< 1 Timóteo 2 >

1 Por isso eu te exorto, antes de tudo, que se façam pedidos, orações, intercessões [e] atos de gratidão por todas as pessoas;
mama prathama Adesho. ayaM, prArthanAvinayanivedanadhanyavAdAH karttavyAH,
2 pelos reis, e por todos os que estão em posição superior, para que tenhamos uma vida quieta e sossegada, em toda devoção divina e honestidade.
sarvveShAM mAnavAnAM kR^ite visheShato vayaM yat shAntatvena nirvvirodhatvena cheshcharabhaktiM vinItatva nchAcharantaH kAlaM yApayAmastadarthaM nR^ipatInAm uchchapadasthAnA ncha kR^ite te karttavyAH|
3 Isso é bom e agradável diante de Deus nosso Salvador;
yato. asmAkaM tArakasyeshvarasya sAkShAt tadevottamaM grAhya ncha bhavati,
4 que quer que todas as pessoas se salvem e venham ao conhecimento da verdade.
sa sarvveShAM mAnavAnAM paritrANaM satyaj nAnaprApti nchechChati|
5 Pois [há] um só Deus, e um só Mediador entre Deus e os seres humanos: o humano Cristo Jesus.
yata eko. advitIya Ishvaro vidyate ki ncheshvare mAnaveShu chaiko. advitIyo madhyasthaH
6 Ele mesmo se deu como resgate por todos, [como] testemunho ao seu tempo.
sa narAvatAraH khrIShTo yIshu rvidyate yaH sarvveShAM mukte rmUlyam AtmadAnaM kR^itavAn| etena yena pramANenopayukte samaye prakAshitavyaM,
7 Para isso fui constituído pregador e apóstolo, instrutor dos gentios na fé e na verdade (estou dizendo a verdade, não mentindo).
tadghoShayitA dUto vishvAse satyadharmme cha bhinnajAtIyAnAm upadeshakashchAhaM nyayUjye, etadahaM khrIShTasya nAmnA yathAtathyaM vadAmi nAnR^itaM kathayAmi|
8 Portanto, quero que os homens orem em todo lugar, levantando mãos santas, sem ira nem briga.
ato mamAbhimatamidaM puruShaiH krodhasandehau vinA pavitrakarAn uttolya sarvvasmin sthAne prArthanA kriyatAM|
9 De semelhante maneira, as mulheres se adornem com roupa respeitosa, com pudor e sobriedade, não com tranças, ouro, pérolas, ou roupas caras;
tadvat nAryyo. api salajjAH saMyatamanasashcha satyo yogyamAchChAdanaM paridadhatu ki ncha keshasaMskAraiH kaNakamuktAbhi rmahArghyaparichChadaishchAtmabhUShaNaM na kurvvatyaH
10 mas sim, com boas obras, como é adequado às mulheres que declaram reverência a Deus.
svIkR^iteshvarabhaktInAM yoShitAM yogyaiH satyarmmabhiH svabhUShaNaM kurvvatAM|
11 A mulher aprenda quietamente, com toda submissão.
nArI sampUrNavinItatvena nirvirodhaM shikShatAM|
12 Porém não permito que a mulher ensine, nem use de autoridade sobre o marido, mas sim, que esteja em silêncio.
nAryyAH shikShAdAnaM puruShAyAj nAdAnaM vAhaM nAnujAnAmi tayA nirvvirodhatvam AcharitavyaM|
13 Pois primeiro foi formado Adão, depois Eva.
yataH prathamam AdamastataH paraM havAyAH sR^iShTi rbabhUva|
14 E Adão não foi enganado; mas a mulher foi enganada, e caiu em transgressão.
ki nchAdam bhrAntiyukto nAbhavat yoShideva bhrAntiyuktA bhUtvAtyAchAriNI babhUva|
15 Porém ela se salvará tendo parto, se permanecerem na fé, amor, e santificação com sobriedade.
tathApi nArIgaNo yadi vishvAse premni pavitratAyAM saMyatamanasi cha tiShThati tarhyapatyaprasavavartmanA paritrANaM prApsyati|

< 1 Timóteo 2 >