< लूका 11 >

1 तेबे यीशु एकी जगा रे प्रार्थना लगी रे थे करने और जेबे सेयो प्रार्थना करी चुके, तेबे तिना रे चेलेया बीचा ते एकी जणे तिना खे बोलेया, “ओ प्रभु! जिंयाँ यूहन्ने आपणे चेलेया खे प्रार्थना करना सिखाया, तिंयाँ ई तुसे बी आसा खे सिखाई देओ।”
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 यीशुए तिना खे बोलेया, “जेबे तुसे प्रार्थना करो, तो बोलो; “ओ पिता तुसा रा नाओं पवित्र मानेया जाओ, तुसा रा राज्य आओ।
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 आसा रे पूरे दिनो री रोटी, हर दिन आसा खे देया करो।
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 म्हारे पाप माफ करो, कऊँकि आसे बी आपणे हर एक अपराधिया खे माफ करूँए और आसा खे परीक्षा रे नि ल्याओ।”
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 यीशुए तिना खे बोलेया, “तुसा बीचा ते कूणे कि तेसरा एक दोस्त ओ और तुसे आदी राती जाई की तेसखे बोलो कि ओ दोस्त! माखे तीन रोटिया दे।
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 कऊँकि एक यात्री मांगे आयी रा और तेसखे देणे खे मांगे कुछ निए
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 और से पीतरो ते जवाब देओ कि माखे तंग नि कर, एबे तो द्वार बंद ऊईगे रे और मेरे बाल़क मांगे बछाऊणे रे ए, तेबेई तो आऊँ ताखे उठी की देई नि सकदा।
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 आऊँ तुसा खे बोलूँआ कि जे तेसरा दोस्त ऊई की बी, तेसखे उठी की ना करो, तेबे बी तेसखे शर्म छाडी की मांगणे री बजअ ते, जितणी तेसखे जरूरत ए, तिथणा उठी की देणा।
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 आऊँ तुसा खे बोलूँआ कि तुसा री जो बी जरूरत ए से परमेशरो ते माँगो और परमेशरो ते पाणे री उम्मीद बी राखो।
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 कऊँकि जो कोई माँगोआ, तेसखे मिलोआ, और जो टोल़ोआ, से पाओआ और जो खटखटाओआ, तेसखे खोलेया जाओआ।
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 तुसा बीचा ते कुण एड़ा पिता ए कि तेसरा पाऊ तेसते रोटी माँगो और से तेसखे पात्थर देओगा या मछली माँगो और से मछलिया रे बदले साप देओ।
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 या अण्डा माँगो और तेसखे बिच्छु देओ?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 तो तेबे तुसे बुरे ऊई की आपणे बच्चेया खे खरी चीजा देणा जाणोए, तो तुसा रे स्वर्गिय पिते आपणे मांगणे वाल़ेया खे पवित्र आत्मा कऊँ नि देणी?”
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 तेबे तिने एक गूँगी दुष्टात्मा निकयाल़ी, जेबे दुष्टात्मा निकल़ी गी, तेबे गूँगा बोलणे लगेया और लोक हैरान ऊईगे।
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 पर तिना बीचा ते कई जणे बोलेया, “ये तो दुष्टात्मा रे सरदार शैतानो री मतादा ते दुष्टात्मा खे निकयाल़ोआ।”
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 तेबे कईए तिना खे परखणे खे सर्गो रा एक चिह्न् मांगेया।
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 पर यीशुए तिना रे मनो री गल्ल जाणी की तिना खे बोलेया, “जेस-जेस राज्य रे फूट ओई, से राज्य ऊजड़ी जाओआ। और जेस कअरो रे फूट ओई, से नाश ऊई जाओआ।
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 और जे शैतान आपणा ई बिरोदी ऊई जाओगा, तो तेसरा राज्य किंयाँ बणे रा रई सकोआ? कऊँकि तुसे मेरे बारे रे तो बोलोए कि शैतानो री मतादा ते दुष्टात्मा खे निकयाल़ोआ।
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 जे आऊँ शैतानो री मतादा ते दुष्टात्मा खे निकयाल़ूँआ, तो तुसा री ल्वादा केसरी मतादा ते निकयाल़ोए? इजी री खातर तिना ई तुसा रा न्याय चुकाणा।
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 पर जे आऊँ परमेशरो री सामर्था ते दुष्टात्मा खे निकयाल़ूँआ, तो परमेशरो रा राज्य तुसा रे नेड़े आयी पऊँछी रा
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 जेबे तागतबर मांणू अथियार बानी की आपणे कअरो री रखवाल़ी करोआ, तो तेबे तेसरे कअरो री सारी सम्पति बची री रओई।
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 पर जेबे कोई तेसते बी बलवान, तेस पाँदे चढ़ाई करी की तेसा जीती लओआ, तेबे तेसरे सेयो अथियार जिना पाँदे तेसखे विश्वास था, छुड़ाई लओए और तेसरी सम्पति लूटी की बांडी देओआ।
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 जो मां साथे निए, से मेरे खलाफ ए और जो मां साथे कट्ठा नि करदा, से बखेरोआ।
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 “जेबे दुष्टात्मा मांणूए ते निकल़ी जाओई, तेबे से राम करने खे सूकी जगा टोल़ो ई और जेबे मिलदी नि, तेबे बोलोई कि मां आपणे तेस कअरो रेई, जेथा आऊँ निकल़ी थी, वापस चली जाणा।
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 और तेबे तेसा खे आयी की से, साफ-सुथरा और सजाया रा मिलोआ।
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 तेबे से आपू साथे सात ओर दुष्टात्मा खे ल्याओई और सेयो तेथी बैठी जाओईया और तेस मांणूए री दशा पईलकी दशा ते बी खराब ऊई जाओई।”
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 जेबे यीशु इना गल्ला करने ई लगी रे थे, तेबे पीड़ा बीचा ते एक जवाणसे जोरे की बोलेया, “धन्य से माए जेसे ताखे जन्म देई राखेया और सेयो स्तन, जो तैं चूसी राखे।”
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 यीशुए बोलेया, “आ; पर धन्य ए सेयो, जो परमेशरो रा वचन सुणोए और मानोए।”
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 जेबे बड़ी पीड़ कट्ठी ऊईगी, तेबे यीशु बोलणे लगे, “एस जुगो रे लोक बुरे ए, सेयो चिह्न् टोल़ोए, पर योना रे चिह्नो खे छाडी की तिना खे ओर कोई चिह्न नि देणा।
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 जेड़ा योना नीनवे रे लोका खे चिह्न् ऊआ, तिंयाँ ई माणूं रा पुत्र बी एस जुगो रे लोका खे ऊणा।
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 दख्खणो री राणी न्याय रे दिनो रे एस बखतो रे लोका साथे उठणी और सेयो दोषी ठराणे, कऊँकि से सुलेमानो रा ज्ञान सुणने खे तरतिया रे दूजे कनारे पाँदा ते आयी थी और देखो एती तो से ए, जो सुलेमानो ते बी बड़ा ए।
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 नीनवे रे लोक न्याय रे दिनो दे, एस बखतो रे लोका साथे खड़े ऊई की, सेयो दोषी ठराणे, कऊँकि तिने योना रा प्रचार सुणी की मन फेरेया और देखो एती से ए, जो नीनवे ते बी बड़ा ए।
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 “कोई बी मांणू दिऊए खे टोकरूए निठे या पैमाने ते थाले नि राखदा, पर फटिया पाँदे राखोआ, ताकि पीतरे आऊणे वाल़ेया खे प्रयासा ओ।
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 तेरे शरीरो रा दिऊआ, तेरी आखी ए, तेबेई तो जेबे तेरी आखी साफ ए, तो तेरे सारे शरीरो रे बी प्रयासा ऊणा; पर जे से बुरी ए, तो तेरे शरीरो रे बी न्हेरा ए।
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 इजी री खातर चौकस रणा कि जो सफाई तांदे आए, से मईली नि ऊई जाओ।
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 तेबेई तो जे तेरा सारा शरीर साफ ए और तीजी रा कोई बी इस्सा मईला निए, तो तेबे सारी जगा रे एड़ा प्रयासा ऊणा, जेड़ा तेस बखते ओआ, जेबे दिऊआ आपणी चमका ते ताखे प्रयासा देओआ।”
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 जेबे यीशु इना गल्ला करने लगी रे थे, तेबे एक फरीसिये तिना ते बिनती कित्ती कि मेरे कअरे रोटी खाओ और तेबे सेयो पीतरे जाई की रोटी खाणे बैठे।
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 फरीसी ये देखी की हैरान ऊईगा कि ये रोटी खाणे ते पईले नाया नि।
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 यीशुए तेसखे बोलेया, “ओ फरीसियो! तुसे तिना कटोरे और थाल़िया जेड़े ए, जिना खे पाँदा-पाँदा ते तो मांजी लओए, पर पितरे तिना रे गन्दगी परी री रओई।
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 ओ मूर्खो! जिने बारला इस्सा बणाई राखेया, क्या तिने पितरला इस्सा नि बणाया?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 पर आ; पितरलिया चीजा खे दान करी देओ, तो देखो, सब कुछ तुसा खे शुद्ध ऊई जाणा।
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 “पर ओ फरीसियो! तुसा पाँदे हाय! तुसे पदीने, सुदाब और सब पांती-पांती रे साग पातो रा दसुआ पाअग देओए, पर न्याय और परमेशरो रे प्यारो खे टाल़ी देओए, तुसा खे चाईयो था कि इना खे बी करदे रंदे और तिना खे पनि छाडदे।
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 ओ फरीसियो तुसा पाँदे हाय! तुसे प्रार्थना रे कअरो रे खास-खास आसण और बजारो रे नमस्ते चाओए।
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 तुसा खे हाय! कऊँकि तुसे तिना छिपी री कब्रा जेड़े ए, जिना पाँदे लोक चलोए, पर जाणदे नि।”
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 तेबे एक धर्मशास्त्री तिना खे जवाब दित्तेया, “ओ गुरू! इना गल्ला करने ते तुसे म्हारी निन्दा लगी रे करने।”
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 यीशुए बोलेया, “ओ धर्मशास्त्री! तुसा पाँदे हाय! तुसे लोका खे एड़े-एड़े कड़े नियम मानणे खे मजबूर करो थे जिना खे मानणा तिना बऊत कठण ए। पर आपू तिना नियमा खे मानणे री बी कोशिश तक नि करदे।
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 हाय तुसा खे! तुसे तिना भविष्यबक्तेया रिया कब्रा बणाओए, जो तुसा रे बाप-दादेया काये थे।
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 तो तुसे गवा ए और आपणे बाप-दादेया रे कामो ते सईमत ए। कऊँकि तिने सेयो काये और तुसे तिना खे कब्रा बणाओए।
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 तेबेई तो परमेशरो री बुद्धिए बी बोलेया कि मां तिना गे भविष्यबक्ता और प्रेरित पेजणे और तिना, तिना बीचा ते कितणे जणे काणे और कितणे जणे सताणे।
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 ताकि जितणे बी भविष्यबक्ते रा खून दुनिया री शुरूआता ते बाह्यी राखेया, सबी रा लेखा एस जुगो रे लोका ते लया जाओ।
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 “हाबिलो री अत्या ते लयी की जकरयाहो री अत्या तक, जो बेदिया ते लयी की मन्दरो रे बीचा तक काया, आऊँ तुसा खे सच बोलूँआ कि तीजी रा लेखा एस बखतो रे लोका ते लया जाणा।
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 हाय तुसा धर्मशास्त्री खे! कऊँकि तुसे ज्ञानो री कुँजी लयी तो लयी, तुसे ना तो आपू ई तेती जांदे और ना ई तिदे जाणे वाल़ेया खे जाणे देंदे।”
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 जेबे यीशु तेथा ते निकल़े, तेबे शास्त्री और फरीसी बऊत पीछे पड़ी गे और तिना खे छेड़ने लगे कि सेयो मुखती सारिया गल्ला बताओ।
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 और तिना री ताका रे लगे रये कि तिना रे मुंओ री केसी गल्ला खे पकड़िए।
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< लूका 11 >