< 3 João 1 >

1 O ancião, ao amado Gaio, a quem amo em verdade.
prAchIno. ahaM satyamatAd yasmin prIye taM priyatamaM gAyaM prati patraM likhAmi|
2 Amado, eu desejo que estejas bem em todas as coisas, e que tenhas saúde, assim como bem está a tua alma.
he priya, tavAtmA yAdR^ik shubhAnvitastAdR^ik sarvvaviShaye tava shubhaM svAsthya ncha bhUyAt|
3 Pois muito me alegrei quando irmãos chegaram, e testemunharam da tua verdade, como tu andas na verdade.
bhrAtR^ibhirAgatya tava satyamatasyArthatastvaM kIdR^ik satyamatamAcharasyetasya sAkShye datte mama mahAnando jAtaH|
4 Não tenho maior alegria do que esta: [a de] ouvir que meus filhos andam na verdade.
mama santAnAH satyamatamAcharantItivArttAto mama ya Anando jAyate tato mahattaro nAsti|
5 Amado, tu ages fielmente em tudo o que fazes aos irmãos, inclusive aos forasteiros.
he priya, bhrAtR^in prati visheShatastAn videshino bhR^itR^in prati tvayA yadyat kR^itaM tat sarvvaM vishvAsino yogyaM|
6 Estes, diante da igreja, testemunharam do teu amor; aos quais, tu agirás bem ao supri-los de modo digno [da vontade] de Deus.
te cha samiteH sAkShAt tava pramnaH pramANaM dattavantaH, aparam IshvarayogyarUpeNa tAn prasthApayatA tvayA satkarmma kAriShyate|
7 Pois foi por causa do Nome [dele] que partiram em jornada, sem nada aceitar dos gentios.
yataste tasya nAmnA yAtrAM vidhAya bhinnajAtIyebhyaH kimapi na gR^ihItavantaH|
8 Portanto devemos apoiar tais pessoas, para que sejamos cooperadores da verdade.
tasmAd vayaM yat satyamatasya sahAyA bhavema tadarthametAdR^ishA lokA asmAbhiranugrahItavyAH|
9 Eu tenho escrito algo aos da igreja; porém Diótrefes, que busca ser o comandante deles, não nos recebe.
samitiM pratyahaM patraM likhitavAn kintu teShAM madhye yo diyatriphiH pradhAnAyate so. asmAn na gR^ihlAti|
10 Por isso, se eu vier, trarei à memória os seus feitos, falando ele contra nós com palavras maliciosas; e não satisfeito com isso, não recebe aos irmãos, proíbe aos que se dispõem a fazer, e os expulsa da igreja.
ato. ahaM yadopasthAsyAmi tadA tena yadyat kriyate tat sarvvaM taM smArayiShyAmi, yataH sa durvvAkyairasmAn apavadati, tenApi tR^iptiM na gatvA svayamapi bhrAtR^in nAnugR^ihlAti ye chAnugrahItumichChanti tAn samitito. api bahiShkaroti|
11 Amado, não imites o mal, mas sim o bem. Quem faz o bem é de Deus, mas quem faz o mal nunca viu Deus.
he priya, tvayA duShkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAchArI sa IshvarAt jAtaH, yo duShkarmmAchArI sa IshvaraM na dR^iShTavAn|
12 Demétrio tem alcançado [bom] testemunho de todos, inclusive da própria verdade. Também nós damos testemunho, e tu sabes que o nosso testemunho é verdadeiro.
dImItriyasya pakShe sarvvaiH sAkShyam adAyi visheShataH satyamatenApi, vayamapi tatpakShe sAkShyaM dadmaH, asmAka ncha sAkShyaM satyameveti yUyaM jAnItha|
13 Eu tinha muitas coisas para escrever, porém não quero escrever a ti [sobre elas] com tinta e pena;
tvAM prati mayA bahUni lekhitavyAni kintu masIlekhanIbhyAM lekhituM nechChAmi|
14 mas espero te ver em breve, e falaremos face a face. Paz seja contigo. Os amigos [daqui] te saúdam. Saúda os amigos [daí], cada um por nome.
achireNa tvAM drakShyAmIti mama pratyAshAste tadAvAM sammukhIbhUya parasparaM sambhAShiShyAvahe| tava shAnti rbhUyAt| asmAkaM mitrANi tvAM namaskAraM j nApayanti tvamapyekaikasya nAma prochya mitrebhyo namaskuru| iti|

< 3 João 1 >