< یعقوب 1 >

یعقوب که غلام خدا و عیسی مسیح خداوند است، به دوازده سبط که پراکنده هستند. خوش باشید. ۱ 1
ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य च दासो याकूब् विकीर्णीभूतान् द्वादशं वंशान् प्रति नमस्कृत्य पत्रं लिखति।
‌ای برادران من، وقتی که در تجربه های گوناگون مبتلا شوید، کمال خوشی دانید. ۲ 2
हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।
چونکه می‌دانید که امتحان ایمان شما صبر راپیدا می‌کند. ۳ 3
यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ।
لکن صبر را عمل تام خود باشد تاکامل و تمام شوید و محتاج هیچ‌چیز نباشید. ۴ 4
तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति।
واگر از شما کسی محتاج به حکمت باشد، سوال بکند از خدایی که هر کس را به سخاوت عطامی کند و ملامت نمی نماید و به او داده خواهدشد. ۵ 5
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
لکن به ایمان سوال بکند و هرگز شک نکندزیرا هرکه شک کند، مانند موج دریاست که از بادرانده و متلاطم می‌شود. ۶ 6
किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतरङ्गस्य सदृशो भवति।
زیرا چنین شخص گمان نبرد که از خداوند چیزی خواهد یافت. ۷ 7
तादृशो मानवः प्रभोः किञ्चित् प्राप्स्यतीति न मन्यतां।
مرد دودل در تمام رفتار خود ناپایدار است. ۸ 8
द्विमना लोकः सर्व्वगतिषु चञ्चलो भवति।
لکن برادر مسکین به‌سرافرازی خود فخربنماید، ۹ 9
यो भ्राता नम्रः स निजोन्नत्या श्लाघतां।
و دولتمند از مسکنت خود، زیرا مثل گل علف در گذر است. ۱۰ 10
यश्च धनवान् स निजनम्रतया श्लाघतांयतः स तृणपुष्पवत् क्षयं गमिष्यति।
از آنرو که آفتاب باگرمی طلوع کرده، علف را خشکانید و گلش به زیر افتاده، حسن صورتش زایل شد. به همینطورشخص دولتمند نیز در راههای خود، پژمرده خواهد گردید. ۱۱ 11
यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्पञ्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति।
خوشابحال کسی‌که متحمل تجربه شود، زیرا که چون آزموده شد، آن تاج حیاتی را که خداوند به محبان خود وعده فرموده است خواهد یافت. ۱۲ 12
यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।
هیچ‌کس چون در تجربه افتد، نگوید: «خدا مرا تجربه می‌کند»، زیرا خدا هرگزاز بدیها تجربه نمی شود و او هیچ‌کس را تجربه نمی کند. ۱۳ 13
ईश्वरो मां परीक्षत इति परीक्षासमये कोऽपि न वदतु यतः पापायेश्वरस्य परीक्षा न भवति स च कमपि न परीक्षते।
لکن هرکس در تجربه می‌افتد وقتی که شهوت وی او را می‌کشد و فریفته می‌سازد. ۱۴ 14
किन्तु यः कश्चित् स्वीयमनोवाञ्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति।
پس شهوت آبستن شده، گناه را می‌زاید و گناه به انجام رسیده، موت را تولید می‌کند. ۱۵ 15
तस्मात् सा मनोवाञ्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति।
‌ای برادران عزیز من، گمراه مشوید! ۱۶ 16
हे मम प्रियभ्रातरः, यूयं न भ्राम्यत।
هر بخشندگی نیکو و هر بخشش کامل از بالا است و نازل می‌شود از پدر نورها که نزد او هیچ تبدیل و سایه گردش نیست. ۱۷ 17
यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
او محض اراده خود ما رابوسیله کلمه حق تولید نمود تا ما چون نوبرمخلوقات او باشیم. ۱۸ 18
तस्य सृष्टवस्तूनां मध्ये वयं यत् प्रथमफलस्वरूपा भवामस्तदर्थं स स्वेच्छातः सत्यमतस्य वाक्येनास्मान् जनयामास।
بنابراین، ای برادران عزیز من، هرکس درشنیدن تند و در گفتن آهسته و در خشم سست باشد. ۱۹ 19
अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।
زیرا خشم انسان عدالت خدا را به عمل نمی آورد. ۲۰ 20
यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।
پس هر نجاست و افزونی شر را دورکنید و با فروتنی، کلام کاشته شده را بپذیرید که قادر است که جانهای شما را نجات‌بخشد. ۲۱ 21
अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।
لکن کنندگان کلام باشید نه فقط شنوندگان که خود را فریب می‌دهند. ۲۲ 22
अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।
زیرا اگر کسی کلام را بشنود و عمل نکند، شخصی را ماند که صورت طبیعی خود را در آینه می‌نگرد. ۲۳ 23
यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः।
زیرا خود رانگریست و رفت و فور فراموش کرد که چطورشخصی بود. ۲۴ 24
आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति।
لکن کسی‌که بر شریعت کامل آزادی چشم دوخت و در آن ثابت ماند، او چون شنونده فراموشکار نمی باشد، بلکه کننده عمل پس او در عمل خود مبارک خواهد بود. ۲۵ 25
किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।
اگرکسی از شما گمان برد که پرستنده خدا است وعنان زبان خود را نکشد بلکه دل خود را فریب دهد، پرستش او باطل است. ۲۶ 26
अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।
پرستش صاف وبی عیب نزد خدا و پدر این است که یتیمان وبیوه‌زنان را در مصیبت ایشان تفقد کنند و خود رااز آلایش دنیا نگاه دارند. ۲۷ 27
क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।

< یعقوب 1 >