< Yohana 1 >

1 Kiogo sa kale pabile ni neno, ni ywa neno abile pamope ni Nnongo, nga ywa Neno abile Nnongo.
Adau vAda AsIt sa cha vAda IshvareNa sArdhamAsIt sa vAdaH svayamIshvara eva|
2 Aywoo, Neno, palyo kinchogo abile pamope ni Nnongo.
sa AdAvIshvareNa sahAsIt|
3 Ilebe yoti gatipangilwa petya ywembe, mana ntopo ywembe chalowa pangika kwaa hata kilebe chimo.
tena sarvvaM vastu sasR^ije sarvveShu sR^iShTavastuShu kimapi vastu tenAsR^iShTaM nAsti|
4 Nkati yake ngaubile ukoti, ni wolo ukoti wabile bweya ya bandu boti.
sa jIvanasyAkAraH, tachcha jIvanaM manuShyANAM jyotiH
5 Bweya yating'ala mulubendo, wala lubendo lwaloweza kwaa kwiima.
tajjyotirandhakAre prachakAshe kintvandhakArastanna jagrAha|
6 Pabile ni mundu ywatumilwe kuoma kwa Nnongo, lina lyake akemelwa Yohana.
yohan nAmaka eko manuja IshvareNa preShayA nchakre|
7 Ywaisile kati shaidi woshuhudia husu yelo bweya, ili bote baweze amini petya ywembe.
tadvArA yathA sarvve vishvasanti tadarthaM sa tajjyotiShi pramANaM dAtuM sAkShisvarUpo bhUtvAgamat,
8 Yohana abile kwaa yelo bweya, ila aisile ili shuhudia husu yelo bweya.
sa svayaM tajjyoti rna kintu tajjyotiShi pramANaM dAtumAgamat|
9 Eyo yabile bweya ya kweli yabile yaisa mu'dunia niyembe yampea bweya kila yumo.
jagatyAgatya yaH sarvvamanujebhyo dIptiM dadAti tadeva satyajyotiH|
10 Abile mu'dunia, ni dunia iumbilwe petya ywembe, ni dunia yantangite kwaa.
sa yajjagadasR^ijat tanmadya eva sa AsIt kintu jagato lokAstaM nAjAnan|
11 Aisile kwa ilebe yake, ni bandu bake bampokya kwaa.
nijAdhikAraM sa AgachChat kintu prajAstaM nAgR^ihlan|
12 Ila kwa balo baingi babampokile, balo baamini lina lyake, kwa balo kabapeya haki ya kuwa bana ba Nnongo.
tathApi ye ye tamagR^ihlan arthAt tasya nAmni vyashvasan tebhya Ishvarasya putrA bhavitum adhikAram adadAt|
13 Bababelekilwe, kwa mwai kwaa, wala kwa mapenzi ga yega, wala kwa mapenzi ga mundu, ila kwa Nnongo mwene.
teShAM janiH shoNitAnna shArIrikAbhilAShAnna mAnavAnAmichChAto na kintvIshvarAdabhavat|
14 Ni ywembe Neno apangilwe yega ni tama nkati yitu, tuubweni utukufu wake, kati utukufu wa mundu kichake wa kipekee ywabile kuoma kwa Tate, atwelile neema ni kweli.
sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|
15 Yohana atishuhudia husu ywembe, ni akoiye kwa lilobe kabaya, “Ayoo nga ywembe nimmakiye habari yake nibayite, “Yolo ywaisa baada yango nga nkolo kuliko nenga, kwa maana abile kabla yango.”
tato yohanapi prachAryya sAkShyamidaM dattavAn yo mama pashchAd AgamiShyati sa matto gurutaraH; yato matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkShyamidam adAM sa eShaH|
16 Kwa mana kuoma mu'utimilifu wake, twenga twaboti, twapoki bure ipawa baada ya ipawa.
apara ncha tasya pUrNatAyA vayaM sarvve kramashaH kramashonugrahaM prAptAH|
17 Kwa mana saliya yatiisa petya Musa. Neema ni kweli yaisile petya Yesu Kristu.
mUsAdvArA vyavasthA dattA kintvanugrahaH satyatva ncha yIshukhrIShTadvArA samupAtiShThatAM|
18 Ntopo mundu ywamwonile Nnongo muda wowoti. Mundu pekee ywabile nga Nnongo, abile mu'kifua sa Tate, apangite ywembe ayowanike.
kopi manuja IshvaraM kadApi nApashyat kintu pituH kroDastho. advitIyaH putrastaM prakAshayat|
19 Awoo nga ushuhuda ba Yohana palyo makuhani ni alawi bantumilwe kwake ni Ayahudi kubamwuliza.”Wenga wa nyai?”
tvaM kaH? iti vAkyaM preShTuM yadA yihUdIyalokA yAjakAn levilokAMshcha yirUshAlamo yohanaH samIpe preShayAmAsuH,
20 Bila kusitasita ni kakana kwaa, ila kaayangwa, “Nenga na Kristo kwaa.”
tadA sa svIkR^itavAn nApahnUtavAn nAham abhiShikta itya NgIkR^itavAn|
21 Eyo kabannokiya, “kwa eyo wenga wanyai? wenga wa Eliya?” Kabaya, “Nenga kwaa” Kababaya, “Wenga wa nabii?” Kayangwa, “Hapana.”
tadA te. apR^ichChan tarhi ko bhavAn? kiM eliyaH? sovadat na; tataste. apR^ichChan tarhi bhavAn sa bhaviShyadvAdI? sovadat nAhaM saH|
22 Boka po kabammakiya, “Wenga wa nyai, ili tubapei jibu balo batutumile?” Kabaujishuhudie kwaa wenga wa mwene?”
tadA te. apR^ichChan tarhi bhavAn kaH? vayaM gatvA prerakAn tvayi kiM vakShyAmaH? svasmin kiM vadasi?
23 Kabaya, “Nenga nga lilobe lyake ywabile mmwitu:'Mwinyoshe ndela ya Ngwana,'kati nabii Isaya abayite.”
tadA sovadat| parameshasya panthAnaM pariShkuruta sarvvataH| itIdaM prAntare vAkyaM vadataH kasyachidravaH| kathAmimAM yasmin yishayiyo bhaviShyadvAdI likhitavAn soham|
24 Bai pabile ni bandu batumilwe palyo kuoma kwa Mafarisayo. Kabannobiya no baya,
ye preShitAste phirUshilokAH|
25 “Kwa mwanja namani wabatiza bai kati wenga wa Kristo kwaa wala Eliya wala nabii?”
tadA te. apR^ichChan yadi nAbhiShiktosi eliyosi na sa bhaviShyadvAdyapi nAsi cha, tarhi lokAn majjayasi kutaH?
26 Yohana kaayangwa kabaya, “Nabatiza kwa mase, Hata nyoo, nkati yinu atiyema mundu muntangite kwaa.
tato yohan pratyavochat, toye. ahaM majjayAmIti satyaM kintu yaM yUyaM na jAnItha tAdR^isha eko jano yuShmAkaM madhya upatiShThati|
27 Aywoo nga aisa baada yango, Nenga nastahili kwaa kuilegeza gidamu ya ilatu yake.”
sa matpashchAd Agatopi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mochayitumapi nAhaM yogyosmi|
28 Makowe aga gapangike Bethania, ng'ambo ya Yordani, pandu Yohana abile atibabatiza bandu.
yarddananadyAH pArasthabaithabArAyAM yasminsthAne yohanamajjayat tasmina sthAne sarvvametad aghaTata|
29 Lisoba lya naibele Yohana amweni Yesu aisa kwake kabaya, “Linga mwana ngondolo wa Nnongo ywaitola sambi ya dunia!
pare. ahani yohan svanikaTamAgachChantaM yishuM vilokya prAvochat jagataH pApamochakam Ishvarasya meShashAvakaM pashyata|
30 Aywoo nga ywembe ywa nilongela makowe gake natibaya, “Ywembe ywaisa kunchogo kwango nga nkolo kuliko nenga, kwa mana abile kabla yango.'
yo mama pashchAdAgamiShyati sa matto gurutaraH, yato hetormatpUrvvaM so. avarttata yasminnahaM kathAmimAM kathitavAn sa evAyaM|
31 Hata nenga nintangite kwaa ywembe, lakini ipangilwe nyoo ili aitambulishe mu'Israeli, naisile kwabatiza kwa mase.”
aparaM nAhamenaM pratyabhij nAtavAn kintu isrAyellokA enaM yathA parichinvanti tadabhiprAyeNAhaM jale majjayitumAgachCham|
32 Yohana atishuhudia, “Namweni Roho kuoma kumaunde mpwano wa ua, ni abile nnani yake.
punashcha yohanaparamekaM pramANaM datvA kathitavAn vihAyasaH kapotavad avatarantamAtmAnam asyoparyyavatiShThantaM cha dR^iShTavAnaham|
33 Nenga nintangite kwaa lakini ywembe ywanitumile ili niabatize kwa mase anibakiye,'yolo ywabile lola Roho kauluka no tama nnani yake, Aywoo nga aabatiza kwa Roho Mtakatifu.'
nAhamenaM pratyabhij nAtavAn iti satyaM kintu yo jale majjayituM mAM prairayat sa evemAM kathAmakathayat yasyoparyyAtmAnam avatarantam avatiShThanta ncha drakShayasi saeva pavitre Atmani majjayiShyati|
34 Namweni na kumshuhudia yolo nga Mwana wa Nnongo.”
avastannirIkShyAyam Ishvarasya tanaya iti pramANaM dadAmi|
35 Kae lisoba lyanaibele Yohana ayemi pamope ni anapunzi bake abele,
pare. ahani yohan dvAbhyAM shiShyAbhyAM sArddheM tiShThan
36 bamweni Yesu katyanga ni Yohana kabaya, “Linga mwana ngondolo wa Nnongo!”
yishuM gachChantaM vilokya gaditavAn, Ishvarasya meShashAvakaM pashyataM|
37 Anapunzi abele kaban'yowa Yohana kabaya aga kaban'yangwa Yesu.
imAM kathAM shrutvA dvau shiShyau yIshoH pashchAd IyatuH|
38 Kae Yesu atikelebuka ni kuabona anapunzi balo bakinkengama, ni kabammakiya, “Mwapala namani? Kaban'yangwa, “Rabbi, (maana yake 'mwalimu,' utama kwaako?”
tato yIshuH parAvR^itya tau pashchAd AgachChantau dR^iShTvA pR^iShTavAn yuvAM kiM gaveshayathaH? tAvapR^ichChatAM he rabbi arthAt he guro bhavAn kutra tiShThati?
39 Kaabakiya, “Muiche na mubweni, “Boka po kabayenda ni kubona pandu abile akitama, batitama pamope naywembe lisoba lelo, kwa mana ibile kati saa komi.
tataH sovAdit etya pashyataM| tato divasasya tR^itIyapraharasya gatatvAt tau taddinaM tasya sa Nge. asthAtAM|
40 Yumo nkati ya balo abele kaban'yowa Yohana kalongela ni boka po kankengama Yesu abile Andrea, nnuna wake Simoni Petro.
yau dvau yohano vAkyaM shrutvA yishoH pashchAd AgamatAM tayoH shimonpitarasya bhrAtA AndriyaH
41 Amweni nnongo bake Simoni ni kummakiya, “Tumweni masihi” (maana yake Kristo)
sa itvA prathamaM nijasodaraM shimonaM sAkShAtprApya kathitavAn vayaM khrIShTam arthAt abhiShiktapuruShaM sAkShAtkR^itavantaH|
42 Atikunneta kwa Yesu. Yesu atikunlola ni kubaya, “Wenga wa Simoni mwana wa Yohana “wakemilwe Kefa,” (maana yake 'Petro')
pashchAt sa taM yishoH samIpam Anayat| tadA yIshustaM dR^iShTvAvadat tvaM yUnasaH putraH shimon kintu tvannAmadheyaM kaiphAH vA pitaraH arthAt prastaro bhaviShyati|
43 Lisoba lya isile palyo Yesu kabapala kuboka kuyendya Galilaya, ampatike Filipo no kum'bakiya, “Ngengame nenga.”
pare. ahani yIshau gAlIlaM gantuM nishchitachetasi sati philipanAmAnaM janaM sAkShAtprApyAvochat mama pashchAd AgachCha|
44 Filipo ywabile mwenyeji wa Bethsaida mji wa Andrea ni Petro.
baitsaidAnAmni yasmin grAme pitarAndriyayorvAsa AsIt tasmin grAme tasya philipasya vasatirAsIt|
45 Filipo ampatike Nathanaeli ni kummakiya, Tuweni yolo ywaandikilwe habari zake mu saliya ya manabii. Yesu mwana wa Yusufu, kuoma Nazareti.
pashchAt philipo nithanelaM sAkShAtprApyAvadat mUsA vyavasthA granthe bhaviShyadvAdinAM grantheShu cha yasyAkhyAnaM likhitamAste taM yUShaphaH putraM nAsaratIyaM yIshuM sAkShAd akArShma vayaM|
46 Nathanieli kammakiya, “Je kilebe kinoite chalowa boka Nazareti?” Filipo kammakiya, Uiche ni ubone.”
tadA nithanel kathitavAn nAsarannagarAta kiM kashchiduttama utpantuM shaknoti? tataH philipo. avochat etya pashya|
47 Yesu amweni Nathanieli kaisa kwake nobaya, “Linga, mwisaeli ywa kweli abile kwaa ni ubocho nkati yake!
apara ncha yIshuH svasya samIpaM tam AgachChantaM dR^iShTvA vyAhR^itavAn, pashyAyaM niShkapaTaH satya isrAyellokaH|
48 Nathanieli kammakiya “Unitangite kwaa nenga?” Yesu kayangwa ni kummakiya, “Kabla Filipo akukema kwaa paubile pae ya mtini, natikubona.”
tataH sovadad, bhavAn mAM kathaM pratyabhijAnAti? yIshuravAdIt philipasya AhvAnAt pUrvvaM yadA tvamuDumbarasya tarormUle. asthAstadA tvAmadarsham|
49 Nathanieli kayangwa, “Rabbi wenga wa mwana wa Nnongo! wenga wa mpwalume wa Israeli”!
nithanel achakathat, he guro bhavAn nitAntam Ishvarasya putrosi, bhavAn isrAyelvaMshasya rAjA|
50 Yesu kayangwa ni kummakiya, kwa mana nikumakiye,'natikubona pae ya mtini' je waamini? walowa bona makowe makolo kuliko aga.”
tato yIshu rvyAharat, tvAmuDumbarasya pAdapasya mUle dR^iShTavAnAhaM mamaitasmAdvAkyAt kiM tvaM vyashvasIH? etasmAdapyAshcharyyANi kAryyANi drakShyasi|
51 Yesu kabaya, Amini amini naabakiya mwalowa kubona maunde gayongolilwe, ni kubona malaika kabaoboka ni uluka nnani ya mwana wa Adamu.”
anyachchAvAdId yuShmAnahaM yathArthaM vadAmi, itaH paraM mochite meghadvAre tasmAnmanujasUnunA Ishvarasya dUtagaNam avarohantamArohanta ncha drakShyatha|

< Yohana 1 >