< غلاطیان 1 >

پولس، رسول نه از جانب انسان و نه بوسیله انسان بلکه به عیسی مسیح و خدای پدر که او را از مردگان برخیزانید، ۱ 1
manuṣyēbhyō nahi manuṣyairapi nahi kintu yīśukhrīṣṭēna mr̥tagaṇamadhyāt tasyōtthāpayitrā pitrēśvarēṇa ca prēritō yō'haṁ paulaḥ sō'haṁ
و همه برادرانی که بامن می‌باشند، به کلیساهای غلاطیه، ۲ 2
matsahavarttinō bhrātaraśca vayaṁ gālātīyadēśasthāḥ samitīḥ prati patraṁ likhāmaḥ|
فیض و سلامتی از جانب خدای پدر وخداوند ما عیسی مسیح با شما باد؛ ۳ 3
pitrēśvarēṇāsmāṁka prabhunā yīśunā khrīṣṭēna ca yuṣmabhyam anugrahaḥ śāntiśca dīyatāṁ|
که خود رابرای گناهان ما داد تا ما را از این عالم حاضر شریربحسب اراده خدا و پدر ما خلاصی بخشد، (aiōn g165) ۴ 4
asmākaṁ tātēśvarēsyēcchānusārēṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yō (aiōn g165)
که او را تا ابدالاباد جلال باد. آمین. (aiōn g165) ۵ 5
yīśurasmākaṁ pāpahētōrātmōtsargaṁ kr̥tavān sa sarvvadā dhanyō bhūyāt| tathāstu| (aiōn g165)
تعجب می‌کنم که بدین زودی از آن کس که شما را به فیض مسیح خوانده است، برمی گردیدبه سوی انجیلی دیگر، ۶ 6
khrīṣṭasyānugrahēṇa yō yuṣmān āhūtavān tasmānnivr̥tya yūyam atitūrṇam anyaṁ susaṁvādam anvavarttata tatrāhaṁ vismayaṁ manyē|
که (انجیل ) دیگر نیست. لکن بعضی هستند که شما را مضطرب می‌سازندو می‌خواهند انجیل مسیح را تبدیل نمایند. ۷ 7
sō'nyasusaṁvādaḥ susaṁvādō nahi kintu kēcit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ cēṣṭantē ca|
بلکه هرگاه ما هم یا فرشته‌ای از آسمان، انجیلی غیر از آنکه ما به آن بشارت دادیم به شما رساند، اناتیما باد. ۸ 8
yuṣmākaṁ sannidhau yaḥ susaṁvādō'smābhi rghōṣitastasmād anyaḥ susaṁvādō'smākaṁ svargīyadūtānāṁ vā madhyē kēnacid yadi ghōṣyatē tarhi sa śaptō bhavatu|
چنانکه پیش گفتیم، الان هم بازمی گویم: اگر کسی انجیلی غیر از آنکه پذیرفتیدبیاورد، اناتیما باد. ۹ 9
pūrvvaṁ yadvad akathayāma, idānīmahaṁ punastadvat kathayāmi yūyaṁ yaṁ susaṁvādaṁ gr̥hītavantastasmād anyō yēna kēnacid yuṣmatsannidhau ghōṣyatē sa śaptō bhavatu|
آیا الحال مردم را در رای خود می‌آورم؟ یا خدا را یا رضامندی مردم را می طلبم؟ اگر تابحال رضامندی مردم رامی خواستم، غلام مسیح نمی بودم. ۱۰ 10
sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣēbhyō rōcituṁ yatē? yadyaham idānīmapi mānuṣēbhyō ruruciṣēya tarhi khrīṣṭasya paricārakō na bhavāmi|
اما‌ای برادران شما را اعلام می‌کنم ازانجیلی که من بدان بشارت دادم که به طریق انسان نیست. ۱۱ 11
hē bhrātaraḥ, mayā yaḥ susaṁvādō ghōṣitaḥ sa mānuṣānna labdhastadahaṁ yuṣmān jñāpayāmi|
زیرا که من آن را از انسان نیافتم ونیاموختم، مگر به کشف عیسی مسیح. ۱۲ 12
ahaṁ kasmāccit manuṣyāt taṁ na gr̥hītavān na vā śikṣitavān kēvalaṁ yīśōḥ khrīṣṭasya prakāśanādēva|
زیراسرگذشت سابق مرا در دین یهود شنیده‌اید که برکلیسای خدا بینهایت جفا می‌نمودم و آن راویران می‌ساختم، ۱۳ 13
purā yihūdimatācārī yadāham āsaṁ tadā yādr̥śam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvōpadravaṁ kurvvan yādr̥k tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|
و در دین یهود از اکثرهمسالان قوم خود سبقت می‌جستم و در تقالیداجداد خود بغایت غیور می‌بودم. ۱۴ 14
aparañca pūrvvapuruṣaparamparāgatēṣu vākyēṣvanyāpēkṣātīvāsaktaḥ san ahaṁ yihūdidharmmatē mama samavayaskān bahūn svajātīyān atyaśayi|
اما چون خداکه مرا از شکم مادرم برگزید و به فیض خود مراخواند، رضا بدین داد ۱۵ 15
kiñca ya īśvarō mātr̥garbhasthaṁ māṁ pr̥thak kr̥tvā svīyānugrahēṇāhūtavān
که پسر خود را در من آشکار سازد تا در میان امت‌ها بدو بشارت دهم، در آنوقت با جسم و خون مشورت نکردم، ۱۶ 16
sa yadā mayi svaputraṁ prakāśituṁ bhinnadēśīyānāṁ samīpē bhayā taṁ ghōṣayituñcābhyalaṣat tadāhaṁ kravyaśōṇitābhyāṁ saha na mantrayitvā
و به اورشلیم هم نزد آنانی که قبل از من رسول بودندنرفتم، بلکه به عرب شدم و باز به دمشق مراجعت کردم. ۱۷ 17
pūrvvaniyuktānāṁ prēritānāṁ samīpaṁ yirūśālamaṁ na gatvāravadēśaṁ gatavān paścāt tatsthānād dammēṣakanagaraṁ parāvr̥tyāgatavān|
پس بعد از سه سال، برای ملاقات پطرس به اورشلیم رفتم و پانزده روز با وی بسر بردم. ۱۸ 18
tataḥ paraṁ varṣatrayē vyatītē'haṁ pitaraṁ sambhāṣituṁ yirūśālamaṁ gatvā pañcadaśadināni tēna sārddham atiṣṭhaṁ|
اما از سایر رسولان جز یعقوب برادر خداوندرا ندیدم. ۱۹ 19
kintu taṁ prabhō rbhrātaraṁ yākūbañca vinā prēritānāṁ nānyaṁ kamapyapaśyaṁ|
اما درباره آنچه به شما می‌نویسم، اینک در حضور خدا دروغ نمی گویم. ۲۰ 20
yānyētāni vākyāni mayā likhyantē tānyanr̥tāni na santi tad īśvarō jānāti|
بعد از آن به نواحی سوریه و قیلیقیه آمدم. ۲۱ 21
tataḥ param ahaṁ suriyāṁ kilikiyāñca dēśau gatavān|
و به کلیساهای یهودیه که در مسیح بودند صورت غیرمعروف بودم، ۲۲ 22
tadānīṁ yihūdādēśasthānāṁ khrīṣṭasya samitīnāṁ lōkāḥ sākṣāt mama paricayamaprāpya kēvalaṁ janaśrutimimāṁ labdhavantaḥ,
جز اینکه شنیده بودند که «آنکه پیشتر بر ما جفا می‌نمود، الحال بشارت می‌دهد به همان ایمانی که قبل از این ویران می‌ساخت.» ۲۳ 23
yō janaḥ pūrvvam asmān pratyupadravamakarōt sa tadā yaṁ dharmmamanāśayat tamēvēdānīṁ pracārayatīti|
و خدا را در من تمجید نمودند. ۲۴ 24
tasmāt tē māmadhīśvaraṁ dhanyamavadan|

< غلاطیان 1 >