< Isambulo 21 >

1 Ngasengibona izulu elitsha lomhlaba omutsha; ngoba izulu lokuqala lomhlaba wokuqala kwasekudlulile, lolwandle lungasekho.
anantaraṁ navīnam ākāśamaṇḍalaṁ navīnā pr̥thivī ca mayā dr̥ṣṭē yataḥ prathamam ākāśamaṇḍalaṁ prathamā pr̥thivī ca lōpaṁ gatē samudrō 'pi tataḥ paraṁ na vidyatē|
2 Mina Johane ngasengibona umuzi ongcwele, iJerusalema entsha, usehla uvela kuNkulunkulu ezulwini, ulungisiwe njengomakoti ececiselwe umkakhe.
aparaṁ svargād avarōhantī pavitrā nagarī, arthatō navīnā yirūśālamapurī mayā dr̥ṣṭā, sā varāya vibhūṣitā kanyēva susajjitāsīt|
3 Ngasengisizwa ilizwi elikhulu livela ezulwini, lisithi: Khangela, ithabhanekele likaNkulunkulu lisebantwini, njalo uzahlala labo, futhi bona bazakuba ngabantu bakhe, loNkulunkulu uqobo uzakuba labo, enguNkulunkulu wabo;
anantaraṁ svargād ēṣa mahāravō mayā śrutaḥ paśyāyaṁ mānavaiḥ sārddham īśvarasyāvāsaḥ, sa taiḥ sārddhaṁ vatsyati tē ca tasya prajā bhaviṣyanti, īśvaraśca svayaṁ tēṣām īśvarō bhūtvā taiḥ sārddhaṁ sthāsyati|
4 njalo uNkulunkulu uzakwesula zonke izinyembezi emehlweni abo, lokufa kakusayikuba khona; kumbe ukulila, kumbe ukukhala, loba ubuhlungu abusayikuba khona; ngoba izinto zakuqala sezidlulile.
tēṣāṁ nētrēbhyaścāśrūṇi sarvvāṇīśvarēṇa pramārkṣyantē mr̥tyurapi puna rna bhaviṣyati śōkavilāpaklēśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|
5 Wasesithi ohlezi esihlalweni sobukhosi: Khangela, ngenza zonke izinto zibentsha. Wasesithi kimi: Bhala; ngoba lamazwi aqinisile njalo athembekile.
aparaṁ siṁhāsanōpaviṣṭō janō'vadat paśyāhaṁ sarvvāṇi nūtanīkarōmi| punaravadat likha yata imāni vākyāni satyāni viśvāsyāni ca santi|
6 Wasesithi kimi: Sekwenzakele. Mina nginguAlfa loOmega, ukuqala lokucina. Mina ngizamnika owomileyo okuvela emthonjeni wamanzi empilo ngesihle.
pana rmām avadat samāptaṁ, ahaṁ kaḥ kṣaśca, aham ādirantaśca yaḥ pipāsati tasmā ahaṁ jīvanadāyiprasravaṇasya tōyaṁ vināmūlyaṁ dāsyāmi|
7 Onqobayo uzakudla ilifa lazo zonke izinto; njalo ngizakuba nguNkulunkulu wakhe, laye abe yindodana yami.
yō jayati sa sarvvēṣām adhikārī bhaviṣyati, ahañca tasyēśvarō bhaviṣyāmi sa ca mama putrō bhaviṣyati|
8 Kodwa amagwala labangakholwayo labanengekayo lababulali leziphingi labathakathi labakhonza izithombe labo bonke abaqambimanga, bazakuba lesabelo sabo echibini elivutha umlilo lesibabule, okuyikufa kwesibili. (Limnē Pyr g3041 g4442)
kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ| (Limnē Pyr g3041 g4442)
9 Kwasekusiza kimi enye yengilosi eziyisikhombisa ezazilemiganu eyisikhombisa egcwele izinhlupheko zokucina eziyisikhombisa, yasikhuluma lami, isithi: Woza lapha, ngizakutshengisa umakoti, umkaWundlu.
anantaraṁ śēṣasaptadaṇḍaiḥ paripūrṇāḥ sapta kaṁsā yēṣāṁ saptadūtānāṁ karēṣvāsan tēṣāmēka āgatya māṁ sambhāṣyāvadat, āgacchāhaṁ tāṁ kanyām arthatō mēṣaśāvakasya bhāvibhāryyāṁ tvāṁ darśayāmi|
10 Yasingithwala ngikuMoya yaya entabeni enkulu lende, yasingitshengisa umuzi omkhulu, iJerusalema engcwele, usehla uvela ezulwini kuNkulunkulu,
tataḥ sa ātmāviṣṭaṁ mām atyuccaṁ mahāparvvatamēṁka nītvēśvarasya sannidhitaḥ svargād avarōhantīṁ yirūśālamākhyāṁ pavitrāṁ nagarīṁ darśitavān|
11 ulenkazimulo kaNkulunkulu; ukukhanya kwawo kwakunjengelitshe eliligugu elikhulukazi njengelitshe ijaspi, likhanyisa njengekristali;
sā īśvarīyapratāpaviśiṣṭā tasyāstējō mahārgharatnavad arthataḥ sūryyakāntamaṇitējastulyaṁ|
12 njalo ulomduli omkhulu lophakemeyo, ulamasango alitshumi lambili, lemasangweni ingilosi ezilitshumi lambili, lamabizo ebhalwe kiwo, angawezizwe ezilitshumi lambili zabantwana bakoIsrayeli.
tasyāḥ prācīraṁ br̥had uccañca tatra dvādaśa gōpurāṇi santi tadgōpurōpari dvādaśa svargadūtā vidyantē tatra ca dvādaśa nāmānyarthata isrāyēlīyānāṁ dvādaśavaṁśānāṁ nāmāni likhitāni|
13 Empumalanga kwakulamasango amathathu; enyakatho, amasango amathathu; eningizimu, amasango amathathu; lentshonalanga, amasango amathathu.
pūrvvadiśi trīṇi gōpurāṇi uttaradiśi trīṇi gōpurāṇi dakṣiṇadiṣi trīṇi gōpurāṇi paścīmadiśi ca trīṇi gōpurāṇi santi|
14 Lomduli womuzi wawulezisekelo ezilitshumi lambili, lakuzo amabizo abaphostoli abalitshumi lambili beWundlu.
nagaryyāḥ prācīrasya dvādaśa mūlāni santi tatra mēṣāśāvākasya dvādaśaprēritānāṁ dvādaśa nāmāni likhitāni|
15 Lowayekhuluma lami wayelomhlanga wegolide, ukuze alinganise umuzi, lamasango awo, lomduli wawo.
anaraṁ nagaryyāstadīyagōpurāṇāṁ tatprācīrasya ca māpanārthaṁ mayā sambhāṣamāṇasya dūtasya karē svarṇamaya ēkaḥ parimāṇadaṇḍa āsīt|
16 Umuzi wawumiswe walingana inhlangothi zozine, lobude bawo babungangobubanzi. Waselinganisa umuzi ngomhlanga waba ngamastadiyu azinkulungwane ezilitshumi lambili; ubude lobubanzi lokuphakama kwawo kuyalingana.
nagaryyā ākr̥tiścaturasrā tasyā dairghyaprasthē samē| tataḥ paraṁ sa tēga parimāṇadaṇḍēna tāṁ nagarīṁ parimitavān tasyāḥ parimāṇaṁ dvādaśasahasranalvāḥ| tasyā dairghyaṁ prastham uccatvañca samānāni|
17 Waselinganisa umduli wawo, ingalo ezilikhulu lamatshumi amane lane, isilinganiso somuntu, esingesengilosi.
aparaṁ sa tasyāḥ prācīraṁ parimitavān tasya mānavāsyārthatō dūtasya parimāṇānusāratastat catuścatvāriṁśadadhikāśatahastaparimitaṁ |
18 Njalo kwakulesakhiwo somduli wawo phakathi, ijaspi; lomuzi uligolide elicwengekileyo, njengengilazi ehlanzekileyo.
tasya prācīrasya nirmmitiḥ sūryyakāntamaṇibhi rnagarī ca nirmmalakācatulyēna śuddhasuvarṇēna nirmmitā|
19 Lezisekelo zomduli womuzi zaziceciswe ngalo lonke ilitshe eliligugu. Isisekelo sokuqala, ijaspi; esesibili, isafire; esesithathu, ikalkedoni; esesine, i-emeraldi;
nagaryyāḥ prācīrasya mūlāni ca sarvvavidhamahārghamaṇibhi rbhūṣitāni| tēṣāṁ prathamaṁ bhittimūlaṁ sūryyakāntasya, dvitīyaṁ nīlasya, tr̥tīyaṁ tāmramaṇēḥ, caturthaṁ marakatasya,
20 esesihlanu, isaridonikisi; esesithupha, isardiyusi; esesikhombisa, ikrisolite; esesificaminwembili, ibherule; esesificamunwemunye, itopazi; esetshumi, ikrisoprase; esetshumi lanye, ihiyakinte; esetshumi lambili, i-ametiste.
pañcamaṁ vaidūryyasya, ṣaṣṭhaṁ śōṇaratnasya, saptamaṁ candrakāntasya, aṣṭamaṁ gōmēdasya, navamaṁ padmarāgasya, daśamaṁ laśūnīyasya, ēkādaśaṁ ṣērōjasya, dvādaśaṁ marṭīṣmaṇēścāsti|
21 Lamasango alitshumi lambili angamapharele alitshumi lambili; yilelo ngalinye ngalinye lamasango lilipharele linye; njalo isitalada somuzi sasiligolide elicwengekileyo, njengengilazi ekhanyayo.
dvādaśagōpurāṇi dvādaśamuktābhi rnirmmitāni, ēkaikaṁ gōpuram ēkaikayā muktayā kr̥taṁ nagaryyā mahāmārgaścācchakācavat nirmmalasuvarṇēna nirmmitaṁ|
22 Njalo kangibonanga ithempeli phakathi kwawo; ngoba iNkosi uNkulunkulu uSomandla ulithempeli lawo, leWundlu.
tasyā antara ēkamapi mandiraṁ mayā na dr̥ṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ paramēśvarō mēṣaśāvakaśca svayaṁ tasya mandiraṁ|
23 Lomuzi kawusweli langa, kumbe inyanga, ukuthi kukhanyise kuwo; ngoba inkazimulo kaNkulunkulu iyawukhanyisa, lesibane sawo liWundlu;
tasyai nagaryyai dīptidānārthaṁ sūryyācandramasōḥ prayōjanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati mēṣaśāvakaśca tasyā jyōtirasti|
24 lezizwe zabasindisiweyo zizahamba ekukhanyeni kwawo; lamakhosi omhlaba aletha ubukhosi lodumo lwawo kuwo;
paritrāṇaprāptalōkanivahāśca tasyā ālōkē gamanāgamanē kurvvanti pr̥thivyā rājānaśca svakīyaṁ pratāpaṁ gauravañca tanmadhyam ānayanti|
25 lamasango awo kawasoze avalwe emini, ngoba kakuyikuba khona ubusuku lapho;
tasyā dvārāṇi divā kadāpi na rōtsyantē niśāpi tatra na bhaviṣyati|
26 njalo bazaletha kuwo ubukhosi lodumo lwezizwe;
sarvvajātīnāṁ gauravapratāpau tanmadhyam ānēṣyētē|
27 njalo kakusoze kwangena lolulodwa ulutho olungcolileyo kuwo, njalo lokwenza okunengekayo lamanga; ngaphandle kwabalotshiweyo egwalweni lwempilo lweWundlu.
parantvapavitraṁ ghr̥ṇyakr̥d anr̥takr̥d vā kimapi tanmadhyaṁ na pravēkṣyati mēṣaśāvakasya jīvanapustakē yēṣāṁ nāmāni likhitāni kēvalaṁ ta ēva pravēkṣyanti|

< Isambulo 21 >