< Lukaj 11 >

1 Kadekadeo ni a kotikot waja kij pwen laolao, a lao kotin erelar, amen japwilim a tounpadak kan ap potoan on i: Main re kotin padaki on kit kapakap, dueta Ioanej kin padaki on a tounpadak kan.
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 A ap kotin majani on irail: Komail lao wia kapakap, ap inda: Jam at, mar omui en jaraui, wei’mui en pwaida,
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Kotikido ran wet at tunol kaukaule.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Lapwa jan kit dip at, dueta kit, me kin lapwada karoj, me wia dipi on kit, eder kaluan kit ren me katikatiamau kan.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 I ap kotin majani on irail: Ij re omail, me a kompok amen mia o me pan kola re a ni ailep en pon indan i: Kompoke pai, ki on ia lopon prot jilu,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 Pwe kompoke pai men pwarado jan a jailok o, ap jota, me i pan kak ki on i.
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 A me mi nan im o pan japen inda: Koe der kadiropa ia, pwe wanim ritidier, o nai jeri ko ian ia nan wajan mair; i jo kak paurida o ki on uk meakot.
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 I indai on komail, ma a jota pan paurida o ki on i aki kompokepa a, nan a pan paurida o ki on, me itar on i aki a nidinid.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 I indai on komail, poeki, a komail pan tunole; rapaki, a komail pan diarada; letelet, a a pan ritida mo’mail.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Pwe karoj me poekipoeki, kin tunole; o me kin rapaki, kin diarada; o me kin letelet, nan a pan ritida mo a.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 De ij jam amen nan pun omail, ma na putak pan poeki na kijin prot, pan ki on i takai eu? Da ma a poeki mam, pan ki on I jerpent amen?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 De ma a pan poeki kitor eu, pan ki on i jkorpion amen?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Ma komail, me jon jued, aja duen kijakij mau on noumail jeri kan, nan melel kaualap, Jam omail nanlan pan ki on Nen jaraui ren me poeki re a.
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 A ap kotin kauje wei tewil amen, me loton. A kadekadeo tewil lao koiei janer, me loton o ap lokelokaia, a aramaj puriamuiki.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 A akai ir katitiki: Nan Peeljepup, jaumaj en tewil akan, me a kaujeki jan tewil akan.
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 A akai kajonejon i, poeki poeki kilel eu jan nanlan.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 A ap kotin ani ar lamelam, majani on irail: Wei karoj ma a pan u pena nan pun a, a pan ola; o ma toun im eu pan u pena nan pun a, a jota pan pwaida.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 A iaduen, ma Jatan u on pein i, a wei pan kak pwaida? Aki komail indinda me dene nai kauje wei tewil akan ki Peeljepup.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Ma I kin kaujeki wei Peeljepup tewil akan, a ij me noumail ol akan kin kauje kin irail? Irail ari pan omail jaunkapun.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 A ma I kaujeki wei lim en Kot tewil akan, nan wein Kot lel on komail er.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Ma me kelail o, me audeki kapwa en pei, pan jinjila im a, nan a kapwa nekinekid mau.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 A ma amen, me kelail jan i, pan palian i o kaloedi i, ap pan atia jan a kapwa en pei, me a kelekier, o nek pajan kapwa en kul.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Meamen, me jota ian ia, iei me palian ia, o me jota kin dolun penan ia, iei me kin kajapoka pajan.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Nen jaut lao kowei jan ren aramaj, a kin tanatan jili nan jap tan akan, rapaki wajan kamol, a jota, me a diarada, i ap kin inda: I ap pan purelon on nan im ai, me i pedoi janer.
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 A lao puredo, a diar, me a kokok o kapwater,
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 I ari koieila, ale on i nen ijimen, me jued jan pein i. Irail ap pedelon on lole, rap kakaujon ia; a aramaj pan jued jan maj.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 A kadekadeo ni a kotin mamajani mepukat, li amen, kijan pokon o, ap potoan on i: Meid pai kupur o, me wia ir adar, o didi kan, me re kotiki!
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 A i kotin majani: Ei, meid pai, me kin ron majan en Kot ap kapwaiada.
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 A pokon o lao teneten pena, a kotin majani: Di wet meid jued! Re kin rapaki kilel eu, a jota kilel pan janjal on ir, pwe kilel en Iona eta.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Pwe duen Iona kilel eu on men Niniwe, iduen Nain aramaj on di wet.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Li nanmarki en pali air amen pan u on ol akan en di wet ni kadeik o pan kari ir ala, pwre a pwrarado jan ni imwin jappa, pwen ron lolekon en Jalomo. A kilan, me laude jan Jalomo mi met.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Ol en Niniwe kan pan u on di wet ni kadeik, o pan kariala i, pwe re kalula ni ar ronadar padak en Iona. A kilan, me laude jan Iona mi met.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 Jota me kin ijikeda lamp, ap kila waja rir, pil jo pan kopa, a pon deu a, pwe me pan pedelon on, en kilan marain o.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Por en maj marain en pali war. Ma maj om makelekel, war om karoj pan dir en marain. A ma maj om me jued, war om karoj me pil dir en rotorot.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 En kalaka, pwe marain mi lol om, der rotorot!
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Ma war om dir en marain kaualap, o jota kijan rotorot mia, karoj pan dir en marain dueta linan en lamp, me kin jenjere uk ada.
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 A ni a kotin kaparok, Parijar amen luke i, en konot re a. I ari kotilon kotidi nin tepel.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 A Parijar lao udial, ap puriamuiki, me a jota kotin omiom mon konot.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 A Kaun o kotin majani on i: Nan komail Parijar akan kin widen likin dal o plet, a lol omail me dir en me re kuliada o me jued.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Nan pweipwei komail, kaidin I me wiadar pali liki, pil wiadar pali lole?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 A kijakij weita duen komail kak on! A kilan, karoj pan makelekel on komail.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Juedi o n komail Parijar akan, pwe komail, kin maironki eijokkij eu en minje, o raute o jon en kijin tan tuka kai, ap jota injenoki kadeik o limpok en Kot! Wiada mepukat ap pil kapwaiada me tei kan.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Juedi on komail Parijar akan, pwe komail men mondi leppantam nan jinakoke kan o mauki, ren ranamau on komail nan waja en netinet akan.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Juedi on komail, pwe komail rajon joujou kan, me jo janjal, o aramaj alialu poa, ap jaja ir!
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Jaunkawewe men ap japen potoan on i: Jaunpadak, komui pil kin juede kin kit majan pukat.
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 A i kotin majani: Pil juedi on komail jaunkawewe! Pwe komail kin katoutou kila kapwa en wijik toutou aramaj akan, ap jota jairki jondin pa omail.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Juedi on komail! Pwe komail kin apapwali joujou en jaukop akan, a jam omail akan kame ir ala.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Komail ari kin kadede o peren kida wiawia en jam omail akan. Pwe re kame ir ala, a komail apapwali ar joujou kan.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 I me erpit en Kot indada: I pan kadar won irail jaukop o wanporon akan, a akai irail re pan kamela o pwaki irail jili.
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Pwe ntan jaukop akan, me kapwilipwili weier jan ni tapin kaua kokodo, en kapokon o di wet.
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 Jan ntan Apel lei ntan Jakariaj, me kamelar nan pun en pei jaraui o im en kaudok, ei I indai on komail, a pan kapokon on di wet.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Juedi on komail jaunkawewe! Pwe komail atia jan men kapir pan lolekon. Komail jota pan pedelon, ap inapwiedi, me men pedelon on.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 A ni a kotin mamajani on irail mepukat, jaunkawewe o Parijar akan ap tapiada palian i kaualap, kalekalelapok re a jon toto,
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 O re majamajan i, o raparapaki, ma re jota kak diar meakot jan ni a majan akan, pwe ren kadipa i.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Lukaj 11 >