< 2 João 1 >

1 O ancião à senhora eleita, e a seus filhos, aos quais amo na verdade, e não somente eu, mas também todos os que tem conhecido a verdade,
he abhirucite kuriye, tvAM tava putrAMzca prati prAcIno'haM patraM likhAmi|
2 Por amor da verdade que está em nós e para sempre estará conosco: (aiōn g165)
satyamatAd yuSmAsu mama premAsti kevalaM mama nahi kintu satyamatajJAnAM sarvveSAmeva| yataH satyamatam asmAsu tiSThatyanantakAlaM yAvaccAsmAsu sthAsyati| (aiōn g165)
3 Graça, misericórdia, paz, da parte de Deus Pai e da do Senhor Jesus Cristo, o Filho do Pai, seja convosco na verdade e caridade.
piturIzvarAt tatpituH putrAt prabho ryIzukhrISTAcca prApyo 'nugrahaH kRpA zAntizca satyatApremabhyAM sArddhaM yuSmAn adhitiSThatu|
4 Muito me alegrarei por achar que alguns de teus filhos andam na verdade, assim como recebemos o mandamento do Pai.
vayaM pitRto yAm AjJAM prAptavantastadanusAreNa tava kecid AtmajAH satyamatam Acarantyetasya pramANaM prApyAhaM bhRzam AnanditavAn|
5 E agora, senhora, rogo-te, não como escrevendo-te um novo mandamento, mas aquele que desde o princípio tivemos, que nos amemos uns aos outros.
sAmprataJca he kuriye, navInAM kAJcid AjJAM na likhannaham Adito labdhAm AjJAM likhan tvAm idaM vinaye yad asmAbhiH parasparaM prema karttavyaM|
6 E a caridade é esta: que andemos segundo os seus mandamentos. Este é o mandamento, como já desde o princípio ouvistes, que nele andeis.
aparaM premaitena prakAzate yad vayaM tasyAjJA Acarema| Adito yuSmAbhi ryA zrutA seyam AjJA sA ca yuSmAbhirAcaritavyA|
7 Porque já muitos enganadores entraram no mundo, os quais não confessam que Jesus Cristo veio em carne. Este tal é o enganador e o anti-cristo.
yato bahavaH pravaJcakA jagat pravizya yIzukhrISTo narAvatAro bhUtvAgata etat nAGgIkurvvanti sa eva pravaJcakaH khrISTArizcAsti|
8 Olhai por vós mesmos, para que não percamos o que já trabalhamos, antes recebamos o inteiro galardão.
asmAkaM zramo yat paNDazramo na bhavet kintu sampUrNaM vetanamasmAbhi rlabhyeta tadarthaM svAnadhi sAvadhAnA bhavataH|
9 Todo aquele que prevarica, e não persevera na doutrina de Cristo, não tem a Deus: quem persevera na doutrina de Cristo, esse tem assim ao Pai como ao Filho.
yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThati sa IzvaraM na dhArayati khrISTasya zijJAyAM yastiSThati sa pitaraM putraJca dhArayati|
10 Se alguém vem ter convosco, e não traz esta doutrina, não o recebais em casa, nem tampouco o saudeis.
yaH kazcid yuSmatsannidhimAgacchan zikSAmenAM nAnayati sa yuSmAbhiH svavezmani na gRhyatAM tava maGgalaM bhUyAditi vAgapi tasmai na kathyatAM|
11 Porque quem o saúda tem parte nas suas más obras.
yatastava maGgalaM bhUyAditi vAcaM yaH kazcit tasmai kathayati sa tasya duSkarmmaNAm aMzI bhavati|
12 Muitas coisas tenho que escrever-vos, porém não quis com papel e tinta; mas espero ir ter convosco e falar de boca a boca, para que o nosso gozo seja cumprido.
yuSmAn prati mayA bahUni lekhitavyAni kintu patramasIbhyAM tat karttuM necchAmi, yato 'smAkam Anando yathA sampUrNo bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAste|
13 Saúdam-te os filhos de tua irmã, a eleita. amém.
tavAbhirucitAyA bhaginyA bAlakAstvAM namaskAraM jJApayanti| Amen|

< 2 João 1 >