< John 18 >

1 Titia Jisu etu kotha koi diya pichete, Tai chela khan ke loi Kidron Bhoyam kinar pora jaise, ta te ekta bagan asele, juntu jagate Tai aru chela khan jaise.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Titia Judas, jun Taike thogai dibole ase, tai bhi etu jagah jani thakise, kelemane poila bhi Jisu Taikhan ke loi ta te jai thakisele.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Titia Judas, sipahi aru mukhyo purohit aru Pharisee aru adhikari khan sakhi, mashal, aru hathiar khan loi kene ahise.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Titia Jisu, etu sob jinis Tai upor ahibo thaka jani kene, Tai taikhan logote ahikena hudise, “Apnikhan kunke bisari ase?”
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 Taikhan Taike jowab dise, “Nazareth Jisu ke.” Jisu taikhan ke koise, “Moi ase.” Kintu Judas, Taike thogai dibole aru dhoribo thaka manu bhi sipahi khan logote khara thakise.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Karone jitia Tai taikhan ke koise, “Moi ase,” taikhan pichete hati kene matite giri jaise.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Titia Tai aru taikhan ke aru hudise, “Kunke tumikhan bisari ase?” Aru taikhan koise, “Nazareth Jisu ke.”
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 Jisu jowab dise, “Moi tumikhan ke koise Moi ase. Jodi tumikhan Moike bisari ase koile, poila eitu khan ke jabo dibi.”
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 Etu pura kori bole karone hoise jun to kotha Tai age te koisele; “Apuni Moike diya khan, Moi ekjon ke bhi harai diya nai.”
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Titia Simon Peter logote talwar thakise, aru tai etu ke ulaikene moha purohit nokor laga dyna kaan kati dise. Etu nokor laga naam Malchus asele.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 Karone Jisu Peter ke koise, “Tumi laga talwar nijor jagate rakhi dibi. Juntu kup Baba he Moike dise, Moi etu pora khabo nalage naki?”
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Titia Rome laga sipahi khan aru taikhan laga sahab aru Yehudi khan laga adhikari khan Jisu ke dhori loise aru Taike bandhi loise.
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 Aru prothom te, Taike loi kene Annas logote jaise, jun Caiaphas laga sasur asele, jun he etu saal pora moha purohit kaam kori asele.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 Aru poila dinte Yehudi khan ke nirdes diya, jun koise sob manu nost huwa pora ekjon mori juwa he bhal ase kowa to etu Caiaphas he asele.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Kintu Simon Peter aru dusra ekjon chela bhi Jisu ke piche kori ahise. Aru etu chela to moha purohit logote chihnaki thakisele, karone tai Jisu logote moha purohit laga veranda te jaise;
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 kintu Peter to dorja laga bahar te khara hoise. Titia dusra chela jun he moha purohit logote chihnaki ase, bahar jai kene dorja rukhi thaka mahila ke koi kene Peter ke bhitor loi anise.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Titia etu nokorni jun he dorja ke sai thakise, tai Peter ke koise, “Apuni bhi etu manu laga chela nohoi?” Tai koise, “Moi to nohoi.”
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Etu jagate nokorkhan aru adhikari khan khara asele, aru taikhan thanda laga karone jui thapi thakise, aru Peter bhi taikhan logote khara kori jui thapi thakise.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Titia moha purohit Jisu ke tai chela khan laga kotha aru tai laga updesh laga kotha hudise.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Jisu taike jowab dise, “Moi khuli kene jogot ke koi dise, Moi hodai mondoli te aru mondoli te, kot te Yehudi khan joma kori thake, ta te sikhai thakise, aru eku bhi lukai kene kowa nai.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Kile tumikhan Moike hudi ase? Hudi bhi jun hunise Moi taikhan ke kowa kotha khan. Sabi, taikhan sob jani ase Moi ki koise.”
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 Jitia Jisu etu koise, ta te thaka ekjon adhikari khara kori thaka pora Jisu ke thapor mari koise, “Kile Apuni moha purohit ke eneka jowab dibo?”
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Jisu taike jowab dise, “Jodi Moi biya kotha koile, etu biya kotha laga sabut dibi, kintu jodi etu thik ase koile tumi Moike kele marise?”
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Titia Annas pora Tai hath bandi kene moha purohit Caiaphas logote pathai dise.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Simon Peter khara hoi kene jui thapi thakisele. Titia taikhan koise, “Apuni bhi Tai chela te ekjon nohoi?” Tai koise, “Moi to nohoi.”
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 Maha purohit laga ekta nokor jun laga kaan Peter he kati dise, etu khandan manu ekjon koise, “Apuni bhi Tai logote thaka moi bagan te apuni ke dikha nohoi?”
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Peter aru nohoi koise aru etu kowa logote, ekta murga hala korise.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Titia taikhan Jisu ke Caiaphas logote prodhan sorkari kendra te loi jaise. Kintu etu somoi phojur asele, aru taikhan prodhan sorkari kendra te loi juwa nai kelemane Nistar khabole thaka karone taikhan letera hoi jabo bhabona laga bhoi pora.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Pilate taikhan logote ahikena koise, “Tumikhan etu manu ke ki golti lagai kene yate anise?”
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 Taikhan taike jowab di koise, “Jodi Tai biya kaam nakorile, amikhan Taike apuni usorte loi nahibole asele.”
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 Karone Pilate taikhan ke koise, “Loijabi tumikhan Taike, aru tumikhan laga niyom hisab pora Taike bisar koribi.” Yehudi khan taike koise, “Amikhan laga niyom te kunke bhi mora bole adhikar nai.”
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 Jisu Tai nijor kineka kori mori bole ase, Tai nijor koi diya ke pura hobo karone etu eneka hoise.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Titia Pilate prodhan sorkari kendra jagate ahi kene Jisu ke matise, aru Taike koise, “Apuni Yehudi laga Raja ase?”
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Jisu taike jowab dise, “Etu kotha tumi nijor koi ase, na kunba Ami laga kotha tumike koise?”
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Pilate jowab dise, “Moi Yehudi ase, na nohoi? Tumi laga jati aru mukhyo purohit khan he Apuni ke moi laga hathte dise. Apuni ki korise?”
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Jisu jowab dise, “Moi laga rajyo etu duniya laga nohoi. Jodi etu duniya laga hoile, manu pora Moike dhori kene Yehudi khan ke nadibo karone, Ami laga nokorkhan lorai koribo asele. Kintu Moi laga rajyo to yate nohoi.”
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 Karone Pilate Taike koise, “Tinehoile, Apuni ekjon Raja ase?” Jisu jawan dise, “Apuni thik koise, Moi raja ase. Kelemane etu karone, Moi jonom loise aru ahise, hosa laga gawahi dibo nimite. Karone, jun manu hosa te thake Ami laga awaj huni thake.”
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Pilate Taike koise, “Hosa to ki ase?” Aru tai etu koi kene Yehudi khan logote aru jaise aru koise, “Moi to Tai uporte eku golti paa nai.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 Kintu tumikhan niyom te Nistar Purbb te moi pora ekjon ke tumikhan karone chari dibole ase, karone moi tumikhan Yehudi laga Raja ke chari dile tumi laga itcha hobo?”
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Titia taikhan aru bisi hala kori koise, “Etu manu nohoi kintu Barabbas ke dibi.” Barabbas ekjon dokait asele.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< John 18 >