< 2 Tessalonicenses 3 >

1 Nas demais coisas, irmãos, rogai por nós, para que a palavra do Senhor continue seu percurso, e seja glorificada, assim como também entre vós;
he bhrAtaraH, sheShe vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabho rvAkyaM yuShmAkaM madhye yathA tathaivAnyatrApi pracharet mAnya ncha bhavet;
2 E para que sejamos livres de homens corruptos e maus, porque a fé não [é] de todos.
yachcha vayam avivechakebhyo duShTebhyashcha lokebhyo rakShAM prApnuyAma yataH sarvveShAM vishvAso na bhavati|
3 Mas fiel é o Senhor, que vos fortalecerá e vos guardará do maligno.
kintu prabhu rvishvAsyaH sa eva yuShmAn sthirIkariShyati duShTasya karAd uddhariShyati cha|
4 E confiamos no Senhor quanto a vós, de que vós estais fazendo e continuareis a fazer o que vos mandamos.
yUyam asmAbhi ryad Adishyadhve tat kurutha kariShyatha cheti vishvAso yuShmAnadhi prabhunAsmAkaM jAyate|
5 E o Senhor guie vossos corações para o amor de Deus e a paciência de Cristo.
Ishvarasya premni khrIShTasya sahiShNutAyA ncha prabhuH svayaM yuShmAkam antaHkaraNAni vinayatu|
6 Mas nós vos mandamos, irmãos, no nome de nosso Senhor Jesus Cristo, que mantenhais distância de todo irmão que anda desordenadamente, e não segundo a tradição que recebeu de nós.
he bhrAtaraH, asmatprabho ryIshukhrIShTasya nAmnA vayaM yuShmAn idam AdishAmaH, asmatto yuShmAbhi ryA shikShalambhi tAM vihAya kashchid bhrAtA yadyavihitAchAraM karoti tarhi yUyaM tasmAt pR^ithag bhavata|
7 Porque vós mesmos sabeis como deveis nos imitar; porque nós não fomos desordenados entre vós;
yato vayaM yuShmAbhiH katham anukarttavyAstad yUyaM svayaM jAnItha| yuShmAkaM madhye vayam avihitAchAriNo nAbhavAma,
8 Nem comemos de graça o pão de qualquer um, mas sim com trabalho e cansaço trabalhamos de noite e de dia, para não sermos incômodos a nenhum de vós.
vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu ko. api yad asmAbhi rbhAragrasto na bhavet tadarthaM shrameNa kleshena cha divAnishaM kAryyam akurmma|
9 Não porque não tivéssemos autoridade [para fazer isso], mas porque nós mesmos dávamos exemplo a vós, para [assim] nos imitardes.
atrAsmAkam adhikAro nAstItthaM nahi kintvasmAkam anukaraNAya yuShmAn dR^iShTAntaM darshayitum ichChantastad akurmma|
10 Porque, quando ainda estávamos convosco, isto vos mandamos: que se alguém não quiser trabalhar, também não coma.
yato yena kAryyaM na kriyate tenAhAro. api na kriyatAmiti vayaM yuShmatsamIpa upasthitikAle. api yuShmAn AdishAma|
11 Porque ouvimos que alguns entre vós andam desordenadamente, não trabalhando, mas se intrometendo no que os outros fazem.
yuShmanmadhye. avihitAchAriNaH ke. api janA vidyante te cha kAryyam akurvvanta Alasyam AcharantItyasmAbhiH shrUyate|
12 Mas aos tais mandamos e exortamos, por nosso Senhor Jesus Cristo, que trabalhem sem causar incômodo, e comam seu próprio pão.
tAdR^ishAn lokAn asmataprabho ryIshukhrIShTasya nAmnA vayam idam AdishAma Aj nApayAmashcha, te shAntabhAvena kAryyaM kurvvantaH svakIyamannaM bhu njatAM|
13 E vós, irmãos, não vos canseis de fazer o bem.
aparaM he bhrAtaraH, yUyaM sadAcharaNe na klAmyata|
14 Mas se alguém não obedecer à nossa palavra [contida] nesta carta, adverti-o, e não vos mistureis com ele, para que ele se envergonhe;
yadi cha kashchidetatpatre likhitAm asmAkam Aj nAM na gR^ihlAti tarhi yUyaM taM mAnuShaM lakShayata tasya saMsargaM tyajata cha tena sa trapiShyate|
15 E não o considereis como inimigo, mas alertai [-o] como um irmão.
kintu taM na shatruM manyamAnA bhrAtaramiva chetayata|
16 E o mesmo Senhor da paz vos dê sempre paz em toda maneira. O Senhor [seja] com todos vós.
shAntidAtA prabhuH sarvvatra sarvvathA yuShmabhyaM shAntiM deyAt| prabhu ryuShmAkaM sarvveShAM sa NgI bhUyAt|
17 A saudação de minha própria mão, Paulo, que é [minha] assinatura em toda carta; assim escrevo.
namaskAra eSha paulasya mama kareNa likhito. abhUt sarvvasmin patra etanmama chihnam etAdR^ishairakSharai rmayA likhyate|
18 A graça de nosso Senhor Jesus Cristo [seja] com todos vós. Amém.
asmAkaM prabho ryIshukhrIShTasyAnugrahaH sarvveShu yuShmAsu bhUyAt| Amen|

< 2 Tessalonicenses 3 >