vadhaM prArthayanta|
29 E tendo eles cumprido todas as coisas que estavam escritas sobre ele, tirando [-o] do madeiro, puseram [-no] na sepultura.
tasmin yAH kathA likhitAH santi tadanusAreNa karmma sampAdya taM krushAd avatAryya shmashAne shAyitavantaH|
30 Mas Deus o ressuscitou dos mortos.
kintvIshvaraH shmashAnAt tamudasthApayat,
31 O qual foi visto durante muitos dias pelos que haviam subido com ele da Galileia, que são suas testemunhas para com o povo.
punashcha gAlIlapradeshAd yirUshAlamanagaraM tena sArddhaM ye lokA AgachChan sa bahudinAni tebhyo darshanaM dattavAn, atasta idAnIM lokAn prati tasya sAkShiNaH santi|
32 E nós vos anunciamos o Evangelho da promessa que foi feita aos pais; ao qual Deus já nos cumpriu a nós, filhos deles, ressuscitando a Jesus.
asmAkaM pUrvvapuruShANAM samakSham Ishvaro yasmin pratij nAtavAn yathA, tvaM me putrosi chAdya tvAM samutthApitavAnaham|
33 Assim como está escrito no salmo segundo: Tu és meu Filho, hoje eu te gerei.
idaM yadvachanaM dvitIyagIte likhitamAste tad yIshorutthAnena teShAM santAnA ye vayam asmAkaM sannidhau tena pratyakShI kR^itaM, yuShmAn imaM susaMvAdaM j nApayAmi|
34 E [quanto a] que o ressuscitasse dos mortos, para nunca mais voltar à degradação, assim disse: Eu vos darei as fiéis beneficências de Davi.
parameshvareNa shmashAnAd utthApitaM tadIyaM sharIraM kadApi na kSheShyate, etasmin sa svayaM kathitavAn yathA dAyUdaM prati pratij nAto yo varastamahaM tubhyaM dAsyAmi|
35 Por isso que também em outro [salmo] ele diz: Não permitirás que teu Santo veja degradação.
etadanyasmin gIte. api kathitavAn| svakIyaM puNyavantaM tvaM kShayituM na cha dAsyasi|
36 Porque, na verdade, tendo Davi servido ao conselho de Deus, morreu, foi posto junto a seus pais, e viu degradação.
dAyUdA IshvarAbhimatasevAyai nijAyuShi vyayite sati sa mahAnidrAM prApya nijaiH pUrvvapuruShaiH saha militaH san akShIyata;
37 Mas aquele a quem Deus ressuscitou nenhuma degradação viu.
kintu yamIshvaraH shmashAnAd udasthApayat sa nAkShIyata|
38 Seja-vos pois conhecido, homens irmãos, que por este vos é anunciado o perdão dos pecados.
ato he bhrAtaraH, anena janena pApamochanaM bhavatIti yuShmAn prati prachAritam Aste|
39 E de tudo o que pela lei de Moisés não pudestes ser justificados, neste é justificado todo aquele que crê.
phalato mUsAvyavasthayA yUyaM yebhyo doShebhyo muktA bhavituM na shakShyatha tebhyaH sarvvadoShebhya etasmin jane vishvAsinaH sarvve muktA bhaviShyantIti yuShmAbhi rj nAyatAM|
40 Então vede, para que não venha sobre vós o que está escrito nos [livros dos] profetas:
apara ncha| avaj nAkAriNo lokAshchakShurunmIlya pashyata| tathaivAsambhavaM j nAtvA syAta yUyaM vilajjitAH| yato yuShmAsu tiShThatsu kariShye karmma tAdR^ishaM| yenaiva tasya vR^ittAnte yuShmabhyaM kathite. api hi| yUyaM na tantu vR^ittAntaM pratyeShyatha kadAchana||
41 [Vós] desprezadores, vede e espantai-vos, e desaparecei-vos; porque eu opero obra em vossos dias, obra na qual não crereis, se alguém vos contar.
yeyaM kathA bhaviShyadvAdinAM grantheShu likhitAste sAvadhAnA bhavata sa kathA yathA yuShmAn prati na ghaTate|
42 E enquanto saíam da sinagoga, rogaram [-lhes] que no sábado seguinte eles lhes falassem estas palavras.
yihUdIyabhajanabhavanAn nirgatayostayo rbhinnadeshIyai rvakShyamANA prArthanA kR^itA, AgAmini vishrAmavAre. api katheyam asmAn prati prachAritA bhavatviti|
43 E tendo terminado [a reunião] da sinagoga, muitos dos judeus, e dos religiosos prosélitos, seguiram a Paulo e a Barnabé; os quais, falando-lhes, exortavam-nos a permanecerem na graça de Deus.
sabhAyA bha Nge sati bahavo yihUdIyalokA yihUdIyamatagrAhiNo bhaktalokAshcha barNabbApaulayoH pashchAd AgachChan, tena tau taiH saha nAnAkathAH kathayitveshvarAnugrahAshraye sthAtuM tAn prAvarttayatAM|
44 E no sábado seguinte ajuntou-se quase toda a cidade para ouvir a palavra de Deus.
paravishrAmavAre nagarasya prAyeNa sarvve lAkA IshvarIyAM kathAM shrotuM militAH,
45 Mas os Judeus, ao verem as multidões, ficaram cheios de inveja, e falavam contrariamente ao que Paulo dizia, falando contrariamente e blasfemando.
kintu yihUdIyalokA jananivahaM vilokya IrShyayA paripUrNAH santo viparItakathAkathaneneshvaranindayA cha paulenoktAM kathAM khaNDayituM cheShTitavantaH|
46 Mas Paulo e Barnabé, usando de ousadia, disseram: Era necessário que a palavra de Deus fosse primeiro falada a vós; mas já que a rejeitais, e não vos julgais dignos da vida eterna, eis que nós nos viramos [em direção] aos gentios. (aiōnios g166)
tataH paulabarNabbAvakShobhau kathitavantau prathamaM yuShmAkaM sannidhAvIshvarIyakathAyAH prachAraNam uchitamAsIt kintuM tadagrAhyatvakaraNena yUyaM svAn anantAyuSho. ayogyAn darshayatha, etatkAraNAd vayam anyadeshIyalokAnAM samIpaM gachChAmaH| (aiōnios g166)
47 Porque assim o Senhor nos mandou, [dizendo]: Eu te pus como luz para os gentios, para que tu sejas como salvação até às extremidades da terra.
prabhurasmAn ittham AdiShTavAn yathA, yAvachcha jagataH sImAM lokAnAM trANakAraNAt| mayAnyadeshamadhye tvaM sthApito bhUH pradIpavat||
48 E os gentios, tendo ouvido [isto], alegraram-se, e glorificavam ao Senhor; e creram todos quantos estavam determinados para a vida eterna. (aiōnios g166)
tadA kathAmIdR^ishIM shrutvA bhinnadeshIyA AhlAditAH santaH prabhoH kathAM dhanyAM dhanyAm avadan, yAvanto lokAshcha paramAyuH prAptinimittaM nirUpitA Asan te vyashvasan| (aiōnios g166)
49 E a palavra do Senhor era divulgada por toda aquela região.
itthaM prabhoH kathA sarvvedeshaM vyApnot|
50 Mas os judeus incitaram algumas mulheres devotas e honradas, e aos líderes da cidade, e levantaram perseguição contra Paulo e Barnabé, e os expulsaram de seus limites.
kintu yihUdIyA nagarasya pradhAnapuruShAn sammAnyAH kathipayA bhaktA yoShitashcha kupravR^ittiM grAhayitvA paulabarNabbau tADayitvA tasmAt pradeshAd dUrIkR^itavantaH|
51 Mas eles, sacudindo contra eles o pó dos seus pés, vieram a Icônio.
ataH kAraNAt tau nijapadadhUlIsteShAM prAtikUlyena pAtayitvekaniyaM nagaraM gatau|
52 E os discípulos se enchiam de alegria e do Espírito Santo.
tataH shiShyagaNa Anandena pavitreNAtmanA cha paripUrNobhavat|

< Atos 13 >