< لوقا 11 >

و هنگامی که او در موضعی دعا می‌کردچون فارغ شد، یکی از شاگردانش به وی گفت: «خداوندا دعا کردن را به ما تعلیم نما، چنانکه یحیی شاگردان خود را بیاموخت.» ۱ 1
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
بدیشان گفت: «هرگاه دعا کنید گویید‌ای پدرما که در آسمانی، نام تو مقدس باد. ملکوت توبیاید. اراده تو چنانکه در آسمان است در زمین نیزکرده شود. ۲ 2
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
نان کفاف ما را روز به روز به ما بده. ۳ 3
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
و گناهان ما را ببخش زیرا که ما نیز هر قرضدار خود را می‌بخشیم. و ما را در آزمایش میاور، بلکه ما را از شریر رهایی ده.» ۴ 4
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
و بدیشان گفت: «کیست از شما که دوستی داشته باشد و نصف شب نزد وی آمده بگوید‌ای دوست سه قرص نان به من قرض ده، ۵ 5
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
چونکه یکی از دوستان من از سفر بر من وارد شده وچیزی ندارم که پیش او گذارم. ۶ 6
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
پس او از اندرون در جواب گوید مرا زحمت مده، زیرا که الان دربسته است و بچه های من در رختخواب با من خفته‌اند نمی توانم برخاست تا به تو دهم. ۷ 7
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
به شمامی گویم هر‌چند به علت دوستی برنخیزد تا بدودهد، لیکن بجهت لجاجت خواهد برخاست و هرآنچه حاجت دارد، بدو خواهد داد. ۸ 8
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
«و من به شما می‌گویم سوال کنید که به شماداده خواهد شد. بطلبید که خواهید یافت. بکوبیدکه برای شما بازکرده خواهد شد. ۹ 9
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
زیرا هر‌که سوال کند، یابد و هر‌که بطلبد، خواهد یافت وهرکه کوبد، برای او باز کرده خواهد شد. ۱۰ 10
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
وکیست از شما که پدر باشد و پسرش از او نان خواهد، سنگی بدو دهد یا اگر ماهی خواهد، به عوض ماهی ماری بدو بخشد، ۱۱ 11
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
یا اگرتخم‌مرغی بخواهد، عقربی بدو عطا کند. ۱۲ 12
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
پس اگر شما با آنکه شریر هستید می‌دانید چیزهای نیکو را به اولاد خود باید داد، چند مرتبه زیادترپدر آسمانی شما روح‌القدس را خواهد داد به هرکه از او سوال کند.» ۱۳ 13
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
و دیوی را که گنگ بود بیرون می‌کرد وچون دیو بیرون شد، گنگ گویا گردید و مردم تعجب نمودند. ۱۴ 14
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
لیکن بعضی از ایشان گفتند که «دیوها را به یاری بعلزبول رئیس دیوها بیرون می‌کند.» ۱۵ 15
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
و دیگران از روی امتحان آیتی آسمانی از او طلب نمودند. ۱۶ 16
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
پس او خیالات ایشان را درک کرده بدیشان گفت: «هر مملکتی که برخلاف خود منقسم شود، تباه گردد و خانه‌ای که بر خانه منقسم شود، منهدم گردد. ۱۷ 17
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
پس شیطان نیز اگر به ضد خود منقسم شود سلطنت اوچگونه پایدار بماند. زیرا می‌گویید که من به اعانت بعلزبول دیوها را بیرون می‌کنم. ۱۸ 18
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
پس اگرمن دیوها را به وساطت بعلزبول بیرون می‌کنم، پسران شما به وساطت که آنها را بیرون می‌کنند؟ از اینجهت ایشان داوران بر شما خواهند بود. ۱۹ 19
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
لیکن هرگاه به انگشت خدا دیوها را بیرون می‌کنم، هرآینه ملکوت خدا ناگهان بر شما آمده است. ۲۰ 20
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
وقتی که مرد زورآور سلاح پوشیده خانه خود را نگاه دارد، اموال او محفوظ می‌باشد. ۲۱ 21
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
اما چون شخصی زورآورتر از او آید بر او غلبه یافته همه اسلحه او را که بدان اعتماد می‌داشت، از او می‌گیرد و اموال او را تقسیم می‌کند. ۲۲ 22
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
کسی‌که با من نیست، برخلاف من است و آنکه با من جمع نمی کند، پراکنده می‌سازد. ۲۳ 23
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
چون روح پلید از انسان بیرون آید به مکانهای بی‌آب بطلب آرامی گردش می‌کند وچون نیافت می‌گوید به خانه خود که از آن بیرون آمدم برمی گردم. ۲۴ 24
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
پس چون آید، آن را جاروب کرده شده و آراسته می‌بیند. ۲۵ 25
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
آنگاه می‌رود وهفت روح دیگر، شریرتر از خود برداشته داخل شده در آنجا ساکن می‌گردد و اواخر آن شخص ازاوائلش بدتر می‌شود.» ۲۶ 26
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
چون او این سخنان را می‌گفت، زنی از آن میان به آواز بلند وی را گفت «خوشابحال آن رحمی که تو را حمل کرد و پستانهایی که مکیدی.» ۲۷ 27
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
لیکن او گفت: «بلکه خوشابحال آنانی که کلام خدا را می‌شنوند و آن را حفظمی کنند.» ۲۸ 28
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
و هنگامی که مردم بر او ازدحام می‌نمودند، سخن‌گفتن آغاز کرد که «اینان فرقه‌ای شریرند که آیتی طلب می‌کنند و آیتی بدیشان عطا نخواهدشد، جز آیت یونس نبی. ۲۹ 29
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
زیرا چنانکه یونس برای اهل نینوا آیت شد، همچنین پسر انسان نیزبرای این فرقه خواهد بود. ۳۰ 30
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
ملکه جنوب در روزداوری با مردم این فرقه برخاسته، بر ایشان حکم خواهد کرد زیرا که از اقصای زمین آمد تا حکمت سلیمان را بشنود و اینک در اینجا کسی بزرگتر ازسلیمان است. ۳۱ 31
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
مردم نینوا در روز داوری با این طبقه برخاسته بر ایشان حکم خواهند کرد زیرا که به موعظه یونس توبه کردند و اینک در اینجا کسی بزرگتر از یونس است. ۳۲ 32
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
و هیچ‌کس چراغی نمی افروزد تا آن را درپنهانی یا زیر پیمانه‌ای بگذارد، بلکه بر چراغدان، تا هر‌که داخل شود روشنی را بیند. ۳۳ 33
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
چراغ بدن چشم است، پس مادامی که چشم تو بسیط است تمامی جسدت نیز روشن است و لیکن اگر فاسدباشد، جسد تو نیز تاریک بود. ۳۴ 34
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
پس باحذر باش مبادا نوری که در تو است، ظلمت باشد. ۳۵ 35
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
بنابراین هرگاه تمامی جسم تو روشن باشد وذره‌ای ظلمت نداشته باشد همه‌اش روشن خواهد بود، مثل وقتی که چراغ به تابش خود، تورا روشنایی می‌دهد.» ۳۶ 36
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
و هنگامی که سخن می‌گفت یکی ازفریسیان از او وعده خواست که در خانه اوچاشت بخورد. پس داخل شده بنشست. ۳۷ 37
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
امافریسی چون دید که پیش از چاشت دست نشست، تعجب نمود. ۳۸ 38
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
خداوند وی را گفت: «همانا شما‌ای فریسیان بیرون پیاله و بشقاب راطاهر می‌سازید ولی درون شما پر از حرص وخباثت است. ۳۹ 39
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
‌ای احمقان آیا او که بیرون راآفرید، اندرون را نیز نیافرید؟ ۴۰ 40
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
بلکه از آنچه دارید، صدقه دهید که اینک همه‌چیز برای شماطاهر خواهد گشت. ۴۱ 41
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
وای بر شما‌ای فریسیان که ده‌یک از نعناع و سداب و هر قسم سبزی رامی دهید و از دادرسی و محبت خدا تجاوزمی نمایید، اینها را می‌باید به‌جا آورید و آنها رانیز ترک نکنید. ۴۲ 42
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
وای بر شما‌ای فریسیان که صدر کنایس و سلام در بازارها را دوست می‌دارید. ۴۳ 43
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
وای بر شما‌ای کاتبان و فریسیان ریاکار زیرا که مانند قبرهای پنهان شده هستید که مردم بر آنها راه می‌روند و نمی دانند.» ۴۴ 44
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
آنگاه یکی از فقها جواب داده گفت: «ای معلم، بدین سخنان ما را نیز سرزنش می‌کنی؟» ۴۵ 45
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
گفت «وای بر شما نیز‌ای فقها زیرا که بارهای گران را بر مردم می‌نهید و خود بر آن بارها، یک انگشت خود را نمی گذارید. ۴۶ 46
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
وای بر شما زیراکه مقابر انبیا را بنا می‌کنید و پدران شما ایشان راکشتند. ۴۷ 47
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
پس به‌کارهای پدران خود شهادت می‌دهید و از آنها راضی هستید، زیرا آنها ایشان را کشتند و شما قبرهای ایشان را می‌سازید. ۴۸ 48
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
ازاین‌رو حکمت خدا نیز فرموده است که به سوی ایشان انبیا و رسولان می‌فرستم و بعضی از ایشان را خواهند کشت و بر بعضی جفا کرد، ۴۹ 49
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
تا انتقام خون جمیع انبیا که از بنای عالم ریخته شد از این طبقه گرفته شود. ۵۰ 50
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
از خون هابیل تا خون زکریاکه در میان مذبح و هیکل کشته شد. بلی به شمامی گویم که از این فرقه بازخواست خواهد شد. ۵۱ 51
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
وای بر شما‌ای فقها، زیرا کلید معرفت رابرداشته‌اید که خود داخل نمی شوید و داخل‌شوندگان را هم مانع می‌شوید.» ۵۲ 52
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
و چون او این سخنان را بدیشان می‌گفت، کاتبان و فریسیان با او بشدت درآویختند و درمطالب بسیار سوالها از او می‌کردند. ۵۳ 53
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
و در کمین او می‌بودند تا نکته‌ای از زبان او گرفته مدعی اوبشوند. ۵۴ 54
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< لوقا 11 >