< 1 Tessalonicenses 5 >

1 Mas irmãos, acerca dos tempos e das estações, não necessitais de que eu vos escreva;
he bhrAtaraH, kAlAn samayAMshchAdhi yuShmAn prati mama likhanaM niShprayojanaM,
2 pois vós mesmos bem sabeis que o dia do Senhor virá como um ladrão de noite.
yato rAtrau yAdR^ik taskarastAdR^ik prabho rdinam upasthAsyatIti yUyaM svayameva samyag jAnItha|
3 Quando disserem: “Paz e segurança”, então virá sobre eles repentina destruição, como as dores de parto da grávida, e de maneira nenhuma escaparão.
shAnti rnirvvinghatva ncha vidyata iti yadA mAnavA vadiShyanti tadA prasavavedanA yadvad garbbhinIm upatiShThati tadvad akasmAd vinAshastAn upasthAsyati tairuddhAro na lapsyate|
4 Mas vós, irmãos, não estais em trevas, para que aquele dia vos tome de surpresa como um ladrão.
kintu he bhrAtaraH, yUyam andhakAreNAvR^itA na bhavatha tasmAt taddinaM taskara iva yuShmAn na prApsyati|
5 Todos vós sois filhos da luz e filhos do dia; não somos da noite nem das trevas.
sarvve yUyaM dIpteH santAnA divAyAshcha santAnA bhavatha vayaM nishAvaMshAstimiravaMshA vA na bhavAmaH|
6 Portanto, não durmamos, como os outros; em vez disso, vigiemos e sejamos sóbrios.
ato. apare yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sachetanaishcha bhavitavyaM|
7 Pois os que dormem, dormem de noite; e os que ficam bêbados embebedam-se de noite.
ye nidrAnti te nishAyAmeva nidrAnti te cha mattA bhavanti te rajanyAmeva mattA bhavanti|
8 Mas nós, que somos do dia, sejamos sóbrios, e nos vistamos da couraça da fé e do amor, e do capacete da esperança da salvação.
kintu vayaM divasasya vaMshA bhavAmaH; ato. asmAbhi rvakShasi pratyayapremarUpaM kavachaM shirasi cha paritrANAshArUpaM shirastraM paridhAya sachetanai rbhavitavyaM|
9 Porque Deus não nos destinou para a ira, mas, sim, para obtermos a salvação, por meio do nosso Senhor Jesus Cristo,
yata Ishvaro. asmAn krodhe na niyujyAsmAkaM prabhunA yIshukhrIShTena paritrANasyAdhikAre niyuktavAn,
10 que morreu por nós, a fim de que, se estivermos vigiando ou dormindo, nós vivamos juntamente com ele.
jAgrato nidrAgatA vA vayaM yat tena prabhunA saha jIvAmastadarthaM so. asmAkaM kR^ite prANAn tyaktavAn|
11 Portanto exortai-vos uns aos outros, e edificai-vos uns aos outros, como já fazeis.
ataeva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhva ncha|
12 Irmãos, nós vos rogamos que reconheçais os que trabalham entre vós, e que lideram sobre vós no Senhor, e vos advertem;
he bhrAtaraH, yuShmAkaM madhye ye janAH parishramaM kurvvanti prabho rnAmnA yuShmAn adhitiShThantyupadishanti cha tAn yUyaM sammanyadhvaM|
13 e os estimai muito com amor, por causa do trabalho deles. Tende paz entre vós.
svakarmmahetunA cha premnA tAn atIvAdR^iyadhvamiti mama prArthanA, yUyaM parasparaM nirvvirodhA bhavata|
14 Rogamo-vos também, irmãos, que advirtais os desordeiros, consoleis os de pouco ânimo, apoieis aos fracos, e tenhais paciência com todos.
he bhrAtaraH, yuShmAn vinayAmahe yUyam avihitAchAriNo lokAn bhartsayadhvaM, kShudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiShNavo bhavata cha|
15 Tende cuidado para que ninguém retribua o mal com o mal, mas sempre segui o bem, tanto uns com os outros, como com todos.
aparaM kamapi pratyaniShTasya phalam aniShTaM kenApi yanna kriyeta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMshcha prati nityaM hitAchAriNo bhavata|
16 Alegrai-vos sempre.
sarvvadAnandata|
17 Orai sem cessar.
nirantaraM prArthanAM kurudhvaM|
18 Agradecei em tudo, pois essa é a vontade de Deus em Cristo Jesus para vós mesmos.
sarvvaviShaye kR^itaj natAM svIkurudhvaM yata etadeva khrIShTayIshunA yuShmAn prati prakAshitam IshvarAbhimataM|
19 Não apagueis o Espírito.
pavitram AtmAnaM na nirvvApayata|
20 Não desprezeis as profecias.
IshvarIyAdeshaM nAvajAnIta|
21 Examinai tudo, e mantende o que é bom.
sarvvANi parIkShya yad bhadraM tadeva dhArayata|
22 Não haja entre vós qualquer forma de mal.
yat kimapi pAparUpaM bhavati tasmAd dUraM tiShThata|
23 E o próprio Deus da paz vos santifique em tudo; e que todo o vosso espírito, alma e corpo sejam preservados irrepreensíveis na vinda do nosso Senhor Jesus Cristo.
shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|
24 Fiel é aquele que vos chama, e ele também [o] fará.
yo yuShmAn Ahvayati sa vishvasanIyo. ataH sa tat sAdhayiShyati|
25 Irmãos, orai por nós.
he bhrAtaraH, asmAkaM kR^ite prArthanAM kurudhvaM|
26 Saudai a todos os irmãos com beijo santo.
pavitrachumbanena sarvvAn bhrAtR^in prati satkurudhvaM|
27 Eu vos mando pelo Senhor que esta carta seja lida a todos os irmãos.
patramidaM sarvveShAM pavitrANAM bhrAtR^iNAM shrutigochare yuShmAbhiH paThyatAmiti prabho rnAmnA yuShmAn shapayAmi|
28 A graça de nosso Senhor Jesus Cristo [seja] convosco.
asmAkaM prabho ryIshukhrIShTasyAnugrate yuShmAsu bhUyAt| Amen|

< 1 Tessalonicenses 5 >