< Luka 11 >

1 Yapatike wakati yesu pabile kaloba sehemu fulani yuma wabanafunzi bake atikuwabakia “Ngwana utupundishe twenga loba kati yehona cha bafumbike anafunzi bake”.
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Yesu atikuwabakiya, pampalasali, mubaye, tate, lina lyako lifukuzwe, ufalme wako uiche.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Utapei mkate witu wakila lichobo.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Utasamii makasagitu, kati twenga chatu wasania bahatukosea boti, kana utujeilii mmajalibu.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Yesu atikuwabakiya “Nyai kwinu ya abile na timbwiga yapalakunyendelia kilo na nakumakia mbwigai yango uniachime mikate itatu.
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 Kwa sababu mbwigali yango haichile na mbeambeno boka safari nanenga ndopo chakumwandaliya.
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 Nayolo yabile mkati atiyangwa, kanauniangishe mumnyongo tayari ujigalilwe na bana banga pamope nanenga tugonjike pakindanda. Ngwechalii ya yumuka na kukupewa wenga mikate.
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Nindakuwabakia kikowe ayumukali na kukupea mikate kati wenga wambwigati yake kwasababu yendeliya kukomboliya oli bila oni, apalayumukali na kukupie ipande yanambone ya mikate lingana na mahitaji yake.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Manenga mndakuwabakia mulobange na mwenga mpalapata mupalange na mwenga mpalatatu mukombwange oli na mwenga mpalayongolekwa.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Kwa kuwa kila mundu yaloba apalapokiya na kila mundu yapala apapata na kila mundu yakombwa odi, mnyango apayogolekwa.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Tate ywakwo kati yinu, mwana wake mana alobite omba, ampeya mngambo badala yake?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Au kunnoba lipinga kampeya kipelele badala yake?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Kwa nyo, mwenga mwabile alau mutangite kuwapea bana binu kuwapea zawadi yaibile inanoga, muno kwaa Tate binu wa kumaunde apala kuwapea Roho Mpeletau balo babamnoba?”
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Baadaye Yesu abile kaakemiya nchela, ni mundu ywabile ni nchela abile ni bubu. Pabile nchela gam'boi, mundu yolo awechite longela. Bandu banyansima batishangala muno.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Lakini bandu benge batibaya, “hayo aboya nchela kwa Beelzebul, nkolo wa nchela.
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 Benge batiyangwa ni kumpala abalage ishara boka kumaunde.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Lakini Yesu atiyatambua mawaso gabe ni kuwabakiya, “kila ufalme waubaganika ya panga ukeba, ni nyumba yaibaganike yalwatomboka.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Kati nchela atibaganika, ufalme wake upala yama kitiwi? Kwa sababu mubaya apiya moka kwa Belzebuli
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Kati nee nipiya mokoka kwa Belzebuli, Je ainu baboya moka kwa ndela gani, Kwasababu yeno, babo bapala kuwa ukumu mwenga.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Lakini, kati meite niboya moka kwa lakonji lwa Nnongo uwichile.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Mundu ywabile ni ngupu yabile ni silaha kalendela nyumba yake, ilebe yake ipalal tama salama.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Lakini kumvamia ni mundu ywabile ni ngupu zaidi, yolo mundu mwene ngupu nakumpokonywa silaha yake, natola mali yake yoti.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Ywembe ywabile pamope ni nee abile kinyume ni nee, ni ywembe yayangabana kwaa pamope ni nee utawanyisha.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Ncheka nchapu pammoka mundu, ayenda ni pala sehemu pagamile ntopo mache lenga apomoli.
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Papanga akosite, ubaya, nipala buya kwa mboi. Papala buya nabona nyumba ipambilwe ni itama vizuri.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Nga nyo paba buyangine nakoliya nyumba itipyailwa ni itami vizuri. Huyenda pala moka genge saba balio baovu zaidi kuliko ywembe mwene ni kubaleta baichange tama sehemu yelo. Ni hali ya mundu ywoo upanga m'baya kuliko ywabile mara ya kwanza.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Yapitike kwamba pabaite maneno goo, nnwawa pulani akombwililobe lyake zaidi ya boti pamkutano wa bandu ni baya, “litibarikiwa ndumbo lalikupapite ni mabele yauyongite.”
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Lakini ywembe atibaya, mutibarikiwa mwamupekaniya neno lya Nnongo ni kulitunza.
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 wakati bandu banyansima batikusanyika ni yongeyeka, Yesu atumbwile baya, “Kizazi cheno ni kizazi cha maovu. Upala ishara ni ntopo ishara yabapeilwa zaidi ya yelo ishara ya Yona.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Maana kati Yona abile ni ishara kwa bandu ba Ninawi, nga nyo ni mwana wa Adamu apala baa ishara kwa kizazi cheno.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Malkia wa kusini ayimaa lichuba lya hukumu ni bandu ba lubeleko linu ni kubahukumu bembe kwani ywembe apitike mwisho wa kilambo linga aiche apikani hekima ya Solomoni, ni hapo abile nkolo kuliko Solomoni.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Bandu ba Ninawi bayimaa katika hukumu pamope ni bandu ba lubeleko luu lichoba lya hukumu bakikuhukumu, kwani bembe batitubu kwa mahubiri ga Yona, ni linga, hapa abii nkolo kuliko Yona.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 Ntopo mundu yoyoti, ywa washa taa ni kuibuka sehemu pae yene libindu yangali bonekana au pae ya kitondo, ila washa ni kuibika panani ya kilee lnga kila mundu ywa jingya aweche bona bwea.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Lio lyako ni taa ya yiga, lio lyake mana lizuri basi yiga yake yoti yabaa mumbwea. Lakini lio lyako mana libile libaya basi yiga yako yoti waba mulubindu.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Kwa nyo, muhiadhili linga bwea wa ibile nkati yinu kana ujihilwa libindu.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Kwa nyo, kati yiga yoti ibile mubwega, ni ntopo sehemu yaibile mulubindo, basi yiga yako wabaa sawa ni taa yaiyaka ni piya bwega kwinu.”
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Paywomwile longela, Farisayo atikunkoka akalye chakulya kachake, naye Yesu ajingii nkati ni ba pamope nabo.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Ni mafarisayo batichangala kwa kuwa haulugwi kwa kwanza kabla ya chakulya cha kitamuyo.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Lakini Ngwana awabakiye, “mwenga Mafarisayo mughulwa ikombo panja ni makaburi, lakini nkati yinu mutwi kwaa tamaa ni ulau.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Mwenga mwa bandu mwangali lunda buli ywembe ywaubile panja aumbite kwaa ni ngati kae?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 mwapei masikini gagabile nkati, ni ikoe yoti yapanga safi kwinu.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Lakini ole winu Mafarisayo, kwani mpiya zako ya mnanaa ni ndebele ni kila aina ya mboga ya bustani. Lakini mlekite makoe ga haki ni kumpenda Nnongo, bila leka panga ginge kae.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Ole winu Mafarisayo, kwa kuwa mpendi tama katika itego ya nnongi mu sinagogi na lamukilwa salamu ya heshima mmusoko.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Ole winu, mulandana ni makaburi gangali ni alama ambago bandu utyanga panani yake bila tanga.”
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Mwalimu yumo ywa saliya ya Kiyahudi anyangusi ni kumakiya, Mwalimu chaukibaya chenda kutuuzi kayetwenga.”
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Yesu abayite, “Ole winu, baalimu ba shaliya! kwani muapea bandu michigo mikulu yangali kuiwecha kuiputwa, lakini mwenga mkunywa kwaa michigo yoo hata kwa lukonji lumo.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Ole winu, kwasababu mchenga ni bika kumbukumbu mu makaburi ga manabii amababo mjenga kumbukumbu katika makabuli ga manabii ambabo bababulige ni bukubinu.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Nga nyo mwenga muchimulya yitityana na kachi yabapangite babubinu kwa sababu kweli bawile manabii ambabo mjenga kumbukumbu katika makaburi gabe.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Kwasababu ya kae hekima ya Nnongo ibaya, “Mbakuatuma manabii ni mitume nabo bapakuatesa ni kuabulaga baadhi yabe.
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Lubeleko lu lwa wajibika kwa damu ya manabii babawile tangu tumbwa kwa kilambo.
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 Buka damu ya Abeli hadi damu ya Zakaria, ywa wile katikati ya madhabahu ni patakatifu. Ndiyo niwabakiya mwenga, lubeleko lu chawajibika.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Ole winu balimu ba saliya ya Kiyahudi, kwa sababu mtweti funguo ya lunda; mwenga mwabene mujingya kwaa, ni balo babapala jingya mwanda kuwa chibya.”
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Baada ya Yesu buka palo baandishi ni Mafarisayo batikumpinga ni ntau nakwe husu makowe maingi.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 kubapaya akole kwa maneno gake.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luka 11 >