< 1 UPhetro 2 >

1 Ngakho lahlani ububi bonke lobuqili bonke lokuzenzisa lomhawu lokuhleba konke,
sarvvān dvēṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkr̥tya
2 njengezingane ezisanda ukuzalwa, fisani uchago olungaqungwanga lwelizwi, ukuze likhuliswe ngalo,
yuṣmābhiḥ paritrāṇāya vr̥ddhiprāptyarthaṁ navajātaśiśubhiriva prakr̥taṁ vāgdugdhaṁ pipāsyatāṁ|
3 uba-ke selinambithile ukuthi iNkosi ilomusa.
yataḥ prabhu rmadhura ētasyāsvādaṁ yūyaṁ prāptavantaḥ|
4 Elizayo kuyo, ilitshe eliphilayo, elaliwa isibili ngabantu, kodwa kuNkulunkulu likhethiwe, liligugu,
aparaṁ mānuṣairavajñātasya kintvīśvarēṇābhirucitasya bahumūlyasya jīvatprastarasyēva tasya prabhōḥ sannidhim āgatā
5 lani njengamatshe aphilayo lakhiwe indlu yokomoya, ubupristi obungcwele, ukuze linikele imihlatshelo yokomoya eyemukelekayo kuNkulunkulu ngoJesu Kristu.
yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|
6 Ngakho kukhona lembhalweni ukuthi: Khangela ngiyabeka eSiyoni ilitshe lengonsi, elikhethiweyo eliligugu; lokholwa kuye kasoze ayangeke.
yataḥ śāstrē likhitamāstē, yathā, paśya pāṣāṇa ēkō 'sti sīyōni sthāpitō mayā| mukhyakōṇasya yōgyaḥ sa vr̥taścātīva mūlyavān| yō janō viśvasēt tasmin sa lajjāṁ na gamiṣyati|
7 Ngakho kini elikholwayo uligugu; kodwa kwabangalaleliyo, ilitshe abakhi abalalayo, leli selibe yinhloko yengonsi,
viśvāsināṁ yuṣmākamēva samīpē sa mūlyavān bhavati kintvaviśvāsināṁ kr̥tē nicētr̥bhiravajñātaḥ sa pāṣāṇaḥ kōṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailō jātaḥ|
8 lelitshe lokukhubekisa, ledwala lokuwisa; abakhubeka elizwini, bengalaleli; okuyikho labo ababekumiselwe;
tē cāviśvāsād vākyēna skhalanti skhalanē ca niyuktāḥ santi|
9 kodwa lina liluhlanga olukhethiweyo, ubupristi bobukhosi, isizwe esingcwele, abantu abatholiweyo, ukuze litshumayele jikelele ukulunga kwalowo owalibiza livela emnyameni laya ekukhanyeni kwakhe okumangalisayo;
kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|
10 elalikade lingeyisibo abantu, kodwa khathesi lingabantu bakaNkulunkulu; elalingahawukelwanga, kodwa khathesi selihawukelwe.
pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhvē| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhvē|
11 Bathandekayo, ngiyalincenga njengabemzini lezihambi ukuthi lizithinte enkanukweni zenyama, ezilwa lomphefumulo;
hē priyatamāḥ, yūyaṁ pravāsinō vidēśinaśca lōkā iva manasaḥ prātikūlyēna yōdhibhyaḥ śārīrikasukhābhilāṣēbhyō nivarttadhvam ityahaṁ vinayē|
12 lilokuhamba okuhle phakathi kwabezizwe, ukuze kuthi, ekulihlebeni njengabenzi bobubi, ezenzweni ezinhle abazibonileyo bangadumisa uNkulunkulu osukwini lokuhanjelwa.
dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|
13 Ngakho zehliseleni ngaphansi kwaso sonke isimiso sabantu ngenxa yeNkosi; loba kuyinkosi, njengebusayo;
tatō hētō ryūyaṁ prabhōranurōdhāt mānavasr̥ṣṭānāṁ kartr̥tvapadānāṁ vaśībhavata viśēṣatō bhūpālasya yataḥ sa śrēṣṭhaḥ,
14 loba kubabusi, njengabathunywe yiyo ekujezisweni kwabenzi bobubi, kodwa kube lodumo lwabenzi bokuhle.
dēśādhyakṣāṇāñca yatastē duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tēna prēritāḥ|
15 Ngoba injalo intando kaNkulunkulu, ukuthi ngokwenza okuhle lifake isayeke emlonyeni wokungazi kwabantu abayizithutha;
itthaṁ nirbbōdhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyatē tad īśvarasyābhimataṁ|
16 njengabakhululekileyo, kodwa lingabi lenkululeko njengesigubuzelo sobubi, kodwa njengezigqili zikaNkulunkulu.
yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā vēṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|
17 Hloniphani bonke. Thandani ubuzalwane. Mesabeni uNkulunkulu. Hloniphani inkosi.
sarvvān samādriyadhvaṁ bhrātr̥vargē prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|
18 Zinceku, zehliseleni ngaphansi kwamakhosi ngokwesaba konke, kungeyisikho kulawo alungileyo lamnene kuphela, kodwa lakulawo angaqondanga.
hē dāsāḥ yūyaṁ sampūrṇādarēṇa prabhūnāṁ vaśyā bhavata kēvalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanr̥jūnāmapi|
19 Ngoba lokhu kungumusa, uba umuntu ethwala izinhlupheko ngenxa yesazela kuNkulunkulu, ehlupheka ngokungafanelanga.
yatō 'nyāyēna duḥkhabhōgakāla īśvaracintayā yat klēśasahanaṁ tadēva priyaṁ|
20 Ngoba kulenzuzo bani, uba lisona beselitshaywa libekezela? Kodwa uba lisenza okuhle njalo lihlupheke libekezela, lokhu kungumusa kuNkulunkulu.
pāpaṁ kr̥tvā yuṣmākaṁ capēṭāghātasahanēna kā praśaṁsā? kintu sadācāraṁ kr̥tvā yuṣmākaṁ yad duḥkhasahanaṁ tadēvēśvarasya priyaṁ|
21 Ngoba labizelwa lokho, ngoba uKristu laye wasihluphekela, esitshiyela isibonelo, ukuze lilandele izinyathelo zakhe;
tadarthamēva yūyam āhūtā yataḥ khrīṣṭō'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajēta tadarthaṁ dr̥ṣṭāntamēkaṁ darśitavān|
22 ongenzanga isono, lenkohliso kayificwanga emlonyeni wakhe;
sa kimapi pāpaṁ na kr̥tavān tasya vadanē kāpi chalasya kathā nāsīt|
23 owathi ethukwa kazaphindisela ngokuthuka, ehlupheka kazasongela, kodwa wazinikela kulowo owahlulela ngokulunga;
ninditō 'pi san sa pratinindāṁ na kr̥tavān duḥkhaṁ sahamānō 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpē svaṁ samarpitavān|
24 yena ngokwakhe owathwala izono zethu emzimbeni wakhe esihlahleni, ukuze kuthi, sesifile esonweni, siphile ekulungeni; okungemivimvinya yakhe lisilisiwe.
vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|
25 Ngoba lalinjengezimvu ezilahlekayo; kodwa khathesi selibuyele kuMelusi loMbonisi wemiphefumulo yenu.
yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimēṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|

< 1 UPhetro 2 >