< 2 Coríntios 2 >

1 Porém decidi isto mesmo comigo, de não mais vir até vós com tristeza.
apara nchAhaM punaH shokAya yuShmatsannidhiM na gamiShyAmIti manasi nirachaiShaM|
2 Porque se eu vos entristecer, então quem será o que me alegrará, senão aquele que por mim foi entristecido?
yasmAd ahaM yadi yuShmAn shokayuktAn karomi tarhi mayA yaH shokayuktIkR^itastaM vinA kenApareNAhaM harShayiShye?
3 E isto mesmo vos escrevi, para que quando vier, não tenha tristeza dos que deveriam me alegrar, confiando de vós todos, que minha alegria é [a alegria] de todos vós.
mama yo harShaH sa yuShmAkaM sarvveShAM harSha eveti nishchitaM mayAbodhi; ataeva yairahaM harShayitavyastai rmadupasthitisamaye yanmama shoko na jAyeta tadarthameva yuShmabhyam etAdR^ishaM patraM mayA likhitaM|
4 Porque em muita aflição e angústia de coração eu vos escrevi com muitas lágrimas, não para que vos entristecêsseis, mas para que entendêsseis o amor que tenho em abundância para convosco.
vastutastu bahukleshasya manaHpIDAyAshcha samaye. ahaM bahvashrupAtena patramekaM likhitavAn yuShmAkaM shokArthaM tannahi kintu yuShmAsu madIyapremabAhulyasya j nApanArthaM|
5 Porém se alguém [me] entristeceu, não entristeceu a mim [somente], mas em parte (para que não se exagere) a todos.
yenAhaM shokayuktIkR^itastena kevalamahaM shokayuktIkR^itastannahi kintvaMshato yUyaM sarvve. api yato. ahamatra kasmiMshchid doShamAropayituM nechChAmi|
6 Basta ao tal esta repreensão feita pela maioria.
bahUnAM yat tarjjanaM tena janenAlambhi tat tadarthaM prachuraM|
7 De maneira que, ao invés disso, [deveis lhe] perdoar e consolar, para que ele não seja consumido pela excessiva tristeza.
ataH sa duHkhasAgare yanna nimajjati tadarthaM yuShmAbhiH sa kShantavyaH sAntvayitavyashcha|
8 Por isso vos peço que confirmeis o amor para com ele.
iti hetoH prarthaye. ahaM yuShmAbhistasmin dayA kriyatAM|
9 Pois também para isso eu escrevi, para vos conhecer por meio de prova se vós sois obedientes em tudo.
yUyaM sarvvakarmmaNi mamAdeshaM gR^ihlItha na veti parIkShitum ahaM yuShmAn prati likhitavAn|
10 E ao que perdoardes alguma coisa, também eu [lhe perdoo]; pois a quem eu tenho perdoado, se também eu perdoei, por causa de vós [o fiz] na presença de Cristo; para que Satanás não tire proveito de nós.
yasya yo doSho yuShmAbhiH kShamyate tasya sa doSho mayApi kShamyate yashcha doSho mayA kShamyate sa yuShmAkaM kR^ite khrIShTasya sAkShAt kShamyate|
11 Porque não ignoramos seus pensamentos.
shayatAnaH kalpanAsmAbhiraj nAtA nahi, ato vayaM yat tena na va nchyAmahe tadartham asmAbhiH sAvadhAnai rbhavitavyaM|
12 Além disso, quando vim a Troas para [pregar] o Evangelho de Cristo, e abrindo-se porta para mim no Senhor, não tive repouso em meu espírito, por não achar a meu irmão Tito.
apara ncha khrIShTasya susaMvAdaghoShaNArthaM mayi troyAnagaramAgate prabhoH karmmaNe cha madarthaM dvAre mukte
13 Porém, despedindo-me deles, eu parti para a Macedônia.
satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi shAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAchitvA mAkidaniyAdeshaM gantuM prasthAnam akaravaM|
14 E graças a Deus, que sempre nos faz triunfar em Cristo, e por nós em todo lugar manifesta o cheiro de seu conhecimento.
ya IshvaraH sarvvadA khrIShTenAsmAn jayinaH karoti sarvvatra chAsmAbhistadIyaj nAnasya gandhaM prakAshayati sa dhanyaH|
15 Porque para Deus somos o bom cheiro de Cristo, nos que se salvam, e nos que se perdem.
yasmAd ye trANaM lapsyante ye cha vinAshaM gamiShyanti tAn prati vayam IshvareNa khrIShTasya saugandhyaM bhavAmaH|
16 Para estes certamente cheiro de morte, para a morte; mas para aqueles cheiro de vida, para a vida. E quem é idôneo para estas coisas?
vayam ekeShAM mR^ityave mR^ityugandhA apareShA ncha jIvanAya jIvanagandhA bhavAmaH, kintvetAdR^ishakarmmasAdhane kaH samartho. asti?
17 Porque nós não somos como muitos, que tentam vender a palavra de Deus; mas nós [a] falamos em Cristo, diante de Deus, com sinceridade, como [enviados] de Deus.
anye bahavo lokA yadvad Ishvarasya vAkyaM mR^iShAshikShayA mishrayanti vayaM tadvat tanna mishrayantaH saralabhAveneshvarasya sAkShAd IshvarasyAdeshAt khrIShTena kathAM bhAShAmahe|

< 2 Coríntios 2 >