< لوقا 21 >

و نظر کرده دولتمندانی را دید که هدایای خود را در بیت‌المال می‌اندازند. ۱ 1
atha dhanilokā bhāṇḍāgāre dhanaṁ nikṣipanti sa tadeva paśyati,
و بیوه‌زنی فقیر را دید که دو فلس در آنجا انداخت. ۲ 2
etarhi kāciddīnā vidhavā paṇadvayaṁ nikṣipati tad dadarśa|
پس گفت: «هرآینه به شمامی گویم این بیوه فقیر از جمیع آنها بیشترانداخت. ۳ 3
tato yīśuruvāca yuṣmānahaṁ yathārthaṁ vadāmi, daridreyaṁ vidhavā sarvvebhyodhikaṁ nyakṣepsīt,
زیرا که همه ایشان از زیادتی خود درهدایای خدا انداختند، لیکن این زن از احتیاج خود تمامی معیشت خویش را انداخت. ۴ 4
yatonye svaprājyadhanebhya īśvarāya kiñcit nyakṣepsuḥ, kintu daridreyaṁ vidhavā dinayāpanārthaṁ svasya yat kiñcit sthitaṁ tat sarvvaṁ nyakṣepsīt|
و چون بعضی ذکر هیکل می‌کردند که به سنگهای خوب و هدایا آراسته شده است گفت: ۵ 5
aparañca uttamaprastarairutsṛṣṭavyaiśca mandiraṁ suśobhatetarāṁ kaiścidityukte sa pratyuvāca
«ایامی می‌آید که از این چیزهایی که می‌بینید، سنگی بر سنگی گذارده نشود، مگر اینکه به زیرافکنده خواهد شد. ۶ 6
yūyaṁ yadidaṁ nicayanaṁ paśyatha, asya pāṣāṇaikopyanyapāṣāṇopari na sthāsyati, sarvve bhūsādbhaviṣyanti kāloyamāyāti|
و از او سوال نموده، گفتند: «ای استاد پس این امور کی واقع می‌شود وعلامت نزدیک شدن این وقایع چیست؟» ۷ 7
tadā te papracchuḥ, he guro ghaṭanedṛśī kadā bhaviṣyati? ghaṭanāyā etasyasaścihnaṁ vā kiṁ bhaviṣyati?
گفت: «احتیاط کنید که گمراه نشوید. زیرا که بسا به نام من آمده خواهند گفت که من هستم و وقت نزدیک است. پس از عقب ایشان مروید. ۸ 8
tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kopi na janayati, khīṣṭohamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyeṇopasthitaḥ, teṣāṁ paścānmā gacchata|
و چون اخبارجنگها و فسادها را بشنوید، مضطرب مشویدزیرا که وقوع این امور اول ضرور است لیکن انتهادر ساعت نیست.» ۹ 9
yuddhasyopaplavasya ca vārttāṁ śrutvā mā śaṅkadhvaṁ, yataḥ prathamam etā ghaṭanā avaśyaṁ bhaviṣyanti kintu nāpāte yugānto bhaviṣyati|
پس به ایشان گفت: «قومی با قومی ومملکتی با مملکتی مقاومت خواهند کرد. ۱۰ 10
aparañca kathayāmāsa, tadā deśasya vipakṣatvena deśo rājyasya vipakṣatvena rājyam utthāsyati,
وزلزله های عظیم در جایها و قحطیها و وباها پدیدو چیزهای هولناک و علامات بزرگ از آسمان ظاهر خواهد شد. ۱۱ 11
nānāsthāneṣu mahābhūkampo durbhikṣaṁ mārī ca bhaviṣyanti, tathā vyomamaṇḍalasya bhayaṅkaradarśanānyaścaryyalakṣaṇāni ca prakāśayiṣyante|
و قبل از این همه، بر شمادست اندازی خواهند کرد و جفا نموده شما را به کنایس و زندانها خواهند سپرد و در حضورسلاطین و حکام بجهت نام من خواهند برد. ۱۲ 12
kintu sarvvāsāmetāsāṁ ghaṭanānāṁ pūrvvaṁ lokā yuṣmān dhṛtvā tāḍayiṣyanti, bhajanālaye kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ neṣyanti ca|
واین برای شما به شهادت خواهد انجامید. ۱۳ 13
sākṣyārtham etāni yuṣmān prati ghaṭiṣyante|
پس در دلهای خود قرار دهید که برای حجت آوردن، پیشتر اندیشه نکنید، ۱۴ 14
tadā kimuttaraṁ vaktavyam etat na cintayiṣyāma iti manaḥsu niścitanuta|
زیرا که من به شما زبانی وحکمتی خواهم داد که همه دشمنان شما با آن مقاومت و مباحثه نتوانند نمود. ۱۵ 15
vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|
و شما راوالدین و برادران و خویشان و دوستان تسلیم خواهند کرد و بعضی از شما را به قتل خواهندرسانید. ۱۶ 16
kiñca yūyaṁ pitrā mātrā bhrātrā bandhunā jñātyā kuṭumbena ca parakareṣu samarpayiṣyadhve; tataste yuṣmākaṁ kañcana kañcana ghātayiṣyanti|
و جمیع مردم به جهت نام من شما رانفرت خواهند کرد. ۱۷ 17
mama nāmnaḥ kāraṇāt sarvvai rmanuṣyai ryūyam ṛtīyiṣyadhve|
ولکن مویی از سر شما گم نخواهد شد. ۱۸ 18
kintu yuṣmākaṁ śiraḥkeśaikopi na vinaṁkṣyati,
جانهای خود را به صبر دریابید. ۱۹ 19
tasmādeva dhairyyamavalambya svasvaprāṇān rakṣata|
«و چون بینید که اورشلیم به لشکرهامحاصره شده است آنگاه بدانید که خرابی آن رسیده است. ۲۰ 20
aparañca yirūśālampuraṁ sainyaveṣṭitaṁ vilokya tasyocchinnatāyāḥ samayaḥ samīpa ityavagamiṣyatha|
آنگاه هر‌که در یهودیه باشد، به کوهستان فرار کند و هر‌که در شهر باشد، بیرون رود و هر‌که در صحرا بود، داخل شهر نشود. ۲۱ 21
tadā yihūdādeśasthā lokāḥ parvvataṁ palāyantāṁ, ye ca nagare tiṣṭhanti te deśāntaraṁ palāyantā, ye ca grāme tiṣṭhanti te nagaraṁ na praviśantu,
زیرا که همان است ایام انتقام، تا آنچه مکتوب است تمام شود. ۲۲ 22
yatastadā samucitadaṇḍanāya dharmmapustake yāni sarvvāṇi likhitāni tāni saphalāni bhaviṣyanti|
لیکن وای بر آبستنان وشیردهندگان در آن ایام، زیرا تنگی سخت برروی زمین و غضب بر این قوم حادث خواهد شد. ۲۳ 23
kintu yā yāstadā garbhavatyaḥ stanyadāvyaśca tāmāṁ durgati rbhaviṣyati, yata etāllokān prati kopo deśe ca viṣamadurgati rghaṭiṣyate|
و به دم شمشیر خواهند افتاد و در میان جمیع امت‌ها به اسیری خواهند رفت و اورشلیم پایمال امت‌ها خواهد شد تا زمانهای امت‌ها به انجام رسد. ۲۴ 24
vastutastu te khaṅgadhāraparivvaṅgaṁ lapsyante baddhāḥ santaḥ sarvvadeśeṣu nāyiṣyante ca kiñcānyadeśīyānāṁ samayopasthitiparyyantaṁ yirūśālampuraṁ taiḥ padatalai rdalayiṣyate|
و در آفتاب و ماه و ستارگان علامات خواهد بود و بر زمین تنگی و حیرت از برای امت‌ها روی خواهد نمود به‌سبب شوریدن دریا وامواجش. ۲۵ 25
sūryyacandranakṣatreṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadeśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|
و دلهای مردم ضعف خواهد کرد از خوف و انتظار آن وقایعی که برربع مسکون ظاهرمی شود، زیرا قوات آسمان متزلزل خواهد شد. ۲۶ 26
bhūbhau bhāvighaṭanāṁ cintayitvā manujā bhiyāmṛtakalpā bhaviṣyanti, yato vyomamaṇḍale tejasvino dolāyamānā bhaviṣyanti|
و آنگاه پسر انسان را خواهند دید که بر ابری سوار شده با قوت و جلال عظیم می‌آید. ۲۷ 27
tadā parākrameṇā mahātejasā ca meghārūḍhaṁ manuṣyaputram āyāntaṁ drakṣyanti|
«و چون ابتدای این چیزها بشود راست شده، سرهای خود را بلند کنید از آن جهت که خلاصی شما نزدیک است.» ۲۸ 28
kintvetāsāṁ ghaṭanānāmārambhe sati yūyaṁ mastakānyuttolya ūrdadhvaṁ drakṣyatha, yato yuṣmākaṁ mukteḥ kālaḥ savidho bhaviṣyati|
و برای ایشان مثلی گفت که «درخت انجیر و سایر درختان راملاحظه نمایید، ۲۹ 29
tatastenaitadṛṣṭāntakathā kathitā, paśyata uḍumbarādivṛkṣāṇāṁ
که چون می‌بینید شکوفه می‌کند خود می‌دانید که تابستان نزدیک است. ۳۰ 30
navīnapatrāṇi jātānīti dṛṣṭvā nidāvakāla upasthita iti yathā yūyaṁ jñātuṁ śaknutha,
و همچنین شما نیز چون بینید که این امور واقع می‌شود، بدانید که ملکوت خدا نزدیک شده است. ۳۱ 31
tathā sarvvāsāmāsāṁ ghaṭanānām ārambhe dṛṣṭe satīśvarasya rājatvaṁ nikaṭam ityapi jñāsyatha|
هرآینه به شما می‌گویم که تا جمیع این امور واقع نشود، این فرقه نخواهد گذشت. ۳۲ 32
yuṣmānahaṁ yathārthaṁ vadāmi, vidyamānalokānāmeṣāṁ gamanāt pūrvvam etāni ghaṭiṣyante|
آسمان و زمین زایل می‌شود لیکن سخنان من زایل نخواهد شد. ۳۳ 33
nabhobhuvorlopo bhaviṣyati mama vāk tu kadāpi luptā na bhaviṣyati|
پس خود را حفظ کنید مبادا دلهای شما ازپرخوری و مستی و اندیشه های دنیوی، سنگین گردد و آن روز ناگهان بر شما آید. ۳۴ 34
ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|
زیرا که مثل دامی بر جمیع سکنه تمام روی زمین خواهد آمد. ۳۵ 35
pṛthivīsthasarvvalokān prati taddinam unmātha iva upasthāsyati|
پس در هر وقت دعا کرده، بیدار باشید تاشایسته آن شوید که از جمیع این چیزهایی که به وقوع خواهد پیوست نجات یابید و در حضورپسر انسان بایستید.» ۳۶ 36
yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|
و روزها را در هیکل تعلیم می‌داد و شبها بیرون رفته، در کوه معروف به زیتون به‌سر می‌برد. ۳۷ 37
aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|
و هر بامداد قوم نزد وی در هیکل می‌شتافتند تا کلام او را بشنوند. ۳۸ 38
tataḥ pratyūṣe lākāstatkathāṁ śrotuṁ mandire tadantikam āgacchan|

< لوقا 21 >