< Lūkas Evaņg̒elijs 1 >

1 Kad nu daudzi uzņēmušies sarakstīt stāstus par tām lietām, kas mūsu starpā tik tiešām notikušas,
prathamato ye saak. si. no vaakyapracaarakaa"scaasan te. asmaaka. m madhye yadyat sapramaa. na. m vaakyamarpayanti sma
2 Tā kā tie mums ziņu devuši, kas no iesākuma paši tās redzējuši un Dieva vārda kalpi bijuši:
tadanusaarato. anyepi bahavastadv. rttaanta. m racayitu. m prav. rttaa. h|
3 Tad arī man likās labi esam, ka es visas šīs lietas no pirmā gala it smalki izmeklējis, pēc kārtas tev sarakstu, mans mīļais Teofil,
ataeva he mahaamahimathiyaphil tva. m yaa yaa. h kathaa a"sik. syathaastaasaa. m d. r.dhapramaa. naani yathaa praapno. si
4 Ka tu vari atzīt to īsteno mācības patiesību, kas tev mācīta.
tadartha. m prathamamaarabhya taani sarvvaa. ni j naatvaahamapi anukramaat sarvvav. rttaantaan tubhya. m lekhitu. m matimakaar. sam|
5 Hērodus, Jūdejas ķēniņa, laikā bija viens priesteris, vārdā Zaharija, no Abijas kārtas, un viņa sieva no Ārona meitām, un viņai vārds bija Elizabete.
yihuudaade"siiyaherodnaamake raajatva. m kurvvati abiiyayaajakasya paryyaayaadhikaarii sikhariyanaamaka eko yaajako haaro. nava. m"sodbhavaa ilii"sevaakhyaa
6 Un tie abi bija taisni Dieva priekšā, nenoziedzīgi staigādami iekš visiem Tā Kunga baušļiem un likumiem.
tasya jaayaa dvaavimau nirdo. sau prabho. h sarvvaaj naa vyavasthaa"sca sa. mmanya ii"svarad. r.s. tau dhaarmmikaavaastaam|
7 Un tiem nebija neviena bērna; jo Elizabete bija neauglīga, un tie abi jau bija piedzīvojuši labu vecumu.
tayo. h santaana ekopi naasiit, yata ilii"sevaa bandhyaa tau dvaaveva v. rddhaavabhavataam|
8 Bet notikās, viņam svēto priestera darbu Dieva priekšā darot savā pienākamā kārtā,
yadaa svaparyyaanukrame. na sikhariya ii"svaasya samak. sa. m yaajakiiya. m karmma karoti
9 Tad pēc priesteru ieraduma viņam pienācās ieiet Tā Kunga namā un kvēpināt.
tadaa yaj nasya dinaparipaayyaa parame"svarasya mandire prave"sakaale dhuupajvaalana. m karmma tasya kara. niiyamaasiit|
10 Un viss ļaužu pulks ārā lūdza Dievu tai kvēpināšanas stundā.
taddhuupajvaalanakaale lokanivahe praarthanaa. m kartu. m bahisti. s.thati
11 Bet viņam Tā Kunga eņģelis parādījās, stāvēdams pie kvēpināšanas altāra labās puses.
sati sikhariyo yasyaa. m vedyaa. m dhuupa. m jvaalayati taddak. si. napaar"sve parame"svarasya duuta eka upasthito dar"sana. m dadau|
12 Un Zaharija to redzēdams izbijās, un bailes tam uznāca.
ta. m d. r.s. tvaa sikhariya udvivije "sa"sa"nke ca|
13 Bet tas eņģelis uz to sacīja: “Nebīsties, Zaharija, jo tava lūgšana ir paklausīta, un tava sieva Elizabete dzemdēs dēlu, un tu viņa vārdu sauksi: Jānis.
tadaa sa duutasta. m babhaa. se he sikhariya maa bhaistava praarthanaa graahyaa jaataa tava bhaaryyaa ilii"sevaa putra. m praso. syate tasya naama yohan iti kari. syasi|
14 Un tev būs prieks un līksmība, un daudzi par viņa piedzimšanu priecāsies.
ki nca tva. m saananda. h sahar. sa"sca bhavi. syasi tasya janmani bahava aanandi. syanti ca|
15 Jo viņš būs liels Tā Kunga priekšā, vīnu un stipru dzērienu viņš nedzers un vēl savas mātes miesās viņš taps piepildīts ar Svētu Garu.
yato heto. h sa parame"svarasya gocare mahaan bhavi. syati tathaa draak. saarasa. m suraa. m vaa kimapi na paasyati, apara. m janmaarabhya pavitre. naatmanaa paripuur. na. h
16 Un viņš daudz no Israēla bērniem atgriezīs pie Tā Kunga, sava Dieva.
san israayelva. m"siiyaan anekaan prabho. h parame"svarasya maargamaane. syati|
17 Un viņš ies Viņa priekšā Elijas garā un spēkā, atgriezdams tēvu sirdis pie bērniem un neklausīgos pie taisno gudrības, Tam Kungam sataisīt gatavus ļaudis.”
santaanaan prati pit. r.naa. m manaa. msi dharmmaj naana. m pratyanaaj naagraahi. na"sca paraavarttayitu. m, prabho. h parame"svarasya sevaartham ekaa. m sajjitajaati. m vidhaatu nca sa eliyaruupaatma"saktipraaptastasyaagre gami. syati|
18 Un Zaharija sacīja uz to eņģeli: “Kā es to zināšu? Jo es esmu vecs, un mana sieva jau ir vecīga.”
tadaa sikhariyo duutamavaadiit kathametad vetsyaami? yatoha. m v. rddho mama bhaaryyaa ca v. rddhaa|
19 Un tas eņģelis atbildēja un uz to sacīja: “Es esmu Gabriēls, kas stāv Dieva priekšā, un esmu sūtīts ar tevi runāt un tev pasludināt šo prieka vēsti.
tato duuta. h pratyuvaaca pa"sye"svarasya saak. saadvarttii jibraayelnaamaa duutoha. m tvayaa saha kathaa. m gaditu. m tubhyamimaa. m "subhavaarttaa. m daatu nca pre. sita. h|
20 Un redzi, tu tapsi mēms un nevarēsi runāt līdz tai dienai, kad šās lietas notiks, tāpēc ka tu neesi ticējis maniem vārdiem, kas notiks savā laikā.”
kintu madiiya. m vaakya. m kaale phali. syati tat tvayaa na pratiitam ata. h kaara. naad yaavadeva taani na setsyanti taavat tva. m vaktu. mma"sakto muuko bhava|
21 Un tie ļaudis gaidīja uz Zahariju un brīnījās par viņa kavēšanos Dieva namā.
tadaanii. m ye ye lokaa. h sikhariyamapaik. santa te madhyemandira. m tasya bahuvilambaad aa"scaryya. m menire|
22 Un ārā iznācis tas nevarēja uz tiem runāt, un tie nomanīja, ka viņš Dieva namā bija redzējis kādu parādīšanu, un viņš tiem meta ar roku un palika mēms.
sa bahiraagato yadaa kimapi vaakya. m vaktuma"sakta. h sa"nketa. m k. rtvaa ni. h"sabdastasyau tadaa madhyemandira. m kasyacid dar"sana. m tena praaptam iti sarvve bubudhire|
23 Un notikās, kad viņa kalpošanas dienas bija pabeigtas, tad viņš nogāja uz savām mājām.
anantara. m tasya sevanaparyyaaye sampuur. ne sati sa nijageha. m jagaama|
24 Un pēc šīm dienām Elizabete, viņa sieva, tapa grūta un paslēpās piecus mēnešus sacīdama:
katipayadine. su gate. su tasya bhaaryyaa ilii"sevaa garbbhavatii babhuuva
25 “Tā Tas Kungs man ir darījis tanīs dienās, kad Viņš mani uzlūkojis, no manis atņemt manu kaunu starp cilvēkiem.”
pa"scaat saa pa ncamaasaan sa. mgopyaakathayat lokaanaa. m samak. sa. m mamaapamaana. m kha. n.dayitu. m parame"svaro mayi d. r.s. ti. m paatayitvaa karmmed. r"sa. m k. rtavaan|
26 Un sestā mēnesī eņģelis Gabriēls no Dieva tapa sūtīts uz Galilejas pilsētu ar vārdu Nacarete
apara nca tasyaa garbbhasya. sa. s.the maase jaate gaaliilprade"siiyanaasaratpure
27 Pie jumpravas, kas bija saderēta vīram, kam vārds Jāzeps, no Dāvida cilts, un tās jumpravas vārds bija Marija.
daayuudo va. m"siiyaaya yuu. saphnaamne puru. saaya yaa mariyamnaamakumaarii vaagdattaasiit tasyaa. h samiipa. m jibraayel duuta ii"svare. na prahita. h|
28 Un pie tās ienācis tas eņģelis sacīja: “Esi sveicināta, tu apžēlotā, Tas Kungs ar tevi, tu augsti teicama starp sievām.”
sa gatvaa jagaada he ii"svaraanug. rhiitakanye tava "subha. m bhuuyaat prabhu. h parame"svarastava sahaayosti naarii. naa. m madhye tvameva dhanyaa|
29 Bet viņa to redzēdama iztrūkās par viņa valodu un domāja pie sevis, kas tā par sveicināšanu?
tadaanii. m saa ta. m d. r.s. tvaa tasya vaakyata udvijya kiid. r"sa. m bhaa. sa. namidam iti manasaa cintayaamaasa|
30 Un tas eņģelis uz to sacīja: “Nebīsties, Marija, jo tu žēlastību esi atradusi pie Dieva.
tato duuto. avadat he mariyam bhaya. m maakaar. sii. h, tvayi parame"svarasyaanugrahosti|
31 Un redzi, tu tapsi grūta savās miesās un dzemdēsi Dēlu un sauksi Viņa vārdu: Jēzus.
pa"sya tva. m garbbha. m dh. rtvaa putra. m praso. syase tasya naama yii"suriti kari. syasi|
32 Tas būs liels un taps nosaukts Tā Visuaugstākā Dēls, un Dievs Tas Kungs Tam dos Viņa tēva Dāvida krēslu.
sa mahaan bhavi. syati tathaa sarvvebhya. h "sre. s.thasya putra iti khyaasyati; apara. m prabhu. h parame"svarastasya piturdaayuuda. h si. mhaasana. m tasmai daasyati;
33 Un Viņš valdīs pār Jēkaba namu mūžīgi, un Viņa valstībai nebūs gals.” (aiōn g165)
tathaa sa yaakuubo va. m"sopari sarvvadaa raajatva. m kari. syati, tasya raajatvasyaanto na bhavi. syati| (aiōn g165)
34 Bet Marija sacīja uz to eņģeli: “Kā lai tas notiek? Jo es no vīra nezinos.”
tadaa mariyam ta. m duuta. m babhaa. se naaha. m puru. sasa"nga. m karomi tarhi kathametat sambhavi. syati?
35 Un tas eņģelis atbildēja un uz to sacīja: “Tas Svētais Gars nāks pār tevi un Tā Visuaugstākā spēks tevi apēnos, tāpēc arī Tas Svētais, kas no tevis dzims, taps nosaukts Dieva Dēls.
tato duuto. akathayat pavitra aatmaa tvaamaa"sraayi. syati tathaa sarvva"sre. s.thasya "saktistavopari chaayaa. m kari. syati tato hetostava garbbhaad ya. h pavitrabaalako jani. syate sa ii"svaraputra iti khyaati. m praapsyati|
36 Un redzi, Elizabete, tava radiniece, savā vecumā arīdzan ir grūta ar dēlu un iet tagad sestā mēnesī, kurai tāda slava, ka esot neauglīga.
apara nca pa"sya tava j naatirilii"sevaa yaa. m sarvve bandhyaamavadan idaanii. m saa vaarddhakye santaanameka. m garbbhe. adhaarayat tasya. sa. s.thamaasobhuut|
37 Jo Dievam nekāda lieta nav neiespējama.”
kimapi karmma naasaadhyam ii"svarasya|
38 Bet Marija sacīja: “Redzi, es esmu Tā Kunga kalpone, lai man notiek pēc tava vārda.” Un tas eņģelis no tās aizgāja.
tadaa mariyam jagaada, pa"sya prabheraha. m daasii mahya. m tava vaakyaanusaare. na sarvvametad gha. tataam; ananatara. m duutastasyaa. h samiipaat pratasthe|
39 Un Marija cēlās tanīs dienās un steidzās iet pār tiem kalniem uz vienu pilsētu iekš Jūda,
atha katipayadinaat para. m mariyam tasmaat parvvatamayaprade"siiyayihuudaayaa nagarameka. m "siighra. m gatvaa
40 Un iegāja Zaharijas namā un sveicināja Elizabeti.
sikhariyayaajakasya g. rha. m pravi"sya tasya jaayaam ilii"sevaa. m sambodhyaavadat|
41 Un notikās, kad Elizabete Marijas sveicināšanu dzirdēja, tad tas bērniņš uzlēca viņas miesās, un Elizabete tapa Svēta Gara pilna.
tato mariyama. h sambodhanavaakye ilii"sevaayaa. h kar. nayo. h pravi. s.tamaatre sati tasyaa garbbhasthabaalako nanartta| tata ilii"sevaa pavitre. naatmanaa paripuur. naa satii
42 Un viņa stiprā balsī sauca un sacīja: “Tu esi augsti teicama starp sievām un augsti teicams ir tavas miesas auglis.
proccairgaditumaarebhe, yo. sitaa. m madhye tvameva dhanyaa, tava garbbhastha. h "si"su"sca dhanya. h|
43 Un kā tas man notiek, ka mana Kunga māte nāk pie manis?
tva. m prabhormaataa, mama nive"sane tvayaa cara. naavarpitau, mamaadya saubhaagyametat|
44 Jo redzi, tikko tavas sveicināšanas balss manās ausīs atskanēja, tad tas bērniņš manās miesās ar līksmību uzlēca.
pa"sya tava vaakye mama kar. nayo. h pravi. s.tamaatre sati mamodarastha. h "si"suraanandaan nanartta|
45 Un svētīga tu, kas esi ticējusi, jo tas taps piepildīts, kas tev no Tā Kunga sacīts.”
yaa strii vya"svasiit saa dhanyaa, yato hetostaa. m prati parame"svarokta. m vaakya. m sarvva. m siddha. m bhavi. syati|
46 Un Marija sacīja: “Mana dvēsele teic augsti To Kungu,
tadaanii. m mariyam jagaada| dhanyavaada. m pare"sasya karoti maamaka. m mana. h|
47 Un mans gars priecājās par Dievu, manu Pestītāju.
mamaatmaa taarake"se ca samullaasa. m pragacchati|
48 Jo Viņš ir uzlūkojis savas kalpones zemību; redzi, no šī laika visi bērnu bērni mani teiks svētīgu.
akarot sa prabhu rdu. s.ti. m svadaasyaa durgati. m prati| pa"syaadyaarabhya maa. m dhanyaa. m vak. syanti puru. saa. h sadaa|
49 Jo Tas Spēcīgais lielas lietas pie manis darījis; un svēts ir Viņa Vārds.
ya. h sarvva"saktimaan yasya naamaapi ca pavitraka. m| sa eva sumahatkarmma k. rtavaan mannimittaka. m|
50 Un Viņa žēlastība paliek uz radu radiem pie tiem, kas Viņu bīstas.
ye bibhyati janaastasmaat te. saa. m santaanapa. mkti. su| anukampaa tadiiyaa ca sarvvadaiva suti. s.thati|
51 Viņš darījis varenus darbus ar Savu elkoni un izkaisījis, kas ir lieli savā sirds prātā.
svabaahubalatastena praakaa"syata paraakrama. h| mana. hkumantra. naasaarddha. m vikiiryyante. abhimaanina. h|
52 Viņš varenos nogrūdis no augstiem krēsliem, un pacēlis pazemīgos.
si. mhaasanagataallokaan balina"scaavarohya sa. h| pade. suucce. su lokaa. mstu k. sudraan sa. msthaapayatyapi|
53 Izsalkušos Viņš pildījis ar labumiem, un bagātos Viņš atstājis tukšus.
k. sudhitaan maanavaan dravyairuttamai. h paritarpya sa. h| sakalaan dhanino lokaan vis. rjed riktahastakaan|
54 Viņš uzņēmis Savu kalpu Israēli un pieminējis Savu žēlastību,
ibraahiimi ca tadva. m"se yaa dayaasti sadaiva taa. m| sm. rtvaa puraa pit. r.naa. m no yathaa saak. saat prati"sruta. m| (aiōn g165)
55 Kā Viņš runājis mūsu tēviem, Ābrahāmam un viņa bērniem mūžīgi.” (aiōn g165)
israayelsevakastena tathopakriyate svaya. m||
56 Un Marija palika pie tās kādus trīs mēnešus, pēc tam viņa atgriezās atpakaļ uz savām mājām.
anantara. m mariyam praaye. na maasatrayam ilii"sevayaa saho. sitvaa vyaaghuyya nijanive"sana. m yayau|
57 Un Elizabetes laiks nāca, ka tai bija dzemdēt, un viņa dzemdēja dēlu.
tadanantaram ilii"sevaayaa. h prasavakaala upasthite sati saa putra. m praaso. s.ta|
58 Un viņas kaimiņi un radi dzirdēja, ka Tas Kungs lielu žēlastību pie tās bija darījis, un tie priecājās līdz ar viņu.
tata. h parame"svarastasyaa. m mahaanugraha. m k. rtavaan etat "srutvaa samiipavaasina. h ku. tumbaa"scaagatya tayaa saha mumudire|
59 Un notikās astotā dienā, tad tie nāca, to bērniņu apgraizīt, un pēc viņa tēva vārda to sauca Zahariju.
tathaa. s.tame dine te baalakasya tvaca. m chettum etya tasya pit. rnaamaanuruupa. m tannaama sikhariya iti karttumii. su. h|
60 Un viņa māte atbildēja un sacīja: “Nē, bet to būs nosaukt Jānis.”
kintu tasya maataakathayat tanna, naamaasya yohan iti karttavyam|
61 Un tie viņai sacīja: “Neviena nav tavos rados, kam tāds vārds.”
tadaa te vyaaharan tava va. m"samadhye naamed. r"sa. m kasyaapi naasti|
62 Un tie prasīja zīmes no viņa tēva, kā viņš gribētu, lai to sauc.
tata. h para. m tasya pitara. m sikhariya. m prati sa"nketya papracchu. h "si"so. h ki. m naama kaari. syate?
63 Un tas galdiņu prasījis rakstīja tā: viņa vārds ir Jānis. Par to visi brīnījās.
tata. h sa phalakameka. m yaacitvaa lilekha tasya naama yohan bhavi. syati| tasmaat sarvve aa"scaryya. m menire|
64 Un tūdaļ viņa mute atdarījās, un viņa mēle tapa atraisīta, un tas runāja, Dievu slavēdams.
tatk. sa. na. m sikhariyasya jihvaajaa. dye. apagate sa mukha. m vyaadaaya spa. s.tavar. namuccaaryya ii"svarasya gu. naanuvaada. m cakaara|
65 Un izbailes uznāca visiem kaimiņiem, un visa šī lieta tapa zināma pa visiem Jūdu zemes kalniem.
tasmaaccaturdiksthaa. h samiipavaasilokaa bhiitaa evametaa. h sarvvaa. h kathaa yihuudaayaa. h parvvatamayaprade"sasya sarvvatra pracaaritaa. h|
66 Un visi, kas to dzirdēja, to ņēma pie sirds un sacīja: “Kas būs ar šo bērniņu? Jo Tā Kunga roka bija ar viņu.”
tasmaat "srotaaro mana. hsu sthaapayitvaa kathayaambabhuuvu. h kiid. r"soya. m baalo bhavi. syati? atha parame"svarastasya sahaayobhuut|
67 Un viņa tēvs Zaharija tapa Svēta Gara pilns, sludināja un sacīja:
tadaa yohana. h pitaa sikhariya. h pavitre. naatmanaa paripuur. na. h san etaad. r"sa. m bhavi. syadvaakya. m kathayaamaasa|
68 “Slavēts ir Tas Kungs, Israēla Dievs, jo tas Savus ļaudis piemeklējis un pestījis.
israayela. h prabhu ryastu sa dhanya. h parame"svara. h| anug. rhya nijaallokaan sa eva parimocayet|
69 Un mums uzcēlis pestīšanas ragu Sava kalpa Dāvida namā.
vipak. sajanahastebhyo yathaa mocyaamahe vaya. m| yaavajjiiva nca dharmme. na saaralyena ca nirbhayaa. h|
70 Kā Tas pirmajos laikos runājis caur Savu svēto praviešu muti; (aiōn g165)
sevaamahai tamevaikam etatkaara. nameva ca| svakiiya. m supavitra nca sa. msm. rtya niyama. m sadaa|
71 Ka Viņš mūs pestītu no mūsu ienaidniekiem un no visu to rokas, kas mūs ienīst;
k. rpayaa puru. saan puurvvaan nika. saarthaattu na. h pitu. h| ibraahiima. h samiipe ya. m "sapatha. m k. rtavaan puraa|
72 Un parādītu žēlastību mūsu tēviem un pieminētu Savu svēto derību
tameva saphala. m kartta. m tathaa "satruga. nasya ca|. rtiiyaakaari. na"scaiva karebhyo rak. sa. naaya na. h|
73 Un to stipro solīšanu, ko Viņš mūsu tēvam Ābrahāmam ir zvērējis, mums dot,
s. r.s. te. h prathamata. h sviiyai. h pavitrai rbhaavivaadibhi. h| (aiōn g165)
74 Ka mēs, no savu ienaidnieku rokām pestīti, Viņam bez bailības kalpojam
yathoktavaan tathaa svasya daayuuda. h sevakasya tu|
75 Iekš svētības un taisnības Viņa priekšā visu savu mūžu.
va. m"se traataarameka. m sa samutpaaditavaan svayam|
76 Un tu, bērniņ, tapsi nosaukts tā Visuaugstākā pravietis; un tu Tam Kungam iesi priekšā, Viņa ceļus sataisīt,
ato he baalaka tvantu sarvvebhya. h "sre. s.tha eva ya. h| tasyaiva bhaavivaadiiti pravikhyaato bhavi. syasi| asmaaka. m cara. naan k. seme maarge caalayitu. m sadaa| eva. m dhvaante. arthato m. rtyo"schaayaayaa. m ye tu maanavaa. h|
77 Un Viņa ļaudīm dot pestīšanas atzīšanu uz grēku piedošanu,
upavi. s.taastu taaneva prakaa"sayitumeva hi| k. rtvaa mahaanukampaa. m hi yaameva parame"svara. h|
78 Mūsu Dieva sirsnīgas žēlastības dēļ caur ko tas auseklis no augstības mūs apraudzījis;
uurdvvaat suuryyamudaayyaivaasmabhya. m praadaattu dar"sana. m| tayaanukampayaa svasya lokaanaa. m paapamocane|
79 Ka tas tiem atspīdētu, kas sēž tumsībā un nāves ēnā, un mūsu kājas atgrieztu uz miera ceļu.”
paritraa. nasya tebhyo hi j naanavi"sraa. nanaaya ca| prabho rmaarga. m pari. skarttu. m tasyaagraayii bhavi. syasi||
80 Un tas bērniņš auga un garā stiprinājās, un bija tuksnesī līdz tai dienai, kad tas parādījās priekš Israēla ļaudīm.
atha baalaka. h "sariire. na buddhyaa ca varddhitumaarebhe; apara nca sa israayelo va. m"siiyalokaanaa. m samiipe yaavanna praka. tiibhuutastaastaavat praantare nyavasat|

< Lūkas Evaņg̒elijs 1 >