< 2 Tessalonikerne 3 >

1 For øvrig, brødre, bed for oss at Herrens ord må ha fremgang og bli forherliget likesom hos eder,
hē bhrātaraḥ, śēṣē vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabhō rvākyaṁ yuṣmākaṁ madhyē yathā tathaivānyatrāpi pracarēt mānyañca bhavēt;
2 og at vi må bli fridd fra de vrange og onde mennesker; for troen er ikke alles sak.
yacca vayam avivēcakēbhyō duṣṭēbhyaśca lōkēbhyō rakṣāṁ prāpnuyāma yataḥ sarvvēṣāṁ viśvāsō na bhavati|
3 Men Herren er trofast; han skal styrke eder og bevare eder fra det onde.
kintu prabhu rviśvāsyaḥ sa ēva yuṣmān sthirīkariṣyati duṣṭasya karād uddhariṣyati ca|
4 Vi har den tillit til eder i Herren at I både gjør og herefter vil gjøre det vi byder eder.
yūyam asmābhi ryad ādiśyadhvē tat kurutha kariṣyatha cēti viśvāsō yuṣmānadhi prabhunāsmākaṁ jāyatē|
5 Og Herren styre eders hjerter til å elske Gud og til å vente på Kristus med tålmodighet!
īśvarasya prēmni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|
6 Men vi byder eder, brødre, i vår Herre Jesu Kristi navn at I skal dra eder tilbake fra enhver bror som vandrer utilbørlig og ikke efter den lærdom som de fikk av oss.
hē bhrātaraḥ, asmatprabhō ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmattō yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karōti tarhi yūyaṁ tasmāt pr̥thag bhavata|
7 I vet jo selv hvorledes I bør efterfølge oss; for vi levde ikke utilbørlig iblandt eder,
yatō vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhyē vayam avihitācāriṇō nābhavāma,
8 heller ikke åt vi brød hos nogen for intet, men med strev og møie arbeidet vi natt og dag, forat vi ikke skulde være nogen av eder til byrde;
vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu kō'pi yad asmābhi rbhāragrastō na bhavēt tadarthaṁ śramēṇa klēśēna ca divāniśaṁ kāryyam akurmma|
9 ikke fordi vi ikke har rett til det, men for å gi eder et forbillede i oss, forat I skulde efterfølge oss;
atrāsmākam adhikārō nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dr̥ṣṭāntaṁ darśayitum icchantastad akurmma|
10 for da vi var hos eder, bød vi eder jo og dette at hvis nogen ikke vil arbeide, skal han heller ikke ete.
yatō yēna kāryyaṁ na kriyatē tēnāhārō'pi na kriyatāmiti vayaṁ yuṣmatsamīpa upasthitikālē'pi yuṣmān ādiśāma|
11 For vi hører at nogen iblandt eder vandrer utilbørlig og ikke arbeider, men gir sig av med ting som ikke kommer dem ved.
yuṣmanmadhyē 'vihitācāriṇaḥ kē'pi janā vidyantē tē ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyatē|
12 Men sådanne byder og formaner vi i den Herre Jesus Kristus at de skal arbeide i stillhet og ete sitt eget brød.
tādr̥śān lōkān asmataprabhō ryīśukhrīṣṭasya nāmnā vayam idam ādiśāma ājñāpayāmaśca, tē śāntabhāvēna kāryyaṁ kurvvantaḥ svakīyamannaṁ bhuñjatāṁ|
13 Men I, brødre, bli ikke trette av å gjøre det som rett er!
aparaṁ hē bhrātaraḥ, yūyaṁ sadācaraṇē na klāmyata|
14 Men dersom nogen ikke lyder vårt ord her i brevet, da merk eder ham; ha ingen omgang med ham, forat han må gå i sig selv,
yadi ca kaścidētatpatrē likhitām asmākam ājñāṁ na gr̥hlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tēna sa trapiṣyatē|
15 og hold ham ikke for en fiende, men forman ham som en bror!
kintu taṁ na śatruṁ manyamānā bhrātaramiva cētayata|
16 Og han, fredens Herre, gi eder fred alltid, i alle måter! Herren være med eder alle!
śāntidātā prabhuḥ sarvvatra sarvvathā yuṣmabhyaṁ śāntiṁ dēyāt| prabhu ryuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt|
17 Hilsen med min, Paulus' hånd; dette er et merke i hvert brev; således skriver jeg:
namaskāra ēṣa paulasya mama karēṇa likhitō'bhūt sarvvasmin patra ētanmama cihnam ētādr̥śairakṣarai rmayā likhyatē|
18 Vår Herre Jesu Kristi nåde være med eder alle!
asmākaṁ prabhō ryīśukhrīṣṭasyānugrahaḥ sarvvēṣu yuṣmāsu bhūyāt| āmēn|

< 2 Tessalonikerne 3 >