< ULukha 20 >

1 Kwasekusithi ngolunye lwalezonsuku, efundisa abantu ethempelini etshumayela ivangeli, bamfikela abapristi abakhulu lababhali kanye labadala,
athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
2 basebekhuluma laye, besithi: Sitshele, ukuthi izinto lezi uzenza ngaliphi igunya, kumbe ngubani okunike leligunya?
kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
3 Wasephendula wathi kubo: Lami ngizalibuza umbuzo ube munye, njalo lingitshele:
sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
4 Ubhabhathizo lukaJohane lwavela ezulwini, kumbe ebantwini?
yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
5 Basebezindlisana, besithi: Uba sisithi: Ezulwini; uzakuthi: Kungani-ke lingamkholwanga?
tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
6 Kodwa uba sisithi: Ebantwini; abantu bonke bazasikhanda ngamatshe; ngoba baleqiniso lokuthi uJohane wayengumprofethi.
yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
7 Basebephendula ngokuthi kabazi lapho olwavela khona.
ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
8 UJesu wasesithi kubo: Lami kangilitsheli ukuthi ngenza lezizinto ngaliphi igunya.
tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
9 Waseqala ukutshela abantu lumfanekiso, esithi: Umuntu othile wahlanyela isivini, wasiqhatshisa kubalimi, waya kwelinye ilizwe okwesikhathi eside;
atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
10 kwathi ngesikhathi esifaneleyo wathuma inceku kubalimi, ukuze bayinike okwesithelo sesivini; kodwa abalimi bayitshaya bayithumeza ize.
atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
11 Wasethuma njalo enye inceku; layo bayitshaya bayiyangisa, bayithumeza ize.
tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
12 Wasephinda ethuma leyesithathu; layo leyo bayilimaza bayiphosela ngaphandle.
tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
13 Umninisivini wasesithi: Ngizakwenza njani? Ngizathuma indodana yami ethandekayo; mhlawumbe bebona yona bazayihlonipha.
tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
14 Kodwa abalimi beyibona bazindlisana, besithi: Le yindlalifa; wozani, siyibulale, ukuze ilifa libe ngelethu.
kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
15 Bayiphosela ngaphandle kwesivini, bayibulala. Kambe uzakwenzani kubo umninisivini?
tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
16 Uzakuza, ababhubhise labobalimi, anikele isivini kwabanye. Bekuzwa basebesithi: Akungabinjalo!
sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
17 Kodwa wabakhangela wathi: Pho kuyini lokhu okulotshiweyo, okuthi: Ilitshe abakhi abalalayo, yilo eseliyinhloko yengonsi?
kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
18 Wonke owela phezu kwalelolitshe, uzaphahlazwa; kodwa loba ngubani eliwela phezu kwakhe, lizamchoboza.
aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
19 Abapristi abakhulu lababhali basebedinga ukumbamba ngezandla ngalelohola, kodwa besaba abantu; ngoba baqedisisa ukuthi wayekhuluma lumfanekiso emelane labo.
sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
20 Basebemqaphela, bethuma inhloli, ezazitshaya ezilungileyo, ukuze bambambe ekukhulumeni, ukuze bamnikele egunyeni lemandleni ombusi.
ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
21 Bambuza-ke, besithi: Mfundisi, siyazi ukuthi wena ukhuluma ufundise ngokuqondileyo, kawemukeli buso, kodwa ufundisa indlela kaNkulunkulu ngeqiniso.
tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
22 Sivunyelwe yini ukuthela kuKesari, kumbe hatshi?
kaisararājāya karōsmābhi rdēyō na vā?
23 Kodwa wabubona ubuqili babo, wathi kubo: Lingilingelani?
sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
24 Ngitshengisani udenariyo; ulomfanekiso lombhalo kabani? Basebephendula besithi: OkaKesari.
iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
25 Wasesithi kubo: Ngakho nikani uKesari okukaKesari, loNkulunkulu okukaNkulunkulu.
tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
26 Basebesehluleka ukumbamba ngelizwi lakhe phambi kwabantu; basebemangaliswa yimpendulo yakhe, bathula.
tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
27 Kwasekusiza kuye abathile babaSadusi, abaphika besithi kakukho ukuvuka kwabafileyo, bambuza,
aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
28 besithi: Mfundisi, uMozisi wasibhalela ukuthi: Uba kusifa umfowabo womuntu elomkakhe, lo abesesifa engelamntwana, umfowabo kamthathe umfazi, abesemvusela inzalo umfowabo.
hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
29 Ngakho kwakulezelamani eziyisikhombisa; owokuqala wasethatha umfazi, wafa engelamntwana;
tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
30 lowesibili wamthatha umfazi, laye lo wafa engelamntwana;
atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
31 lowesithathu wamthatha. Kwaba njalo-ke lakwabayisikhombisa; abatshiyanga abantwana, bafa.
itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
32 Ekucineni kwabo bonke kwafa lomfazi.
śēṣē sā strī ca mamāra|
33 Ngakho ekuvukeni kwabafileyo, uzafika abe ngumkabani kubo? Ngoba abayisikhombisa babelaye engumkabo.
ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
34 UJesu wasephendula wathi kubo: Abantwana balumhlaba bayathatha, bendiswe; (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
35 kodwa labo okuzathiwa bafanele ukuzuza lowomhlaba lokuvuka kwabafileyo kabathathani, kabendiswa; (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
36 ngoba bengelakuphinda bafe; ngoba banjengezingilosi, njalo bangabantwana bakaNkulunkulu, bengabantwana bokuvuka.
tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
37 Kodwa ukuthi abafileyo bayavuswa, loMozisi wakutshengisa esihlahleni, lapho eyibiza iNkosi ngokuthi nguNkulunkulu kaAbrahama loNkulunkulu kaIsaka loNkulunkulu kaJakobe.
adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
38 Futhi kayisuye uNkulunkulu wabafileyo, kodwa owabaphilayo; ngoba bonke baphilela yena.
ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
39 Abathile bababhali basebephendula bathi: Mfundisi, ukhulume kuhle.
iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
40 Njalo kababanga lesibindi sokuphinda bambuze ulutho.
itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
41 Wasesithi kubo: Batsho njani ukuthi uKristu uyiNdodana kaDavida?
paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
42 Ngoba uDavida uqobo lwakhe uthi encwadini yeziHlabelelo: INkosi yathi eNkosini yami: Hlala ngakwesokunene sami,
yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
43 ngize ngenze izitha zakho zibe yisenabelo senyawo zakho.
iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
44 Ngakho uDavida umbiza ngokuthi yiNkosi, pho uyindodana yakhe njani?
ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
45 Kwathi besalalele abantu bonke, wathi kubafundi bakhe:
paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
46 Xwayani ababhali abathanda ukuhamba bembethe izembatho ezinde, njalo bethanda ukubingelelwa emidangeni, lezihlalo eziqakathekileyo emasinagogeni, lezihlalo zabahloniphekayo ezilayelweni;
yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
47 abadla izindlu zabafelokazi, bekhuleka isikhathi eside ngokuzenzisa. Laba bazakwemukela ukulahlwa okukhulu.
vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|

< ULukha 20 >