< کارهای رسولان 11 >

پس رسولان و برادرانی که در یهودیه بودند، شنیدند که امت‌ها نیز کلام خدارا پذیرفته‌اند. ۱ 1
itthaṁ bhinnadēśīyalōkā apīśvarasya vākyam agr̥hlan imāṁ vārttāṁ yihūdīyadēśasthaprēritā bhrātr̥gaṇaśca śrutavantaḥ|
و چون پطرس به اورشلیم آمد، اهل ختنه با وی معارضه کرده، ۲ 2
tataḥ pitarē yirūśālamnagaraṁ gatavati tvakchēdinō lōkāstēna saha vivadamānā avadan,
گفتند که «بامردم نامختون برآمده، با ایشان غذا خوردی!» ۳ 3
tvam atvakchēdilōkānāṁ gr̥haṁ gatvā taiḥ sārddhaṁ bhuktavān|
پطرس از اول مفصلا بدیشان بیان کرده، گفت: ۴ 4
tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavr̥ttāntamākhyātum ārabdhavān|
«من در شهر یافا دعا می‌کردم که ناگاه درعالم رویا ظرفی را دیدم که نازل می‌شود مثل چادری بزرگ به چهار گوشه از آسمان آویخته که بر من می‌رسد. ۵ 5
yāphōnagara ēkadāhaṁ prārthayamānō mūrcchitaḥ san darśanēna caturṣu kōṇēṣu lambanamānaṁ vr̥hadvastramiva pātramēkam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
چون بر آن نیک نگریسته، تامل کردم، دواب زمین و وحوش و حشرات و مرغان هوا را دیدم. ۶ 6
paścāt tad ananyadr̥ṣṭyā dr̥ṣṭvā vivicya tasya madhyē nānāprakārān grāmyavanyapaśūn urōgāmikhēcarāṁśca dr̥ṣṭavān;
و آوازی را شنیدم که به من می‌گوید: “ای پطرس برخاسته، ذبح کن و بخور.” ۷ 7
hē pitara tvamutthāya gatvā bhuṁkṣva māṁ sambōdhya kathayantaṁ śabdamēkaṁ śrutavāṁśca|
گفتم: “حاشا خداوندا، زیرا هرگز چیزی حرام یا ناپاک به دهانم نرفته است.” ۸ 8
tatōhaṁ pratyavadaṁ, hē prabhō nētthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
بار دیگر خطاب از آسمان در‌رسید که “آنچه خدا پاک نموده، توحرام مخوان.” ۹ 9
aparam īśvarō yat śuci kr̥tavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdr̥śī vihāyasīyā vāṇī jātā|
این سه کرت واقع شد که همه باز به سوی آسمان بالا برده شد. ۱۰ 10
triritthaṁ sati tat sarvvaṁ punarākāśam ākr̥ṣṭaṁ|
و اینک در همان ساعت سه مرد از قیصریه نزد من فرستاده شده، به خانه‌ای که در آن بودم، رسیدند. ۱۱ 11
paścāt kaisariyānagarāt trayō janā mannikaṭaṁ prēṣitā yatra nivēśanē sthitōhaṁ tasmin samayē tatrōpātiṣṭhan|
و روح مرا گفت که «با ایشان بدون شک برو.» و این شش برادر نیز همراه من آمدند تابه خانه آن شخص داخل شدیم. ۱۲ 12
tadā niḥsandēhaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaitēṣu ṣaḍbhrātr̥ṣu gatēṣu vayaṁ tasya manujasya gr̥haṁ prāviśāma|
و ما راآگاهانید که چطور فرشته‌ای را در خانه خود دیدکه ایستاده به وی گفت “کسان به یافا بفرست وشمعون معروف به پطرس را بطلب ۱۳ 13
sōsmākaṁ nikaṭē kathāmētām akathayat ēkadā dūta ēkaḥ pratyakṣībhūya mama gr̥hamadhyē tiṣṭan māmityājñāpitavān, yāphōnagaraṁ prati lōkān prahitya pitaranāmnā vikhyātaṁ śimōnam āhūyaya;
که با توسخنانی خواهد گفت که بدانها تو و تمامی اهل خانه تو نجات خواهید یافت.” ۱۴ 14
tatastava tvadīyaparivārāṇāñca yēna paritrāṇaṁ bhaviṣyati tat sa upadēkṣyati|
و چون شروع به سخن‌گفتن می‌کردم، روح‌القدس بر ایشان نازل شد، همچنانکه نخست بر ما. ۱۵ 15
ahaṁ tāṁ kathāmutthāpya kathitavān tēna prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā tēṣāmapyupari samavarūḍhavān|
آنگاه بخاطرآوردم سخن خداوند را که گفت: “یحیی به آب تعمید داد، لیکن شما به روح‌القدس تعمیدخواهید یافت.” ۱۶ 16
tēna yōhan jalē majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smr̥tam|
پس چون خدا همان عطا رابدیشان بخشید، چنانکه به ما محض ایمان آوردن به عیسی مسیح خداوند، پس من که باشم که بتوانم خدا را ممانعت نمایم؟» ۱۷ 17
ataḥ prabhā yīśukhrīṣṭē pratyayakāriṇō yē vayam asmabhyam īśvarō yad dattavān tat tēbhyō lōkēbhyōpi dattavān tataḥ kōhaṁ? kimaham īśvaraṁ vārayituṁ śaknōmi?
چون این را شنیدند، ساکت شدند و خدا را تمجیدکنان گفتند: «فی الحقیقت، خدا به امت‌ها نیز توبه حیات‌بخش را عطا کرده است!» ۱۸ 18
kathāmētāṁ śruvā tē kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvarōnyadēśīyalōkēbhyōpi manaḥparivarttanarūpaṁ dānam adāt|
و آنانی که به‌سبب اذیتی که در مقدمه استیفان برپا شد متفرق شدند، تا فینیقیا و قپرس وانطاکیه می‌گشتند و به هیچ‌کس به غیر از یهود وبس کلام را نگفتند. ۱۹ 19
stiphānaṁ prati upadravē ghaṭitē yē vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kēvalayihūdīyalōkān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|
لیکن بعضی از ایشان که از اهل قپرس و قیروان بودند، چون به انطاکیه رسیدند با یونانیان نیز تکلم کردند و به خداوندعیسی بشارت می‌دادند، ۲۰ 20
aparaṁ tēṣāṁ kuprīyāḥ kurīnīyāśca kiyantō janā āntiyakhiyānagaraṁ gatvā yūnānīyalōkānāṁ samīpēpi prabhōryīśōḥ kathāṁ prācārayan|
و دست خداوند باایشان می‌بود و جمعی کثیر ایمان آورده، به سوی خداوند بازگشت کردند. ۲۱ 21
prabhōḥ karastēṣāṁ sahāya āsīt tasmād anēkē lōkā viśvasya prabhuṁ prati parāvarttanta|
اما چون خبر ایشان به سمع کلیسای اورشلیم رسید، برنابا را به انطاکیه فرستادند ۲۲ 22
iti vārttāyāṁ yirūśālamasthamaṇḍalīyalōkānāṁ karṇagōcarībhūtāyām āntiyakhiyānagaraṁ gantu tē barṇabbāṁ prairayan|
و چون رسید و فیض خدا را دید، شادخاطر شده، همه را نصیحت نمود که ازتصمیم قلب به خداوند بپیوندند. ۲۳ 23
tatō barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dr̥ṣṭvā sānandō jātaḥ,
زیرا که مردی صالح و پر از روح‌القدس و ایمان بود وگروهی بسیار به خداوند ایمان آوردند. ۲۴ 24
sa svayaṁ sādhu rviśvāsēna pavitrēṇātmanā ca paripūrṇaḥ san ganōniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tēna prabhōḥ śiṣyā anēkē babhūvuḥ|
و برنابابه طرسوس برای طلب سولس رفت و چون او رایافت به انطاکیه آورد. ۲۵ 25
śēṣē śaulaṁ mr̥gayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyōddēśaṁ prāpya tam āntiyakhiyānagaram ānayat;
و ایشان سالی تمام درکلیسا جمع می‌شدند و خلقی بسیار را تعلیم می‌دادند و شاگردان نخست در انطاکیه به مسیحی مسمی شدند. ۲۶ 26
tatastau maṇḍalīsthalōkaiḥ sabhāṁ kr̥tvā saṁvatsaramēkaṁ yāvad bahulōkān upādiśatāṁ; tasmin āntiyakhiyānagarē śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|
و در آن ایام انبیایی چند از اورشلیم به انطاکیه آمدند ۲۷ 27
tataḥ paraṁ bhaviṣyadvādigaṇē yirūśālama āntiyakhiyānagaram āgatē sati
که یکی از ایشان اغابوس نام برخاسته، به روح اشاره کرد که قحطی شدید درتمامی ربع مسکون خواهد شد و آن در ایام کلودیوس قیصر پدید آمد. ۲۸ 28
āgābanāmā tēṣāmēka utthāya ātmanaḥ śikṣayā sarvvadēśē durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikārē sati tat pratyakṣam abhavat|
و شاگردان مصمم آن شدند که هر یک برحسب مقدور خود، اعانتی برای برادران ساکن یهودیه بفرستند. ۲۹ 29
tasmāt śiṣyā ēkaikaśaḥ svasvaśaktyanusāratō yihūdīyadēśanivāsināṁ bhratr̥ṇāṁ dinayāpanārthaṁ dhanaṁ prēṣayituṁ niścitya
پس چنین کردند و آن را به‌دست برنابا و سولس نزد کشیشان روانه نمودند. ۳۰ 30
barṇabbāśaulayō rdvārā prācīnalōkānāṁ samīpaṁ tat prēṣitavantaḥ|

< کارهای رسولان 11 >