< 1 Coríntios 10 >

1 Ora, irmãos, eu não quero que ignoreis que todos os nossos pais estiveram debaixo da nuvem, e todos pelo mar passaram;
he bhrAtaraH, asmatpitR^ipuruShAnadhi yUyaM yadaj nAtA na tiShThateti mama vA nChA, te sarvve meghAdhaHsthitA babhUvuH sarvve samudramadhyena vavrajuH,
2 E todos foram batizados na nuvem e no mar em Moisés;
sarvve mUsAmuddishya meghasamudrayo rmajjitA babhUvuH
3 E todos comeram de um mesmo alimento espiritual;
sarvva ekam AtmikaM bhakShyaM bubhujira ekam AtmikaM peyaM papushcha
4 E todos beberam de uma mesma bebida espiritual; porque bebiam da pedra espiritual que [os] seguia; e a pedra era Cristo.
yataste. anucharata AtmikAd achalAt labdhaM toyaM papuH so. achalaH khrIShTaeva|
5 Mas da maioria deles Deus não se agradou; por isso foram deixados no deserto.
tathA satyapi teShAM madhye. adhikeShu lokeShvIshvaro na santutoSheti hetoste prantare nipAtitAH|
6 E estas coisas nos servem de exemplos, para que não desejemos coisas ruins, como eles desejaram.
etasmin te. asmAkaM nidarshanasvarUpA babhUvuH; ataste yathA kutsitAbhilAShiNo babhUvurasmAbhistathA kutsitAbhilAShibhi rna bhavitavyaM|
7 E não sejais idólatras, como alguns deles [foram], como está escrito: O povo se sentou para comer, e para beber, e levantaram-se para se alegrarem.
likhitamAste, lokA bhoktuM pAtu nchopavivishustataH krIDitumutthitA itayanena prakAreNa teShAM kaishchid yadvad devapUjA kR^itA yuShmAbhistadvat na kriyatAM|
8 E não pequemos sexualmente, como alguns deles assim pecaram, e em um dia vinte e três mil caíram.
aparaM teShAM kaishchid yadvad vyabhichAraH kR^itastena chaikasmin dine trayoviMshatisahasrANi lokA nipAtitAstadvad asmAbhi rvyabhichAro na karttavyaH|
9 E não tentemos a Cristo, como também alguns deles tentaram, e pereceram pelas serpentes.
teShAM kechid yadvat khrIShTaM parIkShitavantastasmAd bhuja Ngai rnaShTAshcha tadvad asmAbhiH khrIShTo na parIkShitavyaH|
10 E não murmureis, como também alguns deles murmuraram, e pereceram pelo destruidor.
teShAM kechid yathA vAkkalahaM kR^itavantastatkAraNAt hantrA vinAshitAshcha yuShmAbhistadvad vAkkalaho na kriyatAM|
11 E todas estas coisas lhes aconteceram como exemplos, e estão escritas para nosso aviso, em quem os fins dos tempos têm chegado. (aiōn g165)
tAn prati yAnyetAni jaghaTire tAnyasmAkaM nidarshanAni jagataH sheShayuge varttamAnAnAm asmAkaM shikShArthaM likhitAni cha babhUvuH| (aiōn g165)
12 Portanto, aquele que pensa estar de pé, olhe para que não caia.
ataeva yaH kashchid susthiraMmanyaH sa yanna patet tatra sAvadhAno bhavatu|
13 Nenhuma tentação vos veio, que não fosse humana; porém Deus é fiel; que não vos deixará tentar mais do que o que podeis, antes com a tentação também dará a saída, para que a possais suportar.
mAnuShikaparIkShAtiriktA kApi parIkShA yuShmAn nAkrAmat, Ishvarashcha vishvAsyaH so. atishaktyAM parIkShAyAM patanAt yuShmAn rakShiShyati, parIkShA cha yad yuShmAbhiH soDhuM shakyate tadarthaM tayA saha nistArasya panthAnaM nirUpayiShyati|
14 Portanto, meus amados, fugi da idolatria.
he priyabhrAtaraH, devapUjAto dUram apasarata|
15 Eu vos falo como que para prudentes; jugai vós [mesmos] o que eu digo.
ahaM yuShmAn vij nAn matvA prabhAShe mayA yat kathyate tad yuShmAbhi rvivichyatAM|
16 Por acaso o copo da bênção, que nós bendizemos, não é a comunhão do sangue de Cristo? O pão que partimos, não é a comunhão do corpo de Cristo?
yad dhanyavAdapAtram asmAbhi rdhanyaM gadyate tat kiM khrIShTasya shoNitasya sahabhAgitvaM nahi? yashcha pUpo. asmAbhi rbhajyate sa kiM khrIShTasya vapuShaH sahabhAgitvaM nahi?
17 Porque [assim como há] um [só] pão, nós muitos somos um [só] corpo; porque todos participamos de um [só] pão.
vayaM bahavaH santo. apyekapUpasvarUpA ekavapuHsvarUpAshcha bhavAmaH, yato vayaM sarvva ekapUpasya sahabhAginaH|
18 Vede a Israel segundo a carne: por acaso os que comem os sacrifícios não são participantes do altar?
yUyaM shArIrikam isrAyelIyavaMshaM nirIkShadhvaM| ye balInAM mAMsAni bhu njate te kiM yaj navedyAH sahabhAgino na bhavanti?
19 Então o que eu digo? Que o ídolo é alguma coisa? Ou que o sacrifício ao ídolo seja alguma coisa?
ityanena mayA kiM kathyate? devatA vAstavikI devatAyai balidAnaM vA vAstavikaM kiM bhavet?
20 Mas eu digo, que as coisas que os gentios sacrificam, são sacrificadas para os demônios, e não a Deus. E não quero que sejais participantes dos demônios.
tannahi kintu bhinnajAtibhi rye balayo dIyante ta IshvarAya tannahi bhUtebhyaeva dIyante tasmAd yUyaM yad bhUtAnAM sahabhAgino bhavathetyahaM nAbhilaShAmi|
21 Não podeis beber o copo do Senhor e o copo dos demônios; não podeis ser participantes da mesa do Senhor e da mesa dos demônios.
prabhoH kaMsena bhUtAnAmapi kaMsena pAnaM yuShmAbhirasAdhyaM; yUyaM prabho rbhojyasya bhUtAnAmapi bhojyasya sahabhAgino bhavituM na shaknutha|
22 Por acaso [tentamos] provocar ciúmes ao Senhor? Somos nós mais fortes do que ele?
vayaM kiM prabhuM sparddhiShyAmahe? vayaM kiM tasmAd balavantaH?
23 Todas as coisas me são lícitas, mas nem todas as coisas convêm; todas as coisas me são licitas, mas nem todas as coisas edificam.
mAM prati sarvvaM karmmApratiShiddhaM kintu na sarvvaM hitajanakaM sarvvam apratiShiddhaM kintu na sarvvaM niShThAjanakaM|
24 Ninguém busque para si próprio, antes cada um [busque o bem] do outro.
AtmahitaH kenApi na cheShTitavyaH kintu sarvvaiH parahitashcheShTitavyaH|
25 De tudo o que se vende no açougue, comei, sem vos questionar por causa da consciência.
ApaNe yat krayyaM tad yuShmAbhiH saMvedasyArthaM kimapi na pR^iShTvA bhujyatAM
26 Porque a terra é do Senhor, e [também] sua plenitude.
yataH pR^ithivI tanmadhyastha ncha sarvvaM parameshvarasya|
27 E se alguém dos descrentes vos convidar, e quiserdes ir, comei de tudo o que for posto diante de vós, sem vos questionar por causa da consciência.
aparam avishvAsilokAnAM kenachit nimantritA yUyaM yadi tatra jigamiShatha tarhi tena yad yad upasthApyate tad yuShmAbhiH saMvedasyArthaM kimapi na pR^iShTvA bhujyatAM|
28 Mas se alguém vos disser: “Isto é sacrifício a ídolos”, não comais, por causa daquele que [vos] advertiu, e [por causa] da consciência. Porque a terra e sua plenitude pertencem ao Senhor.
kintu tatra yadi kashchid yuShmAn vadet bhakShyametad devatAyAH prasAda iti tarhi tasya j nApayituranurodhAt saMvedasyArtha ncha tad yuShmAbhi rna bhoktavyaM| pR^ithivI tanmadhyastha ncha sarvvaM parameshvarasya,
29 Mas digo da consciência do outro, não a tua. Por que, então, minha liberdade é julgada pela consciência do outro?
satyametat, kintu mayA yaH saMvedo nirddishyate sa tava nahi parasyaiva|
30 E se eu participo [da comida] pela graça, por que sou ofendido naquilo que dou graças?
anugrahapAtreNa mayA dhanyavAdaM kR^itvA yad bhujyate tatkAraNAd ahaM kuto nindiShye?
31 Portanto, ao comer, ou ao beber, ou ao fazer qualquer coisa, fazei tudo para a glória de Deus.
tasmAd bhojanaM pAnam anyadvA karmma kurvvadbhi ryuShmAbhiH sarvvameveshvarasya mahimnaH prakAshArthaM kriyatAM|
32 Sede sem escândalo, nem a judeus, nem a gregos, nem à Igreja de Deus.
yihUdIyAnAM bhinnajAtIyAnAm Ishvarasya samAjasya vA vighnajanakai ryuShmAbhi rna bhavitavyaM|
33 Assim como eu também agrado a todos em tudo, não buscando meu próprio proveito, mas sim o de muitos, para que assim possam se salvar.
ahamapyAtmahitam acheShTamAno bahUnAM paritrANArthaM teShAM hitaM cheShTamAnaH sarvvaviShaye sarvveShAM tuShTikaro bhavAmItyanenAhaM yadvat khrIShTasyAnugAmI tadvad yUyaM mamAnugAmino bhavata|

< 1 Coríntios 10 >