< 2 Coríntios 9 >

1 Porque não é necessário vos escrever sobre o trabalho que se faz para os santos.
pavitralokAnAm upakArArthakasevAmadhi yuShmAn prati mama likhanaM niShprayojanaM|
2 Porque eu sei a prontidão de vosso ânimo, do qual eu me orgulho de vós para os Macedônios, que Acaia já está pronta desde o ano passado; e o zelo que [começou] de vós tem estimulado a muitos.
yata AkhAyAdeshasthA lokA gatavarSham Arabhya tatkAryya udyatAH santIti vAkyenAhaM mAkidanIyalokAnAM samIpe yuShmAkaM yAm ichChukatAmadhi shlAghe tAm avagato. asmi yuShmAkaM tasmAd utsAhAchchApareShAM bahUnAm udyogo jAtaH|
3 Porém enviei a estes irmãos, para que nosso orgulho quanto a vós neste assunto não seja vão; para que (como eu já disse) possais estar prontos.
ki nchaitasmin yuShmAn adhyasmAkaM shlAghA yad atathyA na bhavet yUya ncha mama vAkyAnusArAd yad udyatAstiShTheta tadarthameva te bhrAtaro mayA preShitAH|
4 Para que, se caso vierem [alguns] macedônios comigo, e vos encontrarem despreparados, não nos envergonhemos (para não dizermos vós), por causa da confiança neste orgulho.
yasmAt mayA sArddhaM kaishchit mAkidanIyabhrAtR^ibhirAgatya yUyamanudyatA iti yadi dR^ishyate tarhi tasmAd dR^iDhavishvAsAd yuShmAkaM lajjA janiShyata ityasmAbhi rna vaktavyaM kintvasmAkameva lajjA janiShyate|
5 Portanto achei necessário dizer a estes irmãos que viessem primeiro até vós, e preparassem primeiro vossa generosidade, já antes prometida, para que esteja pronta como boa vontade e não como avareza.
ataH prAk pratij nAtaM yuShmAkaM dAnaM yat sa nchitaM bhavet tachcha yad grAhakatAyAH phalam abhUtvA dAnashIlatAyA eva phalaM bhavet tadarthaM mamAgre gamanAya tatsa nchayanAya cha tAn bhrAtR^in AdeShTumahaM prayojanam amanye|
6 [Digo], porém isto, que o que semeia pouco, também pouco colherá; e o que semeia generosamente, também generosamente colherá.
aparamapi vyAharAmi kenachit kShudrabhAvena bIjeShUpteShu svalpAni shasyAni karttiShyante, ki ncha kenachid bahudabhavena bIjeShUpteShu bahUni shasyAni karttiShyante|
7 Cada qual [faça] como propõe em [seu] coração, não com tristeza, ou por obrigação; porque Deus ama ao que dá com alegria.
ekaikena svamanasi yathA nishchIyate tathaiva dIyatAM kenApi kAtareNa bhItena vA na dIyatAM yata Ishvaro hR^iShTamAnase dAtari prIyate|
8 E Deus é poderoso para fazer abundar em vós toda graça, para que sempre tendo de tudo, em tudo suficientes, abundeis em toda boa obra.
aparam Ishvaro yuShmAn prati sarvvavidhaM bahupradaM prasAdaM prakAshayitum arhati tena yUyaM sarvvaviShaye yatheShTaM prApya sarvveNa satkarmmaNA bahuphalavanto bhaviShyatha|
9 Assim como está escrito: Ele espalhou [e] deu aos pobres; sua justiça permanece para sempre. (aiōn g165)
etasmin likhitamAste, yathA, vyayate sa jano rAyaM durgatebhyo dadAti cha| nityasthAyI cha taddharmmaH (aiōn g165)
10 Ora, aquele que dá a semente ao que semeia, também [vos] dê pão para comer, e multiplique sua sementeira, e aumente os frutos de vossa justiça.
bIjaM bhejanIyam anna ncha vaptre yena vishrANyate sa yuShmabhyam api bIjaM vishrANya bahulIkariShyati yuShmAkaM dharmmaphalAni varddhayiShyati cha|
11 Para que em tudo enriqueçais em toda generosidade, a qual opera por nós, [resultando] em graças a Deus.
tena sarvvaviShaye sadhanIbhUtai ryuShmAbhiH sarvvaviShaye dAnashIlatAyAM prakAshitAyAm asmAbhirIshvarasya dhanyavAdaH sAdhayiShyate|
12 Porque o trabalho deste serviço está suprindo não somente a falta dos santos, mas também se torna abundante em muitas graças a Deus.
etayopakArasevayA pavitralokAnAm arthAbhAvasya pratIkAro jAyata iti kevalaM nahi kintvIshcharasya dhanyavAdo. api bAhulyenotpAdyate|
13 Porque pela prova deste trabalho, glorificarão a Deus quanto à submissão de vossa confissão ao Evangelho de Cristo, e [da] bondade da comunhão para com eles e para com todos;
yata etasmAd upakArakaraNAd yuShmAkaM parIkShitatvaM buddhvA bahubhiH khrIShTasusaMvAdA NgIkaraNe yuShmAkam Aj nAgrAhitvAt tadbhAgitve cha tAn aparAMshcha prati yuShmAkaM dAtR^itvAd Ishvarasya dhanyavAdaH kAriShyate,
14 E por sua oração por vós, tendo saudades de vós, por causa da excelente graça de Deus sobre vós.
yuShmadarthaM prArthanAM kR^itvA cha yuShmAsvIshvarasya gariShThAnugrahAd yuShmAsu taiH prema kAriShyate|
15 E graças a Deus por seu dom indescritível.
aparam IshvarasyAnirvvachanIyadAnAt sa dhanyo bhUyAt|

< 2 Coríntios 9 >