< Imisebenzi 2 >

1 Kwathi selugcwalisekile usuku lwePentekoste, babendawonye bengqondonye bonke.
aparañca nistārōtsavāt paraṁ pañcāśattamē dinē samupasthitē sati tē sarvvē ēkācittībhūya sthāna ēkasmin militā āsan|
2 Kwahle kwezwakala-ke umdumo ovela ezulwini onjengowokuvunguza komoya olamandla, njalo wagcwalisa indlu yonke ababehlezi kuyo,
ētasminnēva samayē'kasmād ākāśāt pracaṇḍātyugravāyōḥ śabdavad ēkaḥ śabda āgatya yasmin gr̥hē ta upāviśan tad gr̥haṁ samastaṁ vyāpnōt|
3 kwasekubonakala kubo inlimi ezehlukanisiweyo kungathi ngezomlilo, zasezihlala phezu kwalowo lalowo wabo.
tataḥ paraṁ vahniśikhāsvarūpā jihvāḥ pratyakṣībhūya vibhaktāḥ satyaḥ pratijanōrddhvē sthagitā abhūvan|
4 Basebegcwaliswa bonke ngoMoya oNgcwele, baqala ukukhuluma ngezinye indimi, njengalokhu uMoya wabanika ukuphumisela.
tasmāt sarvvē pavitrēṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusārēṇānyadēśīyānāṁ bhāṣā uktavantaḥ|
5 Kwakuhlala-ke eJerusalema amaJuda, amadoda aqotho, avela kuso sonke isizwe salezo ezingaphansi kwezulu.
tasmin samayē pr̥thivīsthasarvvadēśēbhyō yihūdīyamatāvalambinō bhaktalōkā yirūśālami prāvasan;
6 Kwathi sekulalo umdumo, ixuku labuthana ndawonye lasanganiseka, ngoba ngulowo lalowo wabezwa bekhuluma ngolimi lwakibo.
tasyāḥ kathāyāḥ kiṁvadantyā jātatvāt sarvvē lōkā militvā nijanijabhāṣayā śiṣyāṇāṁ kathākathanaṁ śrutvā samudvignā abhavan|
7 Basebemangala kakhulu bonke bababaza, bakhulumisana bathi: Khangelani, bonke laba abakhulumayo kayisibo abeGalili yini?
sarvvaēva vismayāpannā āścaryyānvitāśca santaḥ parasparaṁ uktavantaḥ paśyata yē kathāṁ kathayanti tē sarvvē gālīlīyalōkāḥ kiṁ na bhavanti?
8 Kungani, pho, thina sibezwa ngamunye wabo ngolimi lwakithi esazalwa lalo?
tarhi vayaṁ pratyēkaśaḥ svasvajanmadēśīyabhāṣābhiḥ kathā ētēṣāṁ śr̥ṇumaḥ kimidaṁ?
9 AmaPathiya lamaMede lamaElamu, labahlali beMesopotamiya, labeJudiya labeKaphadosiya, abePontusi labeAsiya,
pārthī-mādī-arāmnaharayimdēśanivāsimanō yihūdā-kappadakiyā-panta-āśiyā-
10 abeFrigiya labePamfiliya, abeGibhithe labengxenye zeLibiya eduze leKurene, lezihambi ezingamaRoma, kokubili amaJuda labaphendukela kumaJuda,
phrugiyā-pamphuliyā-misaranivāsinaḥ kurīṇīnikaṭavarttilūbīyapradēśanivāsinō rōmanagarād āgatā yihūdīyalōkā yihūdīyamatagrāhiṇaḥ krītīyā arābīyādayō lōkāśca yē vayam
11 amaKrete lamaArabhiya, siyabezwa bekhuluma ngendimi zakithi imisebenzi emikhulu kaNkulunkulu.
asmākaṁ nijanijabhāṣābhirētēṣām īśvarīyamahākarmmavyākhyānaṁ śr̥ṇumaḥ|
12 Bonke basebemangala kakhulu badideka, bakhulumisana besithi: Lokhu kungaba yini?
itthaṁ tē sarvvaēva vismayāpannāḥ sandigdhacittāḥ santaḥ parasparamūcuḥ, asya kō bhāvaḥ?
13 Kodwa abanye bahleka usulu bathi: Basuthi iwayini elitsha.
aparē kēcit parihasya kathitavanta ētē navīnadrākṣārasēna mattā abhavan|
14 Kodwa uPetro emi labalitshumi lanye, waphakamisa ilizwi lakhe, wasesithi kubo: Madoda maJuda, lani lonke elihlala eJerusalema, kakwaziwe kini lokhu, njalo lilalelisise amazwi ami.
tadā pitara ēkādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllōkān uccaiḥkāram avadat, hē yihūdīyā hē yirūśālamnivāsinaḥ sarvvē, avadhānaṁ kr̥tvā madīyavākyaṁ budhyadhvaṁ|
15 Ngoba laba kabadakwanga, njengoba lina licabanga; ngoba kulihola lesithathu losuku;
idānīm ēkayāmād adhikā vēlā nāsti tasmād yūyaṁ yad anumātha mānavā imē madyapānēna mattāstanna|
16 kodwa lokhu yikho okwakhulunywa ngumprofethi uJoweli:
kintu yōyēlbhaviṣyadvaktraitadvākyamuktaṁ yathā,
17 Njalo kuzakuthi ensukwini zokucina, utsho uNkulunkulu, ngizathulula okoMoya wami phezu kwayo yonke inyama; lamadodana enu lamadodakazi enu azaprofetha, lamajaha enu abone imibono, labadala benu baphuphe amaphupho;
īśvaraḥ kathayāmāsa yugāntasamayē tvaham| varṣiṣyāmi svamātmānaṁ sarvvaprāṇyupari dhruvam| bhāvivākyaṁ vadiṣyanti kanyāḥ putrāśca vastutaḥ|pratyādēśañca prāpsyanti yuṣmākaṁ yuvamānavāḥ| tathā prācīnalōkāstu svapnān drakṣyanti niścitaṁ|
18 njalo laphezu kwenceku zami laphezu kwencekukazi zami ngalezonsuku ngizathulula okoMoya wami, njalo zizaprofetha.
varṣiṣyāmi tadātmānaṁ dāsadāsījanōpiri| tēnaiva bhāvivākyaṁ tē vadiṣyanti hi sarvvaśaḥ|
19 Njalo ngizaveza izimangaliso ezulwini phezulu, lezibonakaliso emhlabeni phansi, igazi, lomlilo, leyezi lentuthu;
ūrddhvasthē gagaṇē caiva nīcasthē pr̥thivītalē| śōṇitāni br̥hadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā|
20 ilanga lizaphendulwa umnyama, lenyanga igazi, lungakafiki usuku lweNkosi olukhulu loludumisekayo;
mahābhayānakasyaiva taddinasya parēśituḥ| purāgamād raviḥ kr̥ṣṇō raktaścandrō bhaviṣyataḥ|
21 kuzakuthi, wonke obiza ibizo leNkosi uzasindiswa.
kintu yaḥ paramēśasya nāmni samprārthayiṣyatē| saēva manujō nūnaṁ paritrātō bhaviṣyati||
22 Madoda maIsrayeli, zwanini la amazwi: UJesu weNazaretha, umuntu ofakazelwe nguNkulunkulu phambi kwenu ngemisebenzi yamandla langezimangaliso langezibonakaliso, uNkulunkulu azenza ngaye phakathi kwenu, njengalokhu lisazi lani uqobo lwenu,
atō hē isrāyēlvaṁśīyalōkāḥ sarvvē kathāyāmētasyām manō nidhaddhvaṁ nāsaratīyō yīśurīśvarasya manōnītaḥ pumān ētad īśvarastatkr̥tairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādēva pratipāditavān iti yūyaṁ jānītha|
23 yena lo esenikelwe ngecebo elimisiweyo langokwazi okuphambili kukaNkulunkulu lamthatha, ngezandla zabangelamthetho lambethela lambulala;
tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusārēṇa mr̥tyau samarpitē sati yūyaṁ taṁ dhr̥tvā duṣṭalōkānāṁ hastaiḥ kruśē vidhitvāhata|
24 yena uNkulunkulu wamvusa, esethukulule inhlungu zokufa, ngoba kwakungelakwenzeka ukuthi abanjwe yikho.
kintvīśvarastaṁ nidhanasya bandhanānmōcayitvā udasthāpayat yataḥ sa mr̥tyunā baddhastiṣṭhatīti na sambhavati|
25 Ngoba uDavida uthi ngaye: Ngangibona iNkosi phambi kwami njalonjalo; ngoba ingakwesokunene sami, ukuze nginganyikinyeki;
ētastin dāyūdapi kathitavān yathā, sarvvadā mama sākṣāttaṁ sthāpaya paramēśvaraṁ| sthitē maddakṣiṇē tasmin skhaliṣyāmi tvahaṁ nahi|
26 ngakho inhliziyo yami yajabula, lolimi lwami lwathokoza; ngitsho lenyama yami izahlala ethembeni;
ānandiṣyati taddhētō rmāmakīnaṁ manastu vai| āhlādiṣyati jihvāpi madīyā tu tathaiva ca| pratyāśayā śarīrantu madīyaṁ vaiśayiṣyatē|
27 ngoba kawuyikutshiya umphefumulo wami esihogweni, kawuyikunikela oNgcwele wakho ukuthi abone ukubola. (Hadēs g86)
paralōkē yatō hētōstvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| ēvaṁ jīvanamārgaṁ tvaṁ māmēva darśayiṣyasi| (Hadēs g86)
28 Wangazisa indlela zempilo; uzangigcwalisa ngenjabulo ebusweni bakho.
svasammukhē ya ānandō dakṣiṇē svasya yat sukhaṁ| anantaṁ tēna māṁ pūrṇaṁ kariṣyasi na saṁśayaḥ||
29 Madoda bazalwane, ake ngikhulume kini ngokusobala ngokhokho uDavida, ukuthi wafa njalo wangcwatshwa, lengcwaba lakhe likhona kithi kuze kube lamuhla.
hē bhrātarō'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśānē sthāpitōbhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyatē|
30 Ngakho, yena engumprofethi, ekwazi ukuthi uNkulunkulu wafunga ngesifungo kuye, ukuthi esithelweni sokhalo lwakhe ngokwenyama uzavusa uKristu, ukuze ahlale esihlalweni sakhe sobukhosi,
phalatō laukikabhāvēna dāyūdō vaṁśē khrīṣṭaṁ janma grāhayitvā tasyaiva siṁhāsanē samuvēṣṭuṁ tamutthāpayiṣyati paramēśvaraḥ śapathaṁ kutvā dāyūdaḥ samīpa imam aṅgīkāraṁ kr̥tavān,
31 ebonile ngaphambili wakhuluma ngokuvuka kukaKristu, ukuthi umphefumulo wakhe kawutshiywanga esihogweni, lenyama yakhe kayikubonanga ukubola. (Hadēs g86)
iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānēna khrīṣṭōtthānē kathāmimāṁ kathayāmāsa yathā tasyātmā paralōkē na tyakṣyatē tasya śarīrañca na kṣēṣyati; (Hadēs g86)
32 UJesu lo uNkulunkulu wamvusa, esingabafakazi balokhu thina sonke.
ataḥ paramēśvara ēnaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvvē sākṣiṇa āsmahē|
33 Ngakho ephakanyiswe ngakwesokunene sikaNkulunkulu, esemukele kuBaba isithembiso sikaMoya oNgcwele, uthulule lokhu elikubonayo lelikuzwayo khathesi.
sa īśvarasya dakṣiṇakarēṇōnnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kr̥tavān tasya phalaṁ prāpya yat paśyatha śr̥ṇutha ca tadavarṣat|
34 Ngoba uDavida kenyukelanga emazulwini, kodwa yena uqobo lwakhe uthi: INkosi yathi eNkosini yami: Hlala ngakwesokunene sami,
yatō dāyūd svargaṁ nārurōha kintu svayam imāṁ kathām akathayad yathā, mama prabhumidaṁ vākyamavadat paramēśvaraḥ|
35 ngize ngenze izitha zakho zibe yisenabelo senyawo zakho.
tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣavārśva upāviśa|
36 Ngakho indlu kaIsrayeli yonke kayazi isibili, ukuthi uNkulunkulu umenzile kokubili ukuba yiNkosi loKristu, uJesu lo elambethelayo lina.
atō yaṁ yīśuṁ yūyaṁ kruśē'hata paramēśvarastaṁ prabhutvābhiṣiktatvapadē nyayuṁktēti isrāyēlīyā lōkā niścitaṁ jānantu|
37 Sebekuzwa lokhu bahlabeka enhliziyweni, basebesithi kuPetro lakwabanye abaphostoli: Madoda bazalwane, sizakwenzani?
ētādr̥śīṁ kathāṁ śrutvā tēṣāṁ hr̥dayānāṁ vidīrṇatvāt tē pitarāya tadanyaprēritēbhyaśca kathitavantaḥ, hē bhrātr̥gaṇa vayaṁ kiṁ kariṣyāmaḥ?
38 UPetro wasesithi kubo: Phendukani, libhabhathizwe lonke ngamunye wenu ebizweni likaJesu Kristu ethethelelweni lwezono, njalo lizakwemukela isipho sikaMoya oNgcwele.
tataḥ pitaraḥ pratyavadad yūyaṁ sarvvē svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamōcanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|
39 Ngoba isithembiso ngesenu, lesabantwana benu, lesabo bonke abakhatshana, bonke iNkosi uNkulunkulu wethu ezababizela kuyo.
yatō yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalōkānāñca nimittam arthād asmākaṁ prabhuḥ paramēśvarō yāvatō lākān āhvāsyati tēṣāṁ sarvvēṣāṁ nimittam ayamaṅgīkāra āstē|
40 Langamanye amazwi amanengi wafakaza wakhuthaza wathi: Zisindiseni kulesisizukulwana esiphambeneyo.
ētadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat ētēbhyō vipathagāmibhyō varttamānalōkēbhyaḥ svān rakṣata|
41 Ngakho abalemukelayo ilizwi lakhe ngokuthokoza babhabhathizwa; njalo ngalolosuku kwengezelelwa imiphefumulo engaba zinkulungwane ezintathu.
tataḥ paraṁ yē sānandāstāṁ kathām agr̥hlan tē majjitā abhavan| tasmin divasē prāyēṇa trīṇi sahasrāṇi lōkāstēṣāṁ sapakṣāḥ santaḥ
42 Basebephikelela ekufundiseni kwabaphostoli lebudlelwaneni, lekuhlephuleni isinkwa lemikhulekweni.
prēritānām upadēśē saṅgatau pūpabhañjanē prārthanāsu ca manaḥsaṁyōgaṁ kr̥tvātiṣṭhan|
43 Lokwesaba kwehlela phezu kwayo yonke imiphefumulo; njalo kwenziwa ngabaphostoli izimangaliso lezibonakaliso ezinengi.
prēritai rnānāprakāralakṣaṇēṣu mahāścaryyakarmamasu ca darśitēṣu sarvvalōkānāṁ bhayamupasthitaṁ|
44 Njalo bonke abakholwayo babendawonye, babelezinto zonke bezihlanganyela,
viśvāsakāriṇaḥ sarvva ca saha tiṣṭhanataḥ| svēṣāṁ sarvvāḥ sampattīḥ sādhāraṇyēna sthāpayitvābhuñjata|
45 basebethengisa izinto lempahla zabo, basebesabelana bonke, njengokuswela komunye lomunye.
phalatō gr̥hāṇi dravyāṇi ca sarvvāṇi vikrīya sarvvēṣāṁ svasvaprayōjanānusārēṇa vibhajya sarvvēbhyō'dadan|
46 Insuku ngensuku basebephikelela nganhliziyonye ethempelini, behlephula isinkwa izindlu ngezindlu, besidla ndawonye ngentokozo langenhliziyo emhlophe,
sarvva ēkacittībhūya dinē dinē mandirē santiṣṭhamānā gr̥hē gr̥hē ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvantō lōkaiḥ samādr̥tāḥ paramānandēna saralāntaḥkaraṇēna bhōjanaṁ pānañcakurvvan|
47 bedumisa uNkulunkulu, bethandeka ebantwini bonke. LeNkosi yengezelela ebandleni insuku ngensuku labo abasindiswayo.
paramēśvarō dinē dinē paritrāṇabhājanai rmaṇḍalīm avarddhayat|

< Imisebenzi 2 >