< लूका 10 >

1 इन बातों को बाद प्रभु न बहात्तर अऊर आदमी ख चुन्यो, अऊर जो-जो नगर अऊर जागा म ऊ खुद जान पर होतो, उत उन्ख दोय-दोय कर क् अपनो आगु भेज्यो।
tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
2 यीशु उन्को सी कह्यो, “पकी फसल बहुत हंय, पर मजूर थोड़ो हंय; येकोलायी खेत को मालिक सी प्रार्थना करो कि ऊ अपनी खेत कि फसल काटन ख मजूर भेज दे।”
tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
3 जावो! मय तुम्ख मेंढीं को जसो भेड़ियों को बीच म भेजू हय।
yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
4 येकोलायी नहीं बटवा, नहीं झोली, नहीं जूता लेवो; अऊर नहीं रस्ता म कोयी ख नमस्कार करो।
yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
5 जो कोयी घर म जावो, पहिले कहो, यो घर पर शान्ति होय।
aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6 यदि उत कोयी शान्ति को लायक होना, त तुम्हरो शान्ति ओको पर ठहरेंन, नहीं त तुम्हरो जवर लौट आयेंन।
tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
7 उच घर म रहो, अऊर जो कुछ उन्को सी मिलेंन, उच खावो-पीवो, कहालीकि मजूर ख अपनी मजूरी मिलन खच होना; घर-घर मत फिरो।
aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
8 जो नगर म जावो, अऊर उत को लोग तुम्ख उतरेंन, त जो कुछ तुम्हरो आगु परोसेंन उच खावो।
anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
9 उत को बीमारों ख चंगो करो, अऊर उन्को सी कहो, “परमेश्वर को राज्य तुम्हरो जवर आय गयो हय।”
tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
10 पर जो नगर म जावो, अऊर उत को लोग तुम्ख स्वीकार नहीं करेंन, त ओख बजारों म जाय क कहो,
kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
11 “तुम्हरो नगर की धूरला भी जो हमरो पाय म लगी हय, हम तुम्हरो आगु झाड़ देजे हंय। तब भी यो जान लेवो कि परमेश्वर को राज्य तुम्हरो जवर आय गयो हय!”
yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12 मय तुम सी कहू हय कि ऊ दिन परमेश्वर न्याय करेंन ऊ नगर की दशा सी सदोम की दशा जादा सहन लायक होयेंन।
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
13 “हाय खुराजीन! हाय बैतसैदा! नगर जो सामर्थ को काम तुम म करयो गयो, यदि हि सूर अऊर सैदा म करयो जातो त बोरा ओढ़ क अऊर राख म बैठ क मन फिराय लियो।”
hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
14 पर न्याय को दिन तुम्हरी दशा सी सूर अऊर सैदा की दशा जादा सहन लायक होयेंन।
ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
15 अऊर हे कफरनहूम, का तय स्वर्ग तक ऊचो करयो जाजो? तय त अधोलोक तक खल्लो जाजो। (Hadēs g86)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
16 यीशु न चेलावों सी कह्यो, “जो तुम्हरी सुनय हय, ऊ मोरी सुनय हय; अऊर जो तुम्ख तुच्छ जानय हय, ऊ मोख तुच्छ जानय हय; अऊर जो मोख तुच्छ जानय हय, ऊ मोरो भेजन वालो ख तुच्छ जानय हय।”
yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
17 हि बहात्तर लोग खुशी मनावत लौट्यो अऊर कहन लग्यो, “हे प्रभु, तोरो नाम कि आज्ञा सी दुष्ट आत्मा भी हमरो आदेश मानय हय।”
atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18 यीशु न उन्को सी कह्यो, “मय शैतान ख बिजली को जसो स्वर्ग सी गिरयो हुयो देख रह्यो होतो।
tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19 सुनो! मय न तुम्ख सांपो अऊर बिच्छूवों ख रौंदन को, अऊर दुश्मन की सामर्थ पर विजय पावन को अधिकार दियो हय; अऊर कोयी चिज सी तुम्ख कुछ हानि नहीं होयेंन।
paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20 तब भी येको सी खुश मत होय कि दुष्ट आत्मा तुम्हरो आज्ञा मानय हंय, पर येको सी खुश होय कि तुम्हरो नाम स्वर्ग पर लिख्यो हय।”
bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
21 उच समय यीशु पवित्र आत्मा म होय क खुशी सी भर गयो, अऊर कह्यो, “हे बाप, स्वर्ग अऊर धरती को प्रभु, मय तोरो धन्यवाद करू हय कि तय न इन बातों ख ज्ञानियों अऊर समझदारों सी लूकाय रख्यो, अऊर बच्चां पर प्रगट करयो। हां, हे बाप, कहालीकि तोख योच अच्छो लग्यो।
tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
22 “मोरो बाप न मोख सब कुछ सौंप दियो हय; अऊर कोयी नहीं जानय कि बेटा कौन हय केवल बाप, अऊर बाप कौन हय यो भी कोयी नहीं जानय केवल बेटा को अऊर ऊ जेक पर बेटा ओख प्रगट करनो चाहेंन।”
pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
23 तब यीशु चेलावों को तरफ मुड़ क अकेलो म कह्यो, “धन्य हंय हि आंखी, जो उन बातों ख देखय हंय जेक तुम देखतच हय।
tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
24 कहालीकि मय तुम सी कहू हय कि तुम जिन बातों ख देखय हय उन्ख बहुत सो भविष्यवक्तावों अऊर राजावों न देखनो चाह्यो पर नहीं देख्यो, अऊर उन बातों ख सुननो चाह्यो जेक तुम सुनय हय पर नहीं सुन्यो।”
yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
25 एक व्यवस्थापक उठ्यो अऊर यो कह्य क ओकी परीक्षा करन लग्यो, “हे गुरु, अनन्त जीवन ख पान लायी मय का करू?” (aiōnios g166)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
26 यीशु न ओको सी कह्यो, “मूसा की व्यवस्था म का लिख्यो हय? तय कसो पढ़य हय?”
yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
27 आदमी न उत्तर दियो, “व्यवस्था म लिख्यो हय, ‘तय प्रभु अपनो परमेश्वर सी अपनो पूरो मन अऊर अपनो पूरो जीव अऊर अपनी पूरी शक्ति अऊर अपनी पूरी बुद्धि को संग प्रेम रख;’ अऊर ‘अपनो शेजारी सी अपनो जसो प्रेम रख।’”
tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
28 यीशु न ओको सी कह्यो, “तय न ठीक उत्तर दियो, योच कर त तय जीन्दो रहजो।”
tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
29 पर ओन अपनो आप ख सच्चो ठहरान की इच्छा सी यीशु सी पुच्छ्यो, “त मोरो शेजारी कौन आय?”
kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
30 यीशु न उत्तर दियो, “एक आदमी यरूशलेम सी यरीहो ख जाय रह्यो होतो कि डाकुवो न घेर क ओको कपड़ा उतार लियो, अऊर मार पीट क ओख अधमरो छोड़ क चली गयो।
eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
31 अऊर असो भयो कि उच रस्ता सी एक याजक जाय रह्यो होतो, पर ओख देख क नजर बचाय क दूसरों तरफ सी चली गयो।
akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
32 योच तरह सी एक लेवी ऊ जागा पर आयो, ऊ भी ओख देख क नजर बचाय क दूसरी रस्ता सी चली गयो।
ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
33 पर एक सामरी भी जो यात्रा कर रह्यो होतो, उत पहुंच्यो, जब ओन ओख देख्यो त ओको पर तरस खायो।
kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
34 ओन ओको जवर आय क ओको घावों पर तेल अऊर अंगूररस डाल क पट्टी बान्धी, अऊर अपनी सवारी पर चढ़ाय क सरायी म ले गयो, अऊर ओकी सेवा करी।
tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
35 दूसरों दिन ओन दोय चांदी को सिक्का निकाल क सरायी को मालिक ख दियो, अऊर कह्यो, ‘येकी सेवा करजो, अऊर जो कुछ तोरो अऊर लगेंन, ऊ मय आनो पर तोख वापस दे देऊ।’”
parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
36 यीशु न कह्यो, “अब तोरो बिचार सी जो डाकुवो न पकड़ रख्यो होतो, इन तीनों म सी ओको शेजारी कौन होयेंन?”
eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
37 ओन कह्यो, “उच जेन ओको पर दया करी।” यीशु न ओको सी कह्यो, “जा, तय भी असोच कर।”
tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
38 जब यीशु अऊर ओको चेला जाय रह्यो होतो त यीशु एक गांव म गयो, अऊर मार्था नाम की एक बाई न ओख अपनो घर म उतारयो।
tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
39 मरियम नाम की ओकी एक बहिन होती। वा प्रभु को पाय को जवर बैठ क ओको वचन सुनत होती।
tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
40 पर मार्था सेवा करत करत चिन्तित भय गयी, अऊर ओको जवर आय क कहन लगी, “हे प्रभु, का तोख कुछ भी चिन्ता नहाय कि मोरी बहिन न मोख सेवा करन लायी अकेलीच छोड़ दियो हय? येकोलायी ओको सी कह्य कि मोरी मदत कर।”
kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
41 प्रभु न ओख उत्तर दियो, “मार्था, हे मार्था; तय बहुत बातों लायी चिन्ता करय हय।
tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
42 पर एक बात जरूरी हय, अऊर ऊ बहुत उत्तम भाग ख मरियम न चुन लियो हय जो ओको सी छीन्यो नहीं जायेंन।”
kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|

< लूका 10 >