< KwabaseFiliphi 1 >

1 UPawuli loTimothi, izinceku zikaJesu Kristu, kubo bonke abangcwele kuKristu Jesu abaseFiliphi, kanye lababonisi labadikoni:
पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः।
2 Umusa kawube kini lokuthula okuvela kuNkulunkulu uBaba wethu leNkosini uJesu Kristu.
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मभ्यं प्रसादस्य शान्तेश्च भोगं देयास्तां।
3 Ngiyambonga uNkulunkulu wami ekulikhumbuleni konke,
अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्
4 ngezikhathi zonke kuwo wonke umkhuleko wami ngani lonke ngincenga ngentokozo,
यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्
5 ngokuhlanganyela kwenu evangelini, kusukela osukwini lokuqala kuze kube khathesi;
युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।
6 ngilethemba lakhona lokhu, ukuthi owaqalisa umsebenzi omuhle kini uzawuphelelisa kuze kube sosukwini lukaJesu Kristu;
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
7 njengoba kulungile kimi ukuthi ngikhumbule lokhu ngani lonke, ngoba ngilani enhliziyweni, ukuthi lekubotshweni kwami, lekuvikeleni lekuqiniseleni ivangeli, lina lonke lingabahlanganyeli bomusa wami.
युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।
8 Ngoba uNkulunkulu ungumfakazi wami, wokuthi ngililangatha kangakanani lonke emibilini kaJesu Kristu.
अपरम् अहं ख्रीष्टयीशोः स्नेहवत् स्नेहेन युष्मान् कीदृशं काङ्क्षामि तदधीश्वरो मम साक्षी विद्यते।
9 Njalo ngikhuleka lokhu, ukuthi uthando lwenu luvame-ke lusanda ngokwanda elwazini lekuqedisiseni konke,
मया यत् प्रार्थ्यते तद् इदं युष्माकं प्रेम नित्यं वृद्धिं गत्वा
10 ukuze lizivume izinto ezinhle kakhulu, ukuze lihlambuluke lingasoleki kuze kube sosukwini lukaKristu,
ज्ञानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु,
11 ligcwaliswe ngezithelo zokulunga ezingoJesu Kristu, ebukhosini lodumo lukaNkulunkulu.
ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।
12 Kodwa ngithanda ukuthi lazi, bazalwane, ukuthi izinto ezangehlelayo zenza kakhulu ukuqhutshelwa phambili kwevangeli;
हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् ज्ञापयितुं कामयेऽहं।
13 zize izibopho zami kuKristu zibonakale esigodlweni sonke lakwabanye bonke,
अपरम् अहं ख्रीष्टस्य कृते बद्धोऽस्मीति राजपुर्य्याम् अन्यस्थानेषु च सर्व्वेषां निकटे सुस्पष्टम् अभवत्,
14 labazalwane abanengi eNkosini, beqiniswe ngezibopho zami, sebelesibindi esikhulu sokukhuluma ilizwi ngokungesabi.
प्रभुसम्बन्धीया अनेके भ्रातरश्च मम बन्धनाद् आश्वासं प्राप्य वर्द्धमानेनोत्साहेन निःक्षोभं कथां प्रचारयन्ति।
15 Abanye kambe batshumayela uKristu ngomona langombango, labanye kambe ngenhliziyo enhle;
केचिद् द्वेषाद् विरोधाच्चापरे केचिच्च सद्भावात् ख्रीष्टं घोषयन्ति;
16 laba batshumayela uKristu ngokuphikisana, bengelaqiniso, besithi baletha ukuhlupheka ekubotshweni kwami;
ये विरोधात् ख्रीष्टं घोषयन्ति ते पवित्रभावात् तन्न कुर्व्वन्तो मम बन्धनानि बहुतरक्लोशदायीनि कर्त्तुम् इच्छन्ति।
17 kodwa labo ngothando, besazi ukuthi ngimiselwe ukuvikela ivangeli.
ये च प्रेम्ना घोषयन्ति ते सुसंवादस्य प्रामाण्यकरणेऽहं नियुक्तोऽस्मीति ज्ञात्वा तत् कुर्व्वन्ति।
18 Kuyini pho? Loba kunjalo kuyo yonke indlela, loba ekuzenziseni, kumbe eqinisweni, uKristu uyatshunyayelwa; kulokhu-ke ngiyathokoza, yebo ngizathokoza futhi.
किं बहुना? कापट्यात् सरलभावाद् वा भवेत्, येन केनचित् प्रकारेण ख्रीष्टस्य घोषणा भवतीत्यस्मिन् अहम् आनन्दाम्यानन्दिष्यामि च।
19 Ngoba ngiyazi ukuthi lokhu kuzaphendukela kimi esindisweni ngomkhuleko wenu, langokwelekelela kukaMoya kaJesu Kristu,
युष्माकं प्रार्थनया यीशुख्रीष्टस्यात्मनश्चोपकारेण तत् मन्निस्तारजनकं भविष्यतीति जानामि।
20 njengokulindela okukhulu lethemba lami, ukuthi kangiyikuyangiswa ngalutho, kodwa ngesibindi sonke, njengesikhathi sonke, lakhathesi uKristu uzakhuliswa emzimbeni wami, loba ngempilo, kumbe ngokufa.
तत्र च ममाकाङ्क्षा प्रत्याशा च सिद्धिं गमिष्यति फलतोऽहं केनापि प्रकारेण न लज्जिष्ये किन्तु गते सर्व्वस्मिन् काले यद्वत् तद्वद् इदानीमपि सम्पूर्णोत्साहद्वारा मम शरीरेण ख्रीष्टस्य महिमा जीवने मरणे वा प्रकाशिष्यते।
21 Ngoba kimi ukuphila kunguKristu, lokufa kuyinzuzo.
यतो मम जीवनं ख्रीष्टाय मरणञ्च लाभाय।
22 Kodwa uba ukuphila enyameni kuyisithelo somsebenzi kimi, lengizakukhetha kangikwazi.
किन्तु यदि शरीरे मया जीवितव्यं तर्हि तत् कर्म्मफलं फलिष्यति तस्मात् किं वरितव्यं तन्मया न ज्ञायते।
23 Ngoba ngiminyezelwe ngokubili; ngilesifiso sokusuka lokuba loKristu, okungcono kakhulukazi;
द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।
24 kodwa ukuhlala enyameni kuyasweleka kakhulu ngenxa yenu.
किन्तु देहे ममावस्थित्या युष्माकम् अधिकप्रयोजनं।
25 Njalo ngilalelithemba ngiyazi ukuthi ngizakuba khona, ngihlale lani lonke, ekuqhubekeni kwenu lentokozweni yokholo,
अहम् अवस्थास्ये युष्माभिः सर्व्वैः सार्द्धम् अवस्थितिं करिष्ये च तया च विश्वासे युष्माकं वृद्ध्यानन्दौ जनिष्येते तदहं निश्चितं जानामि।
26 ukuze ukuzincoma kwenu ngami kwengezwe kuKristu Jesu kimi, ngobukhona bami kini futhi.
तेन च मत्तोऽर्थतो युष्मत्समीपे मम पुनरुपस्थितत्वात् यूयं ख्रीष्टेन यीशुना बहुतरम् आह्लादं लप्स्यध्वे।
27 Kuphela hambani ngokufanele ivangeli likaKristu, kuze kuthi, loba ngifika ngilibona, loba ngingekho, ngizwe indaba zenu, zokuthi limi emoyeni munye, ngangqondonye lilwela ukholo lwevangeli ndawonye,
यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।
28 njalo lingethuswa ngalutho ngabaphikisayo; okuyisibonakaliso kubo sokubhubha, kodwa kini esosindiso, njalo lokhu kuvela kuNkulunkulu;
तत् तेषां विनाशस्य लक्षणं युष्माकञ्चेश्वरदत्तं परित्राणस्य लक्षणं भविष्यति।
29 ngoba lanikwa ngesihle esikhundleni sikaKristu, kungeyisikho ukukholwa kuye kuphela, kodwa lokumhluphekela;
यतो येन युष्माभिः ख्रीष्टे केवलविश्वासः क्रियते तन्नहि किन्तु तस्य कृते क्लेशोऽपि सह्यते तादृशो वरः ख्रीष्टस्यानुरोधाद् युष्माभिः प्रापि,
30 lilokulwa okufananayo njengalokho elakubona kimi, lelikuzwa kimi khathesi.
तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति।

< KwabaseFiliphi 1 >