< 1 João 1 >

1 O que era desde o princípio, o que ouvimos, o que vimos com os nossos olhos, o que temos contemplado, e nossas mãos tocaram, quanto à Palavra da vida,
Adito ya AsId yasya vAg asmAbhirashrAvi ya ncha vayaM svanetrai rdR^iShTavanto ya ncha vIkShitavantaH svakaraiH spR^iShTavantashcha taM jIvanavAdaM vayaM j nApayAmaH|
2 (pois a vida já foi manifesta, e nós a vimos, demos testemunho, e vos anunciamos a vida eterna, que estava com o Pai, e a nós foi manifesta) (aiōnios g166)
sa jIvanasvarUpaH prakAshata vaya ncha taM dR^iShTavantastamadhi sAkShyaM dadmashcha, yashcha pituH sannidhAvavarttatAsmAkaM samIpe prakAshata cha tam anantajIvanasvarUpaM vayaM yuShmAn j nApayAmaH| (aiōnios g166)
3 o que vimos e ouvimos, isso vos anunciamos, para que também vós tenhais comunhão conosco. E a nossa comunhão [é] com o Pai, e com o seu Filho Jesus Cristo.
asmAbhi ryad dR^iShTaM shruta ncha tadeva yuShmAn j nApyate tenAsmAbhiH sahAMshitvaM yuShmAkaM bhaviShyati| asmAka ncha sahAMshitvaM pitrA tatputreNa yIshukhrIShTena cha sArddhaM bhavati|
4 Estas coisas escrevemos para que a nossa alegria seja completa.
apara ncha yuShmAkam Anando yat sampUrNo bhaved tadarthaM vayam etAni likhAmaH|
5 E esta é a mensagem que dele ouvimos, e vos anunciamos: que Deus é luz, e não há nele nada de trevas.
vayaM yAM vArttAM tasmAt shrutvA yuShmAn j nApayAmaH seyam| Ishvaro jyotistasmin andhakArasya lesho. api nAsti|
6 Se dissermos que temos comunhão com ele, e andarmos em trevas, mentimos, e não praticamos a verdade.
vayaM tena sahAMshina iti gaditvA yadyandhAkAre charAmastarhi satyAchAriNo na santo. anR^itavAdino bhavAmaH|
7 Porém, se andamos na luz, como ele está na luz, temos comunhão uns com os outros, e o sangue de Jesus, seu Filho, nos purifica de todo pecado.
kintu sa yathA jyotiShi varttate tathA vayamapi yadi jyotiShi charAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIshukhrIShTasya rudhira nchAsmAn sarvvasmAt pApAt shuddhayati|
8 Se dissermos que não temos pecado, enganamos a nós mesmos, e a verdade não está em nós.
vayaM niShpApA iti yadi vadAmastarhi svayameva svAn va nchayAmaH satyamata nchAsmAkam antare na vidyate|
9 Se confessarmos nossos pecados, ele é fiel e justo para nos perdoar os pecados e nos purificar de toda injustiça.
yadi svapApAni svIkurmmahe tarhi sa vishvAsyo yAthArthikashchAsti tasmAd asmAkaM pApAni kShamiShyate sarvvasmAd adharmmAchchAsmAn shuddhayiShyati|
10 Se dissermos que não pecamos, nós o fazemos de mentiroso, e a palavra dele não está em nós.
vayam akR^itapApA iti yadi vadAmastarhi tam anR^itavAdinaM kurmmastasya vAkya nchAsmAkam antare na vidyate|

< 1 João 1 >