< Kolossenserne 1 >

1 Paulus, ved Guds vilje Kristi Jesu apostel, og broderen Timoteus
īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastīmathiyō bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātr̥n prati patraṁ likhataḥ|
2 - til de hellige og troende brødre i Kristus i Kolossæ: Nåde være med eder og fred fra Gud vår Fader!
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati prasādaṁ śāntiñca kriyāstāṁ|
3 Vi takker alltid Gud og vår Herre Jesu Kristi Fader når vi beder for eder,
khrīṣṭē yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralōkān prati prēmnaśca vārttāṁ śrutvā
4 efterat vi har hørt om eders tro på Kristus Jesus og den kjærlighet som I har til alle de hellige,
vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svargē nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabhō ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|
5 for det håps skyld som er gjemt for eder i himlene, som I forut har hørt om ved sannhetens ord i evangeliet,
yūyaṁ tasyā bhāvisampadō vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ
6 som er kommet til eder, likesom det og er i hele verden og bærer frukt og vokser som hos eder, fra den dag I hørte det og lærte å kjenne Guds nåde i sannhet,
sā yadvat kr̥snaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyēśvarasyānugrahasya vārttāṁ śrutvā satyarūpēṇa jñātavantastadārabhya yuṣmākaṁ madhyē'pi phalati varddhatē ca|
7 således som I har lært av Epafras, vår elskede medtjener, som er en tro Kristi tjener for eder,
asmākaṁ priyaḥ sahadāsō yuṣmākaṁ kr̥tē ca khrīṣṭasya viśvastaparicārakō ya ipaphrāstad vākyaṁ
8 han som også har fortalt oss om eders kjærlighet i Ånden.
yuṣmān ādiṣṭavān sa ēvāsmān ātmanā janitaṁ yuṣmākaṁ prēma jñāpitavān|
9 Derfor holder vi fra den dag vi hørte det, ikke op med å gjøre bønn for eder og bede at I må fylles med kunnskap om hans vilje i all åndelig visdom og forstand,
vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kr̥tē prārthanāṁ kurmmaḥ phalatō yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpēṇāvagacchēta,
10 at I kan vandre verdig for Herren til velbehag i alt, så I bærer frukt og vokser i all god gjerning ved kunnskapen om Gud,
prabhō ryōgyaṁ sarvvathā santōṣajanakañcācāraṁ kuryyātārthata īśvarajñānē varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phalēta,
11 så I styrkes med all styrke efter hans herlighets kraft til all tålmodighet og langmodighet,
yathā cēśvarasya mahimayuktayā śaktyā sānandēna pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādr̥śēna pūrṇabalēna yad balavantō bhavēta,
12 så I med glede takker Faderen, som gjorde oss skikkede til å få del i de helliges arvelodd i lyset,
yaśca pitā tējōvāsināṁ pavitralōkānām adhikārasyāṁśitvāyāsmān yōgyān kr̥tavān taṁ yad dhanyaṁ vadēta varam ēnaṁ yācāmahē|
13 han som fridde oss ut av mørkets makt og satte oss over i sin elskede Sønns rike,
yataḥ sō'smān timirasya karttr̥tvād uddhr̥tya svakīyasya priyaputrasya rājyē sthāpitavān|
14 i hvem vi har forløsningen, syndenes forlatelse.
tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamōcanaṁ prāptavantaḥ|
15 Og han er et billede av Gud den usynlige, den førstefødte fremfor enhver skapning;
sa cādr̥śyasyēśvarasya pratimūrtiḥ kr̥tsnāyāḥ sr̥ṣṭērādikarttā ca|
16 for i ham er alle ting skapt, de i himlene og de på jorden, de synlige og de usynlige, enten det så er troner eller herredømmer eller makter eller myndigheter; alt er det skapt ved ham og til ham,
yataḥ sarvvamēva tēna sasr̥jē siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dr̥śyādr̥śyāni vastūni sarvvāṇi tēnaiva tasmai ca sasr̥jirē|
17 og han er før alle ting, og alle ting står ved ham.
sa sarvvēṣām ādiḥ sarvvēṣāṁ sthitikārakaśca|
18 Og han er hovedet for legemet, som er menigheten, han som er ophavet, den førstefødte av de døde, forat han i alle deler skulde være den ypperste;
sa ēva samitirūpāyāstanō rmūrddhā kiñca sarvvaviṣayē sa yad agriyō bhavēt tadarthaṁ sa ēva mr̥tānāṁ madhyāt prathamata utthitō'graśca|
19 for det var Guds vilje at hele hans fylde skulde ta bolig i ham,
yata īśvarasya kr̥tsnaṁ pūrṇatvaṁ tamēvāvāsayituṁ
20 og ved ham å forlike alle ting med sig, idet han gjorde fred ved hans korses blod, - ved ham, enten det er de på jorden eller de i himlene.
kruśē pātitēna tasya raktēna sandhiṁ vidhāya tēnaiva svargamarttyasthitāni sarvvāṇi svēna saha sandhāpayituñcēśvarēṇābhilēṣē|
21 Også eder, som fordum var fremmede og fiender ved eders sinnelag, i de onde gjerninger,
pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta yē yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīrē maraṇēna svēna saha sandhāpitavān|
22 eder har han nu forlikt i hans jordiske legeme ved døden, for å fremstille eder hellige og ulastelige og ustraffelige for sitt åsyn,
yataḥ sa svasammukhē pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|
23 så sant I blir ved i troen, grunnfestet og faste, og ikke lar eder rokke fra det håp evangeliet gir, det som I har hørt, som er blitt forkynt for enhver skapning under himmelen, og som jeg, Paulus, er blitt tjener for.
kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|
24 Nu gleder jeg mig over mine lidelser for eder og utfyller i mitt kjød det som ennu fattes i Kristi trengsler, for hans legeme, som er menigheten,
tasya susaṁvādasyaikaḥ paricārakō yō'haṁ paulaḥ sō'ham idānīm ānandēna yuṣmadarthaṁ duḥkhāni sahē khrīṣṭasya klēśabhōgasya yōṁśō'pūrṇastamēva tasya tanōḥ samitēḥ kr̥tē svaśarīrē pūrayāmi ca|
25 hvis tjener jeg er blitt efter den Guds husholdning som er mig gitt iblandt eder, det vil si å fullføre Guds ord,
yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhārō mayi samapitastasmād ahaṁ tasyāḥ samitēḥ paricārakō'bhavaṁ|
26 den hemmelighet som har vært skjult fra alle tiders og slekters ophav, men nu er blitt åpenbaret for hans hellige, (aiōn g165)
tat nigūḍhaṁ vākyaṁ pūrvvayugēṣu pūrvvapuruṣēbhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralōkānāṁ sannidhau tēna prākāśyata| (aiōn g165)
27 for hvem Gud vilde kunngjøre hvor rik på herlighet denne hemmelighet er iblandt hedningene, det er Kristus iblandt eder, håpet om herlighet.
yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|
28 Og ham forkynner vi, idet vi formaner hvert menneske og lærer hvert menneske med all visdom for å fremstille hvert menneske fullkomment i Kristus.
tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|
29 For dette arbeider jeg og, idet jeg strider ved hans kraft, som virker i mig med styrke.
ētadarthaṁ tasya yā śaktiḥ prabalarūpēṇa mama madhyē prakāśatē tayāhaṁ yatamānaḥ śrābhyāmi|

< Kolossenserne 1 >