< 2 Tessalonikerne 3 >

1 For øvrig, brødre, bed for oss at Herrens ord må ha fremgang og bli forherliget likesom hos eder,
he bhraatara. h, "se. se vadaami, yuuyam asmabhyamida. m praarthayadhva. m yat prabho rvaakya. m yu. smaaka. m madhye yathaa tathaivaanyatraapi pracaret maanya nca bhavet;
2 og at vi må bli fridd fra de vrange og onde mennesker; for troen er ikke alles sak.
yacca vayam avivecakebhyo du. s.tebhya"sca lokebhyo rak. saa. m praapnuyaama yata. h sarvve. saa. m vi"svaaso na bhavati|
3 Men Herren er trofast; han skal styrke eder og bevare eder fra det onde.
kintu prabhu rvi"svaasya. h sa eva yu. smaan sthiriikari. syati du. s.tasya karaad uddhari. syati ca|
4 Vi har den tillit til eder i Herren at I både gjør og herefter vil gjøre det vi byder eder.
yuuyam asmaabhi ryad aadi"syadhve tat kurutha kari. syatha ceti vi"svaaso yu. smaanadhi prabhunaasmaaka. m jaayate|
5 Og Herren styre eders hjerter til å elske Gud og til å vente på Kristus med tålmodighet!
ii"svarasya premni khrii. s.tasya sahi. s.nutaayaa nca prabhu. h svaya. m yu. smaakam anta. hkara. naani vinayatu|
6 Men vi byder eder, brødre, i vår Herre Jesu Kristi navn at I skal dra eder tilbake fra enhver bror som vandrer utilbørlig og ikke efter den lærdom som de fikk av oss.
he bhraatara. h, asmatprabho ryii"sukhrii. s.tasya naamnaa vaya. m yu. smaan idam aadi"saama. h, asmatto yu. smaabhi ryaa "sik. salambhi taa. m vihaaya ka"scid bhraataa yadyavihitaacaara. m karoti tarhi yuuya. m tasmaat p. rthag bhavata|
7 I vet jo selv hvorledes I bør efterfølge oss; for vi levde ikke utilbørlig iblandt eder,
yato vaya. m yu. smaabhi. h katham anukarttavyaastad yuuya. m svaya. m jaaniitha| yu. smaaka. m madhye vayam avihitaacaari. no naabhavaama,
8 heller ikke åt vi brød hos nogen for intet, men med strev og møie arbeidet vi natt og dag, forat vi ikke skulde være nogen av eder til byrde;
vinaamuulya. m kasyaapyanna. m naabhu. mjmahi kintu ko. api yad asmaabhi rbhaaragrasto na bhavet tadartha. m "srame. na kle"sena ca divaani"sa. m kaaryyam akurmma|
9 ikke fordi vi ikke har rett til det, men for å gi eder et forbillede i oss, forat I skulde efterfølge oss;
atraasmaakam adhikaaro naastiittha. m nahi kintvasmaakam anukara. naaya yu. smaan d. r.s. taanta. m dar"sayitum icchantastad akurmma|
10 for da vi var hos eder, bød vi eder jo og dette at hvis nogen ikke vil arbeide, skal han heller ikke ete.
yato yena kaaryya. m na kriyate tenaahaaro. api na kriyataamiti vaya. m yu. smatsamiipa upasthitikaale. api yu. smaan aadi"saama|
11 For vi hører at nogen iblandt eder vandrer utilbørlig og ikke arbeider, men gir sig av med ting som ikke kommer dem ved.
yu. smanmadhye. avihitaacaari. na. h ke. api janaa vidyante te ca kaaryyam akurvvanta aalasyam aacarantiityasmaabhi. h "sruuyate|
12 Men sådanne byder og formaner vi i den Herre Jesus Kristus at de skal arbeide i stillhet og ete sitt eget brød.
taad. r"saan lokaan asmataprabho ryii"sukhrii. s.tasya naamnaa vayam idam aadi"saama aaj naapayaama"sca, te "saantabhaavena kaaryya. m kurvvanta. h svakiiyamanna. m bhu njataa. m|
13 Men I, brødre, bli ikke trette av å gjøre det som rett er!
apara. m he bhraatara. h, yuuya. m sadaacara. ne na klaamyata|
14 Men dersom nogen ikke lyder vårt ord her i brevet, da merk eder ham; ha ingen omgang med ham, forat han må gå i sig selv,
yadi ca ka"scidetatpatre likhitaam asmaakam aaj naa. m na g. rhlaati tarhi yuuya. m ta. m maanu. sa. m lak. sayata tasya sa. msarga. m tyajata ca tena sa trapi. syate|
15 og hold ham ikke for en fiende, men forman ham som en bror!
kintu ta. m na "satru. m manyamaanaa bhraataramiva cetayata|
16 Og han, fredens Herre, gi eder fred alltid, i alle måter! Herren være med eder alle!
"saantidaataa prabhu. h sarvvatra sarvvathaa yu. smabhya. m "saanti. m deyaat| prabhu ryu. smaaka. m sarvve. saa. m sa"ngii bhuuyaat|
17 Hilsen med min, Paulus' hånd; dette er et merke i hvert brev; således skriver jeg:
namaskaara e. sa paulasya mama kare. na likhito. abhuut sarvvasmin patra etanmama cihnam etaad. r"sairak. sarai rmayaa likhyate|
18 Vår Herre Jesu Kristi nåde være med eder alle!
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraha. h sarvve. su yu. smaasu bhuuyaat| aamen|

< 2 Tessalonikerne 3 >