< Luke 13 >

1 Titia kunba manu khan etu homoi te Jisu ke eneka khobor dise ki Pilate pora bolidan kora homoi te tai Galilee manu khan ke morai dikena taikhan laga khun bhi milai dise.
aparañca pīlāto yeṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat teṣāṁ gālīlīyānāṁ vṛttāntaṁ katipayajanā upasthāpya yīśave kathayāmāsuḥ|
2 Jisu taikhan ke koise, “Tumikhan bhabise naki etu Galilee manu khan dusra Galilee manu khan pora bhi bisi paapi khan ase kelemane taikhan eneka dukh paise?
tataḥ sa pratyuvāca teṣāṁ lokānām etādṛśī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyebhyo gālīlīyebhyopyadhikapāpinastān bodhadhve?
3 Nohoi, Moi tumikhan ke hosa kobo. Jodi tumikhan mon naghurai, tumikhan bhi eneka he khotom hoi jabo.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|
4 Aru atharo jon manu kunkhan uporte Siloam laga minar giri kene mari dise, tumikhan bhabise naki Jerusalem te thaka manu khan pora bhi taikhan he bisi paapi thakise?
aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?
5 Nohoi, Moi tumikhan ke koi ase. Jodi tumikhan mon naghuraile, taikhan nisena khotom hoi jabo.”
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
6 Titia Jisu ekta dristanto koise, “Ekjon manu tai laga bagan te dimoru ghas rupaisile, aru tai etu ghas te phol bisarikena jaise, kintu eku pa-a nai.
anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,
7 Titia tai bagan sa-a manu ke koise, ‘Sabi, tin saal moi etu ghas te phol bisari kene ahise, kintu eku pa-a nai. Etu ke kati dibi. Etu mati to kele nuksan koribo?’
kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|
8 Titia noukar pora malik ke eneka jowab dise, ‘Probhu, etu saal nimite chari dibi, moi aru ekbar bhal pora etu ghas to mol dikene sabo.
tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 Jodi etu ghas pora etu somoi nisena te phol diye, to bhal ase, kintu jodi etu pora bhal phol diya nai koile, apuni etu ghas to kati dibi!’”
tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|
10 Aru ek Bisram dinte Jisu mondoli khan te hikai thakise,
atha viśrāmavāre bhajanagehe yīśurupadiśati
11 Aru ta te ekjon mahila atharo saal pora komjur laga atma thakise, tai laga komor to tera thakise aru ekdom sidha koribo napari kene thakise.
tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī,
12 Aru jitia Jisu taike dikhise, Tai usorte mati kene koise, “Mahila, tumi laga komjur pora tumi mukti paise.”
tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
13 Titia Jisu tai laga hath etu mahila uporte rakhise, aru etu homoi te tai sida hoi jaise aru tai Isor ke dhanyavad dise.
tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
14 Kintu mondoli te thaka cholawta khan bhal pa-a nai aru Jisu pora Bisram dinte changai kaam kora nimite manu khan ke koise, “Choi din tak kaam kori bole dorkar ase. Etu homoi te he bhal hobole ahibi, kintu Bisram dinte nahibi.”
kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|
15 Kintu Probhu taikhan ke koise, “Dhongi khan! Tumikhan Bisram dinte tumikhan laga guru, saguli khan ke tai laga ghor pora ulaikene pani khabole loi najai naki?
tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 Etu mahila, Abraham laga khandan pora ahise, junke Saitan para atharo saal tak bandhi kene rakhise, tenehoile taike Bisram dinte khuli nadibo lage naki?”
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?
17 Jitia Tai etu kotha kori kene khotom hoise, jun Jisu ke ghusa kori thakise taikhan sorom lagi jaise, kintu sob manu khan khushi kori kene dhanyavad di thakise juntu kaam Tai kori kene dikhai diya karone.
eṣu vākyeṣu kathiteṣu tasya vipakṣāḥ salajjā jātāḥ kintu tena kṛtasarvvamahākarmmakāraṇāt lokanivahaḥ sānando'bhavat|
18 Titia Jisu koise, “Isor laga rajyo to kineka ase, aru Moi etu ke ki logote tulona koribo?
anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi?
19 Etu ekta sorso dana nisena ase jineka ekjon manu pora loi kene tai laga kheti te phelaise, aru etu dangor ghas hoi jaise, aru ta te chiriya khan bhi ahikena ghor bonaise.”
yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
20 Aru Tai koise, “Isor laga rajyo to ki logote tulona koribo?
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadṛśaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gṛhītvā droṇatrayaparimitagodhūmacūrṇeṣu sthāpayāmāsa,
21 Ekjon mahila pora tin kilo atta te khomir hali dise, jitia tak etu phuli najai.”
tataḥ krameṇa tat sarvvagodhūmacūrṇaṁ vyāpnoti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 Aru Jisu nogor aru bosti khan te jai kene hikai thakise aru Jerusalem te jabo nimite taiyar kori thakise.
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kṛtvā nagare nagare grāme grāme samupadiśan jagāma|
23 Etiya ekjon pora Taike hudise, “Probhu, jun poritran pai ase taikhan olop jon he ase naki?” Titia Tai taikhan ke koise,
tadā kaścijjanastaṁ papraccha, he prabho kiṁ kevalam alpe lokāḥ paritrāsyante?
24 “Etu chutu rasta te jabole nimite dukh koribi, kelemane Moi tumikhan ke koi ase, bisi manu etu te ghusi bole kosis koribo, kintu ghusi bole na paribo.
tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
25 Jitia ghor laga malik pora dorwaja to bondh kori dibo, titia tumi dorja to marikena kobo, ‘Probhu, moi khan nimite khuli bhi.’ Kintu tai tumikhan ke kobo, ‘Moi tumikhan ke najane, aru tumikhan kot pora ase.’
gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
26 Titia tumi he kobo, ‘Amikhan Apuni logote bohi kene eke logote khai sele, aru Apuni amikhan laga jagate ahikena sikhai dise.’
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 Titia Tai kobo, ‘Moi tumikhan ke koi ase, Moi tumikhan kot pora ahise najane. Moi usor pora dur hoi jabi sob biya kaam kora khan!’
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
28 Etu jagate, kanda he thakibo, aru dath chababo aru jitia Abraham, Isaac aru Jacob aru sob bhabobadi khan ke Isor laga rajyo to dikhibo, kintu etu pora tumikhan ke bahar te phelai dibo.
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 Taikhan purab, paschim, uttor aru dakshin pora ahikena Isor laga rajyote bohibo.
aparañca pūrvvapaścimadakṣiṇottaradigbhyo lokā āgatya īśvarasya rājye nivatsyanti|
30 Aru sabi, kun manu pichete thakise taikhan age te ase, aru kunba jun age te ase, taikhan pichete hoi jabo.”
paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
31 Etu homoi te, kunba Pharisee khan Tai usorte ahikena koise, “Amikhan ke chari bhi aru yate pora jai jabi, kelemane Herod tumike morai dibole bisari ase.”
aparañca tasmin dine kiyantaḥ phirūśina āgatya yīśuṁ procuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, herod tvāṁ jighāṁsati|
32 Jisu taikhan ke koise, “Jai kene utu siyal Herod ke kobi, ‘Sabi, Moi bhoot khan ke khedai dise aru bemar khan ke aji aru kali bhal korise, aru tin din pichete Moi laga lakshya punchi jabo.’
tataḥ sa pratyavocat paśyatādya śvaśca bhūtān vihāpya rogiṇo'rogiṇaḥ kṛtvā tṛtīyehni setsyāmi, kathāmetāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 Jineka hoile bhi Moi kaam kori thakibo, aji, kali aru aha dinte bhi, kele koile Jerusalem te bhabobadi khan harai ja-a to bhal nai.
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamane karttavye, yato heto ryirūśālamo bahiḥ kutrāpi kopi bhaviṣyadvādī na ghāniṣyate|
34 Oh Jerusalem, Jerusalem, kun he bhabobadi khan ke morai diye aru tumikhan usorte ahile pathor pora mari kene pathai diye. Moi kiman itcha korise tumikhan laga bacha khan ke eke logote rakhibole nimite jineka ekta murgi tai laga bacha khan ke pakhi nichete rakhe. Kintu tumikhan etu itcha nakore.
he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 Sabi, tumikhan laga ghor to khali hoi jaise. Kile Moi kobo, tumikhan Moike aru nadikhibo etu homoi naha tak, jitia tumikhan kobo, ‘Asirbad pabo jun Probhu laga naam te ahise.’”
paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< Luke 13 >