< Lioka 10 >

1 Ie modo zay, le nijoboñe ondaty fitompolo ila’e ka t’i Talè, vaho nirahe’e kiroe-kiroe hiaolo mb’amy ze hene rova naho tane homba’e.
tata. h para. m prabhuraparaan saptati"si. syaan niyujya svaya. m yaani nagaraa. ni yaani sthaanaani ca gami. syati taani nagaraa. ni taani sthaanaani ca prati dvau dvau janau prahitavaan|
2 Le hoe re tam’ iereo: Tombo ty vokatse fe tsy ampe ty mpandrofotse; aa le halalio i Talèm-bokatsey ty hañeke ho amy fanatahañey;
tebhya. h kathayaamaasa ca "sasyaani bahuuniiti satya. m kintu chedakaa alpe; tasmaaddheto. h "sasyak. setre chedakaan aparaanapi pre. sayitu. m k. setrasvaamina. m praarthayadhva. m|
3 Akia, iraheko hoe vik’añondry mitoam-parasy.
yuuya. m yaata, pa"syata, v. rkaa. naa. m madhye me. sa"saavakaaniva yu. smaan prahi. nomi|
4 Ko mitintin-koro ndra kontrañe ndra hana vaho ko mifañinoñe an-dalañe eo.
yuuya. m k. sudra. m mahad vaa vasanasampu. taka. m paadukaa"sca maa g. rhliita, maargamadhye kamapi maa namata ca|
5 Ze traño iziliha’ areo, anò hey ty hoe: Hanitsiñe ty anjomba toy.
apara nca yuuya. m yad yat nive"sana. m pravi"satha tatra nive"sanasyaasya ma"ngala. m bhuuyaaditi vaakya. m prathama. m vadata|
6 Aa naho ao ty anan-kanintsiñe, le hitoetse ao i fañanintsi’ areoy; fe naho tsy zay le himpolia’e.
tasmaat tasmin nive"sane yadi ma"ngalapaatra. m sthaasyati tarhi tanma"ngala. m tasya bhavi. syati, nocet yu. smaan prati paraavartti. syate|
7 Mañialoa amy trañoy; mikama naho minoma amy ze azotso amy te mañeva ty rima’e ty mpanatake. Ko mitsatsàk’ anjomba.
apara nca te yatki ncid daasyanti tadeva bhuktvaa piitvaa tasminnive"sane sthaasyatha; yata. h karmmakaarii jano bh. rtim arhati; g. rhaad g. rha. m maa yaasyatha|
8 Ze tanañe omba’ areo, naho ampiho­vae’e: ikamao ze azotso’e.
anyacca yu. smaasu kimapi nagara. m pravi. s.te. su lokaa yadi yu. smaakam aatithya. m kari. syanti, tarhi yat khaadyam upasthaasyanti tadeva khaadi. syatha|
9 Jangaño ze marare, le anò ty hoe: Fa totok’ anahareo i Fifehean’ Añaharey.
tannagarasthaan rogi. na. h svasthaan kari. syatha, ii"svariiya. m raajya. m yu. smaakam antikam aagamat kathaametaa nca pracaarayi. syatha|
10 Ze rova anjoà’ areo tsy mampihova, le miheovà mb’an-dàmoke mb’ eo vaho anò ty hoe:
kintu kimapi pura. m yu. smaasu pravi. s.te. su lokaa yadi yu. smaakam aatithya. m na kari. syanti, tarhi tasya nagarasya panthaana. m gatvaa kathaametaa. m vadi. syatha,
11 Ndra ty lembo’ ty rova’ areo manditek’ ama’ay ho piohe’ay hanjehazeha anahareo. Fe mahafohina te nitotoha’ i Fifehean’ Añaharey.
yu. smaaka. m nagariiyaa yaa dhuulyo. asmaasu samalagan taa api yu. smaaka. m praatikuulyena saak. syaartha. m sampaatayaama. h; tathaapii"svararaajya. m yu. smaaka. m samiipam aagatam iti ni"scita. m jaaniita|
12 Itaroñako te haivañe ty hifetsak’ amy Sodoma amy andro zay ta ty hizò i rovay.
aha. m yu. smabhya. m yathaartha. m kathayaami, vicaaradine tasya nagarasya da"saata. h sidomo da"saa sahyaa bhavi. syati|
13 Hankàñe ama’o, Korazina! Hankàñe ama’o Betsaida! Fa naho nanoeñe e Tirò naho e Sidona añe o raha jabajaba nitoloñeñe ama’areoo le ho nisoloho haehae vaho ho nitobok’ an-gony naho lavenoke.
haa haa koraasiin nagara, haa haa baitsaidaanagara yuvayormadhye yaad. r"saani aa"scaryyaa. ni karmmaa. nyakriyanta, taani karmmaa. ni yadi sorasiidono rnagarayorakaari. syanta, tadaa ito bahudinapuurvva. m tannivaasina. h "sa. navastraa. ni paridhaaya gaatre. su bhasma vilipya samupavi"sya samakhetsyanta|
14 Haivañe ho amy Tirò naho i Sidona amy zakay ta ty ama’ areo.
ato vicaaradivase yu. smaaka. m da"saata. h sorasiidonnivaasinaa. m da"saa sahyaa bhavi. syati|
15 Ihe ka, ry Kapernaomy, haonjomb’ andindìñe añe v’ iheo? Te mone hatotse an-tsikeokeok’ao! (Hadēs g86)
he kapharnaahuum, tva. m svarga. m yaavad unnataa kintu naraka. m yaavat nyagbhavi. syasi| (Hadēs g86)
16 Ze mijanjiñe anahareo mijanjiñe ahy, naho ze malaiñ’ anahareo malaiñ’ ahy, vaho ze malaiñ’ ahy, malaiñe i Nañirak’ ahiy.
yo jano yu. smaaka. m vaakya. m g. rhlaati sa mamaiva vaakya. m g. rhlaati; ki nca yo jano yu. smaakam avaj naa. m karoti sa mamaivaavaj naa. m karoti; yo jano mamaavaj naa. m karoti ca sa matprerakasyaivaavaj naa. m karoti|
17 Nimpoly an-kaehake i fitom-polo rey, le hoe ty asa’iareo: O Rañandria, ndra o kokolampao miambane ama’ay ty amy tahina’oy.
atha te saptati"si. syaa aanandena pratyaagatya kathayaamaasu. h, he prabho bhavato naamnaa bhuutaa apyasmaaka. m va"siibhavanti|
18 Le hoe t’Iesoà tam’ iereo: Nitreako nidoindoiñe boak’ andin­dìñey hoe helatse i mpañìnjey.
tadaanii. m sa taan jagaada, vidyutamiva svargaat patanta. m "saitaanam adar"sam|
19 Inao! fa tinoloko lily ambone’ ty haozara’ i rafelahiy nahareo handialia mereñe naho kalengo fa ndra inoñ’ inoñe tsy hijoy.
pa"syata sarpaan v. r"scikaan ripo. h sarvvaparaakramaa. m"sca padatalai rdalayitu. m yu. smabhya. m "sakti. m dadaami tasmaad yu. smaaka. m kaapi haani rna bhavi. syati|
20 Aa ko irebeha’ areo te itsolofìña’ o koko­lampao, fe mandià-taroba te pinatetse andindìñe ao o tahina’ areoo.
bhuutaa yu. smaaka. m va"siibhavanti, etannimittat maa samullasata, svarge yu. smaaka. m naamaani likhitaani santiiti nimitta. m samullasata|
21 Ie amy ora zay, nilifon-kaehak’ añ’ arofo t’Iesoà nanao ty hoe: Mandrenge Azo raho ry Aba, Talèn-dikerañe naho ty tane toy, te naeta’o amo mahihitseo naho amo mahilalao o raha zao vaho nampalangese’o amo anak-ajajao; Eka, Aba, zay ty ninò’o am-pivazohoa’o.
tadgha. tikaayaa. m yii"su rmanasi jaataahlaada. h kathayaamaasa he svargap. rthivyorekaadhipate pitastva. m j naanavataa. m vidu. saa nca lokaanaa. m purastaat sarvvametad aprakaa"sya baalakaanaa. m purastaat praakaa"saya etasmaaddhetostvaa. m dhanya. m vadaami, he pitarittha. m bhavatu yad etadeva tava gocara uttamam|
22 Kila natolon-dRaeko ahy, le tsy eo ty mahafohiñe te ia i Anakey naho tsy t’i Rae, naho te ia t’i Rae lehe tsy i Anakey vaho ze ampahafohiñe’ i Anakey.
pitraa sarvvaa. ni mayi samarpitaani pitara. m vinaa kopi putra. m na jaanaati ki nca putra. m vinaa yasmai janaaya putrasta. m prakaa"sitavaan ta nca vinaa kopi pitara. m na jaanaati|
23 Nitolik’amo mpiama’eo avao le nanao ty hoe: Haha ty fihaino mahaisake o raha isa’ areoo;
tapa. h para. m sa "si. syaan prati paraav. rtya gupta. m jagaada, yuuyametaani sarvvaa. ni pa"syatha tato yu. smaaka. m cak. suu. m.si dhanyaani|
24 Itaroñako te maro ty mpitoky naho ty mpanjaka nisalala hahaoniñe o oni’ areoo fe tsy nahaoniñe, vaho hahajanjiñe o janji’ areoo fe tsy nahajanjiñe.
yu. smaanaha. m vadaami, yuuya. m yaani sarvvaa. ni pa"syatha taani bahavo bhavi. syadvaadino bhuupataya"sca dra. s.tumicchantopi dra. s.tu. m na praapnuvan, yu. smaabhi ryaa yaa. h kathaa"sca "sruuyante taa. h "srotumicchantopi "srotu. m naalabhanta|
25 Teo te niongake ty mpahay lily ni­tsoke Iesoà ami’ty hoe: O Talè, ino ty hanoeko handovàko haveloñe nainai’e? (aiōnios g166)
anantaram eko vyavasthaapaka utthaaya ta. m pariik. situ. m papraccha, he upade"saka anantaayu. sa. h praaptaye mayaa ki. m kara. niiya. m? (aiōnios g166)
26 Le hoe re tama’e, Ino ty pinatetse amy Hake ao? Akore ty vaki’o aze?
yii"su. h pratyuvaaca, atraarthe vyavasthaayaa. m ki. m likhitamasti? tva. m kiid. rk pa. thasi?
27 Hoe ty natoi’e: Kokò t’Iehovà Andrianañahare’o an-kaampon’arofo’o, naho an-kaliforam-pañova’o naho amy ze hene haozara’o naho am-pitsa­korea’o iaby, vaho ondatio mira ami’ty vata’o.
tata. h sovadat, tva. m sarvvaanta. hkara. nai. h sarvvapraa. nai. h sarvva"saktibhi. h sarvvacittai"sca prabhau parame"svare prema kuru, samiipavaasini svavat prema kuru ca|
28 Le hoe re tama’e: To i natoi’oy, anò, vaho ho veloñe.
tadaa sa kathayaamaasa, tva. m yathaartha. m pratyavoca. h, ittham aacara tenaiva jiivi. syasi|
29 Aa ie te haniom-batañe, nanao ty hoe am’ Iesoà: Ia v’ondaty zay?
kintu sa jana. h sva. m nirddo. sa. m j naapayitu. m yii"su. m papraccha, mama samiipavaasii ka. h? tato yii"su. h pratyuvaaca,
30 Hoe ty natoi’ Iesoà: Teo t’indaty nizotso boake Ierosaleme homb’e Hie­rikò mb’eo nizò malaso nañolits’ o siki’eo, nitrabotrabok’ aze vaho nampidoñ’ aze fiai-drifi’e;
eko jano yiruu"saalampuraad yiriihopura. m yaati, etarhi dasyuunaa. m kare. su patite te tasya vastraadika. m h. rtavanta. h tamaahatya m. rtapraaya. m k. rtvaa tyaktvaa yayu. h|
31 tojo te nizotso mb’eo amy zao ty mpisoroñe; nizoe’e fe niriràña’e.
akasmaad eko yaajakastena maarge. na gacchan ta. m d. r.s. tvaa maargaanyapaar"svena jagaama|
32 Nanao zay ka t’i nte-Levy, ie pok’eo, nahaisake fe nanoe’e riom-paoke.
ittham eko leviiyastatsthaana. m praapya tasyaantika. m gatvaa ta. m vilokyaanyena paar"svena jagaama|
33 Nivotrak’ eo ka ty nte Samaria amy lia’ey, ie niisa’e le niferenaiña’e,
kintveka. h "somiro. niiyo gacchan tatsthaana. m praapya ta. m d. r.s. tvaadayata|
34 nitotok’ aze naho namoloñosa”e o fere’eo naho nañiliña’e solike vaho divay; le nampiningire’e amy borìke’ey, naho ninday aze mb’ami’ty anjom­ba fanjoàn’ambahiny mb’eo vaho natrahe’e.
tasyaantika. m gatvaa tasya k. sate. su taila. m draak. saarasa nca prak. sipya k. sataani baddhvaa nijavaahanopari tamupave"sya pravaasiiyag. rham aaniiya ta. m si. seve|
35 Ie maraindray, nañakatse bogady roe, le natolo’e amy tompon’ anjombay ami’ty hoe: Itahao; ndra firefire ty lany mandikoatse zao le havahako ami’ty fimpoliko.
parasmin divase nijagamanakaale dvau mudraapaadau tadg. rhasvaamine dattvaavadat janamena. m sevasva tatra yo. adhiko vyayo bhavi. syati tamaha. m punaraagamanakaale pari"sotsyaami|
36 Aa vaho ia amy telo rey ty atao’o nifampilongo amy nizo mpitavañey?
e. saa. m trayaa. naa. m madhye tasya dasyuhastapatitasya janasya samiipavaasii ka. h? tvayaa ki. m budhyate?
37 Hoe ty natoi’e: I nilem-po ama’ey. Le hoe t’Iesoà tama’e: Akia, itsikombeo.
tata. h sa vyavasthaapaka. h kathayaamaasa yastasmin dayaa. m cakaara| tadaa yii"su. h kathayaamaasa tvamapi gatvaa tathaacara|
38 Nañavelo iereo, le nizilik’ an-tanañe ao t’Iesoà naho nampihova aze añ’anjomba ty rakemba atao Martae,
tata. h para. m te gacchanta eka. m graama. m pravivi"su. h; tadaa marthaanaamaa strii svag. rhe tasyaatithya. m cakaara|
39 niambesatse am-pandia’ i Talè nitsendreñe o tsara’eo ty rahavave’e Marie.
tasmaat mariyam naamadheyaa tasyaa bhaginii yii"so. h padasamiipa uvavi"sya tasyopade"sakathaa. m "srotumaarebhe|
40 Fe niembetse’amy fitoroña’ey t’i Martae le niheo mb’amy Talè mb’eo nanao ty hoe: O Rañandria, tsy ahoa’o hao te nieng’ ahy hikotepe irery ty rahavaveko? Ampañoloro ahy.
kintu marthaa naanaaparicaryyaayaa. m vyagraa babhuuva tasmaaddhetostasya samiipamaagatya babhaa. se; he prabho mama bhaginii kevala. m mamopari sarvvakarmma. naa. m bhaaram arpitavatii tatra bhavataa ki ncidapi na mano nidhiiyate kim? mama saahaayya. m karttu. m bhavaan taamaadi"satu|
41 Hoe ty natoi’ Iesoà: O Martae, Martae, ihe tsotseke naho tsimboetse ami’ty raha maro,
tato yii"su. h pratyuvaaca he marthe he marthe, tva. m naanaakaaryye. su cintitavatii vyagraa caasi,
42 raha raike ty paiaeñe; nijoboñe ty soa t’i Marie, le tsy hasintak’ ama’e zay.
kintu prayojaniiyam ekamaatram aaste| apara nca yamuttama. m bhaaga. m kopi harttu. m na "saknoti saeva mariyamaa v. rta. h|

< Lioka 10 >