< 1 Coríntios 16 >

1 E quanto à coleta que [se faz] para os santos, fazei também como ordenei às igrejas da Galácia.
pavitralokAnAM kR^ite yo. arthasaMgrahastamadhi gAlAtIyadeshasya samAjA mayA yad AdiShTAstad yuShmAbhirapi kriyatAM|
2 Cada primeiro [dia] da semana, cada um de vós ponha [alguma coisa] à pate, reservando [para isso] conforme a prosperidade que tiver obtido, para que, quando eu vier, não se façam coletas.
mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuShmAkamekaikena svasampadAnusArAt sa nchayaM kR^itvA saptAhasya prathamadivase svasamIpe ki nchit nikShipyatAM|
3 E quando eu vier, enviarei aos que por cartas aprovardes, para que levem vossa doação para Jerusalém.
tato mamAgamanasamaye yUyaM yAneva vishvAsyA iti vediShyatha tebhyo. ahaM patrANi dattvA yuShmAkaM taddAnasya yirUshAlamaM nayanArthaM tAn preShayiShyAmi|
4 E se for necessário que eu também vá, irão comigo.
kintu yadi tatra mamApi gamanam uchitaM bhavet tarhi te mayA saha yAsyanti|
5 Mas virei até vós, depois de passar pela Macedônia (porque passarei pela Macedônia).
sAmprataM mAkidaniyAdeshamahaM paryyaTAmi taM paryyaTya yuShmatsamIpam AgamiShyAmi|
6 E pode ser que eu fique [um tempo] convosco ou também passar o inverno, para que me envieis para onde quer que eu for.
anantaraM kiM jAnAmi yuShmatsannidhim avasthAsye shItakAlamapi yApayiShyAmi cha pashchAt mama yat sthAnaM gantavyaM tatraiva yuShmAbhirahaM prerayitavyaH|
7 Porque eu não quero vos ver agora [apenas] de passagem; mas espero ficar convosco por algum tempo, se o Senhor o permitir.
yato. ahaM yAtrAkAle kShaNamAtraM yuShmAn draShTuM nechChAmi kintu prabhu ryadyanujAnIyAt tarhi ki nchid dIrghakAlaM yuShmatsamIpe pravastum ichChAmi|
8 Porém ficarei em Éfeso até o Pentecostes.
tathApi nistArotsavAt paraM pa nchAshattamadinaM yAvad iphiShapuryyAM sthAsyAmi|
9 Porque uma porta grande e eficaz se abriu para mim, e há muitos adversários.
yasmAd atra kAryyasAdhanArthaM mamAntike bR^ihad dvAraM muktaM bahavo vipakShA api vidyante|
10 E se vier Timóteo, olhai para que ele esteja sem temor convosco; porque assim como eu, ele também faz a obra do Senhor.
timathi ryadi yuShmAkaM samIpam AgachChet tarhi yena nirbhayaM yuShmanmadhye vartteta tatra yuShmAbhi rmano nidhIyatAM yasmAd ahaM yAdR^ik so. api tAdR^ik prabhoH karmmaNe yatate|
11 Portanto ninguém o despreze; mas enviai-o em paz, para que ele venha a mim; porque eu o espero com os irmãos.
ko. api taM pratyanAdaraM na karotu kintu sa mamAntikaM yad AgantuM shaknuyAt tadarthaM yuShmAbhiH sakushalaM preShyatAM| bhrAtR^ibhiH sArddhamahaM taM pratIkShe|
12 E quanto ao irmão Apolo, muito roguei que ele viesse com os irmãos até vós; mas ele de maneira nenhuma teve vontade de vir por agora; porém oferecendo-se a ele boa oportunidade, ele virá.
ApalluM bhrAtaramadhyahaM nivedayAmi bhrAtR^ibhiH sAkaM so. api yad yuShmAkaM samIpaM vrajet tadarthaM mayA sa punaH punaryAchitaH kintvidAnIM gamanaM sarvvathA tasmai nArochata, itaHparaM susamayaM prApya sa gamiShyati|
13 Vigiai, ficai firmes na fé, sede corajosos, [e] vos esforçai.
yUyaM jAgR^ita vishvAse susthirA bhavata pauruShaM prakAshayata balavanto bhavata|
14 Todas as vossas coisas sejam feitas em amor.
yuShmAbhiH sarvvANi karmmANi premnA niShpAdyantAM|
15 Vós sabeis que [os da] casa de Estéfanas foram os primeiros da Acaia, e que eles têm se dedicado ao trabalho dos santos; rogo-vos, pois, irmãos,
he bhrAtaraH, ahaM yuShmAn idam abhiyAche stiphAnasya parijanA AkhAyAdeshasya prathamajAtaphalasvarUpAH, pavitralokAnAM paricharyyAyai cha ta Atmano nyavedayan iti yuShmAbhi rj nAyate|
16 Que também vos sujeiteis a eles, e a todo aquele que opera e trabalha junto [conosco].
ato yUyamapi tAdR^ishalokAnAm asmatsahAyAnAM shramakAriNA ncha sarvveShAM vashyA bhavata|
17 E eu me alegro com a vinda de Estéfanas, e de Fortunato, e de Acaico, porque estes supriram o que de vossa [parte me] faltava.
stiphAnaH pharttUnAta AkhAyikashcha yad atrAgaman tenAham AnandAmi yato yuShmAbhiryat nyUnitaM tat taiH sampUritaM|
18 Porque eles confortaram meu espírito, e [também] o vosso. Então reconhecei aos tais.
tai ryuShmAkaM mama cha manAMsyApyAyitAni| tasmAt tAdR^ishA lokA yuShmAbhiH sammantavyAH|
19 As igrejas da Ásia vos saúdam. Áquila e Priscila vos saúdam-vos afetuosamente no Senhor, e também a igreja que está na casa deles.
yuShmabhyam AshiyAdeshasthasamAjAnAM namaskR^itim AkkilapriskillayostanmaNDapasthasamiteshcha bahunamaskR^itiM prajAnIta|
20 Todos os irmãos vos saúdam. Saudai-vos uns as outros com beijo santo.
sarvve bhrAtaro yuShmAn namaskurvvante| yUyaM pavitrachumbanena mitho namata|
21 Saudação de minha [própria] mão, de Paulo.
paulo. ahaM svakaralikhitaM namaskR^itiM yuShmAn vedaye|
22 Se alguém não ama ao Senhor Jesus Cristo seja anátema. Vem, Senhor.
yadi kashchid yIshukhrIShTe na prIyate tarhi sa shApagrasto bhavet prabhurAyAti|
23 A graça do Senhor Jesus Cristo esteja convosco.
asmAkaM prabho ryIshukhrIShTasyAnugraho yuShmAn prati bhUyAt|
24 Meu amor esteja com todos vós em Cristo Jesus. Amém. [A primeira Carta aos Coríntios foi escrita de Filipos, e enviada por Estéfanas, Fortunato, Acaico e Timóteo]
khrIShTaM yIshum AshritAn yuShmAn prati mama prema tiShThatu| iti||

< 1 Coríntios 16 >