< Luka 11 >

1 Ligono limonga, Yesu avili pandu ayupayi kwa Chapanga. Peamalili, mmonga wa vawuliwa vaki akamjovela, “Bambu, tiwulayi na tete kuyupa kwa Chapanga ngati Yohani chaavawuli vawuliwa vaki.”
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Yesu akavajovela. “Pemuyupa kwa Chapanga, mujova naha, Dadi, Liina laku lilumbiwa, Unkosi waku ubwelayi.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Utipela chakulya chitu cha magono goha.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Utilekekesayi getikubudila Chapanga, ndava muni na tete tikuvalekekesa vevakutibudila. Kotoka kutiyingisa mukulingiwa.”
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Kangi akavajovela vawuliwa vaki, “Yani pagati yinu mweavi na nkozi, na akamhambila pagati ya kilu na kumjovela ‘Mlongo wangu, chondi niyayika mabumunda gadatu na kangi yati nikuwuyisila,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 ndava muni nkozi wangu anihikalili kuhuma mulugendu, na nene nivii lepi na chakumpela!’
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 Ndi yula wa mugati, ngaamyangwili, ‘Kotoka kuning'aha! Muni, nimali kudinda mlyangu, nene na vana vangu tigonili, nakuhotola kuyimuka kukupela!’
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Nikuvajovela yati iyimuka lepi kuhamba kumpela pamonga na kuvya nkozi waki, nambu ndava ya kukangamala kwaki kuyupa, yati iyimuka na kumpela chochoha cheigana.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Hinu nikuvajovela, muyupa na nyenye yati mwipewa, mulonda yati mwipata, muhodisa mlyangu yati mwidinduliwa.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Muni mundu yeyoha mweiyupa ipewa na mweilonda ipata na mweihodesa mlyangu idinduliwa.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Muni yani mweavi dadi ndi mwana waki amuyupili somba wu, yati akumpela liyoka pahali pa somba?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Na ngati amuyupi likang'a yati ampela chipilili?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Hinu nyenye pamonga na uhakau winu, mumanyi kuvapela vana vinu vindu vyabwina, chakaka Dadi winu wa kunani yati ikita na pawaka, muni yati akuvapela Mpungu Msopi vala vevakumuyupa!”
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Ligono limonga Yesu avi mukuuvinga mzuka wewamkitili mundu mmonga kuvya ngajova. Ndi, mzuka ukamuwuka, mundu yula akahotola kulongela, hati msambi wa vandu ukakangasa.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Nambu vandu vangi vakajova, “Ivinga mizuka kwa uhotola wa Belizebuli, mkulu wa mizuka.”
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 Vangi vakamlinga Yesu, vakamgana, akita gachinamtiti kulangisa kuvya uhotola waki uhumili kwa Chapanga.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Nambu Yesu amanyili maholo gavi, akavajovela, Unkosi wowoha wula, weulekangini chikundi chikundi nakuhotola kusindimala, mewawa na vandu va nyumba yimonga vevalekangini yati viyaga.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Ngati Setani ana chikundi chechikomana chene kwa chene, unkosi waki yati uyima wuli? Nijova genaga ndava nyenye mukunijova nene nivinga mizuka kwa uhotola wa Belizebuli.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Vawuliwa vinu vivinga mizuka ngati mewa chenikita nene. Ndava kyani nyenye mwijova nene nivinga mizuka kwa uhotola wa Belizebuli? Hinu venavo ndi yati vakuvahamula nyenye.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Nambu ngati nivinga mizuka kwa uhotola wa Chapanga, ndi mumanya kuvya Unkosi waki umali kuhika kwinu.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Mundu mweavi na makakala, pailindalila nyumba yaki na vindu vya ngondo, vindu vyaki vyoha vivya bwina.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Nambu akabwelayi mundu yungi mweavi na makakala neju na kumzangila na kumnyaga vindu vyaki vya ngondo, mundu mwenuyo ihotola kuvitola vindu vyaki vyoha na kuvigavanisa.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 “Mundu yoyoha yula mwangalongosana na nene, mwenuyo isigana, na yoyoha yula mweibela kunonga pamonga na nene, mwenuyo ipechengana.”
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 “Mzuka ngati uvingiwi kwa mundu, ulyungalyunga kulugangatu mukulonda pandu pa kupumulila. Ngati apapati lepi ukujijovela, ‘Yati niwuya kunyumba yangu kwenikahumili.’
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Peiwuya ikolela nyumba yila yitendelikiwi na vindu vivikiwi bwina.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Ndi, ihamba kuhitola mizuka hingi saba, yeyivi hihakau kuliku mwene, ndi penapo yoha yikumuyingila mundu yula. Mundu mwenuyo hinu wumi waki wivya uhakau neju, kuliku chaakavili lukumbi lwa kutumbula.”
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Paajovayi genago, mdala mmonga mweavi pagati ya msambi wa vandu akajova kwa lwami luvaha, “Limotisiwayi lileme lelikugegili na livele lelakunyong'isi!”
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Yesu akajova, “Vamotisiwa veviyuwana lilovi la Chapanga na kulikamula!”
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Msambi wa vandu pawayonjokisi, Yesu akavajovela, “Chiveleku ichi ndi chihakau, chigana ulangisu kuhuma kunani kwa Chapanga, nambu yati nakupewa ulangisu wowoha manya ngawula wa Yona.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Mewawa Yona chalolikini kuvya ulangisu kwa vandu va ku Ninawi, ndi na Mwana wa Mundu yati ivya chinamtiti kwa chiveleku ichi.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Nkosi wa chidala wa kusini yati ihumila ligono la muhalu ukulu, lukumbi lwa muhalu wa chiveleku ichi na mwene yati ijova chiveleku ichi chibudili. Muni mwene agendili kuhuma mulima wa kutali kubwela kuyuwanila malovi ga luhala ga Nkosi Solomoni, nambu penapa avi mkulu kuliku Nkosi Solomoni.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Vandu va ku Ninawi yati vihumila ligono la muhalu ukulu pamonga na vandu va chiveleku ichi yati vijova chibudili. Muni vandu va Ninawi vamuwuyalili Chapanga ndava ujumbi wa Chapanga weakokwisi Yona. Nambu penapa avi mkulu kuliku Yona!”
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 “Kawaka mundu mweipambika hahi na kuyifiya amala kuyigubika na chiviga, nambu hahi ngati yipambikwi vivika kunani kuchibokoselu, muni yilangasayi bwina mugati mwoha na vandu voha veviyingila valola bwina.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Lihu laku ndi hahi ya higa yaku. Ngati lihu laku livi bwina, higa yaku yivi mulumuli. Nambu lihu laku likoywiki, higa yaku yivi mchitita.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Mujilolayi neju, lumuli lweluvi mugati yaku lukoto kuvya chitita.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Ndi, ngati higa yaku yoha una lumuli, changali pandu pangi kuvya chitita, higa yaku yati ying'asima ngati hahi cheyilangasa kwa lumuli lwaki.”
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Yesu peamali kujova genago, Mfalisayu mmonga amgongolili Yesu kulya chakulya kunyumba yaki ndi Yesu akahamba kwenuko, na akatama kulya.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Mfalisayu yula akakangasa, muni amuweni Yesu asambili lepi kwakona chakulya.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Bambu akamjovela, “Nyenye Vafalisayu msanja chikombi na nkeve kuvala, nambu mugati mumemili kugana vindu vyamahele na uhakau.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Vayimu nyenye! Wu, Chapanga awumbili lepi vya kuvala, na kangi awumbili lepi vya mugati?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Nambu muvapela vangangu vyevivili mugati, munkele na muchikombi na kila chindu chivyaa chabwina kwa nyenye.”
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 “Yati muchikolela nyenye Vafalisayu, muni mkumpela Chapanga lilundu limonga pagati ya kumi za ndimbilu na libonongo na mahamba gangi ga likolo. Nambu mwileka kuvakitila vandu gegiganikiwa, na kumgana Chapanga. Yikuvagana kugakamula genago changali kukosiwa na gangi gala.”
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 “Yati muchikolela nyenye Vafalisayu, ndava mwigana kutama muvigoda vya kulongolo munyumba za kukonganekela Vayawudi na kujambuswa na vandu cha kugundamiliwa pavikonganika vandu.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Yati muchikolela, ndava muni muvi ngati matinda gegafiyiki na vandu vigenda panani yaki changamanya.”
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Mundu mmonga mweimanya malagizu akamyangula, “Muwula, malovi gaku ukutiliga na tete.”
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Yesu akamyangula, “Na nyenye mwemwimanya malagizu yati muchikolela! Muni mukuvagegesa vandu ndwika yeyitopa yangagegeka, na kuni mwavene nakutalambula hata lung'onji kuvatangatila.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Mwalachikolela nyenye! Muni mwijenga matinda ga vamlota va Chapanga, vavakomiwi na vagogo vinu.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Mewawa mwavene mwilangisa chakaka na kuyidakila na matendu ga vagogo vinu, muni vene vavakomili vamlota va Chapanga na nyenye mwijenga matinda gavi.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Ndava ya genago, luhala lwa Chapanga lwajovili naha, ‘Yati nivaletela vamlota na vamitumi, nambu vangi vikomiwa na vangi yati ving'ahiswa.’
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Ndi vandu va lukumbi ulu yati viyingila mumuhalu, ndava ya lifwa la vamlota va Chapanga voha vevakomiwi kutumbula kuwumbikiwa kwa mulima,
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 kutumbula peakomiwi Abeli mbaka kukomiwa kwa Zakalia mwevamkomili pagati ya lusanja lwa luteta na pandu pamsopi. Ena chakaka, chiveleku ichi chiyingila mumuhalu ndava ya matendu genago.”
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 “Mwalachikolela nyenye mwemumanya Malagizu! Muni mufiyili fungulu wa mlyangu wa kumanya, nyenye mwavene nakuyingila, na muvabelalili vevakaliyigila vakotoka kuyingila!”
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Yesu pawukili penapo, Vafalisayu na vawula va malagizu kutumbula penapo vakamyomela neju na kumlinga kwa kumkota mambu gamahele,
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 Muni vagana kumkamula kwa malovi geijova.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luka 11 >