< Men Epijuj 1 >

1 PAULUJ wanporon en Iejuj Krijtuj amen pan kupur en Kot on me jaraui o lelapok kan ren Krijtuj Iejuj me mi Epijuj.
īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsinō lōkān prati patraṁ likhati|
2 Mak o popol jan ren Kot Jam atail o atail Kaun Iejuj Krijtuj en mi re omail!
asmākaṁ tātasyēśvarasya prabhō ryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Meid iajanai Kot o Jam en atail Kaun Iejuj Krijtuj, me kapaia kin kitail lar jon en pai nenin karoj jan nanlan ren Krijtuj.
asmākaṁ prabhō ryīśōḥ khrīṣṭasya tāta īśvarō dhanyō bhavatu; yataḥ sa khrīṣṭēnāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|
4 A kotin pil kitail dar re a, mon jappa jaikenta pajondier, pwe kitail en jaraui o minla mo a ni limpok.
vayaṁ yat tasya samakṣaṁ prēmnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sr̥ṣṭē pūrvvaṁ tēnāsmān abhirōcitavān, nijābhilaṣitānurōdhācca
5 Me pil kileledier, me kitail, en wiala japwilim a jeri ki Iejuj Krijtuj, duen a kotin kupura mauki.
yīśunā khrīṣṭēna svasya nimittaṁ putratvapadē'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|
6 Pwen kalinanada a mak lapalap, me a kotin make kin kitail ren Kompoke pa a,
tasmād anugrahāt sa yēna priyatamēna putrēṇāsmān anugr̥hītavān,
7 Me kotin dore kin kitail la nta o lapwadan dip akan ki a mak lapalap.
vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|
8 Me a kotiki on kitail ni jon en lolekon o koiok karoj,
tasya ya īdr̥śō'nugrahanidhistasmāt sō'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpēṇa vitaritavān|
9 Ni a kotin diarok on kitail er me rir en kupur a duen a kotin kupuramauki o duen a kileledier ren pein i.
svargapr̥thivyō ryadyad vidyatē tatsarvvaṁ sa khrīṣṭē saṁgrahīṣyatīti hitaiṣiṇā
10 Pwen pwaida anjau lao leler en wijik penan tapwi ta ieu meakaroj, ren Krijtuj, men nanlan kan o men jappa kan on pein i.
tēna kr̥tō yō manōrathaḥ sampūrṇatāṁ gatavatsu samayēṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|
11 Me pil kare on kitail jojo eu, kitail me kileledier duen kupur en i, me kin wiada meakan karoj, duen a kotin kupura,
pūrvvaṁ khrīṣṭē viśvāsinō yē vayam asmattō yat tasya mahimnaḥ praśaṁsā jāyatē,
12 Pwe kitail en wiala men kalinanada i, kitail, me kaporoporeki Krijtuj,
tadarthaṁ yaḥ svakīyēcchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manōrathād vayaṁ khrīṣṭēna pūrvvaṁ nirūpitāḥ santō'dhikāriṇō jātāḥ|
13 Me komail pil kaporoporeki murin omail roner maj an en melel o ronamau en kamaur; me pil kilele komail kidier Nen jaraui en inau, ni omail pojonlar.
yūyamapi satyaṁ vākyam arthatō yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminnēva khrīṣṭē viśvasitavantaḥ pratijñātēna pavitrēṇātmanā mudrayēvāṅkitāśca|
14 lei men kamelele en atail jojo, lao lel anjau en atail konodi maur joutuk, pwen wiala japwilim en Kot o men kapina a linan.
yatastasya mahimnaḥ prakāśāya tēna krītānāṁ lōkānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpō bhavati|
15 Ari, i lao ronadar duen omail pojon Kaun Iejuj o duen omail limpok on jaraui kan karoj,
prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvvēṣu pavitralōkēṣu prēma cāsta iti vārttāṁ śrutvāhamapi
16 I jota kin dukedi jan ai danke pweki komail, o i kin tamatamanda komail ni ai kapakap akan;
yuṣmānadhi nirantaram īśvaraṁ dhanyaṁ vadan prārthanāsamayē ca yuṣmān smaran varamimaṁ yācāmi|
17 Pwe Kot en atail Kaun Iejuj Krijtuj, Jam en linan, en kotiki on komail nen en erpit o kaudial, pwen ajada i,
asmākaṁ prabhō ryīśukhrīṣṭasya tātō yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabōdhakañcātmānaṁ dēyāt|
18 O kotin kamaraini maj en monion omail, pwe komail en kak dedeki kaporopor en omail paeker, o linan laud en jojo, me onoper on jaraui kan,
yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kr̥tvā tasyāhvānaṁ kīdr̥śyā pratyāśayā sambalitaṁ pavitralōkānāṁ madhyē tēna dattō'dhikāraḥ kīdr̥śaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya
19 O a manaman kaualap on kitail, me pojonlar, duen a dodok manaman,
tadīyamahāparākramasya mahatvaṁ kīdr̥g anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu|
20 Me a kotin kajanjaledar ren Krijtuj ni a kotin kaiajada i jan ren me melar akan, ap kajapwiladan pali maun nanlan,
yataḥ sa yasyāḥ śaktēḥ prabalatāṁ khrīṣṭē prakāśayan mr̥tagaṇamadhyāt tam utthāpitavān,
21 Ilela jan meakan karoj, o manaman karoj, o kelail o men poa kan o mar karoj, kaidin ni muei wet eta, pwe pil ni muei kokodo. (aiōn g165)
adhipatitvapadaṁ śāsanapadaṁ parākramō rājatvañcētināmāni yāvanti padānīha lōkē paralōkē ca vidyantē tēṣāṁ sarvvēṣām ūrddhvē svargē nijadakṣiṇapārśvē tam upavēśitavān, (aiōn g165)
22 O a kotiki on meakaroj pan aluwilu a kan, o kotin kajapwiladan tapwin meakaroj ren momodijou,
sarvvāṇi tasya caraṇayōradhō nihitavān yā samitistasya śarīraṁ sarvvatra sarvvēṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kr̥tvā
23 lei war a, iei kadir pan me kadirela meakaroj.
sarvvēṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tēna prakāśyatē|

< Men Epijuj 1 >