< Lūkas Evaņg̒elijs 18 >

1 Un Viņš tiem arī vienu līdzību sacīja, ka pienākas allažiņ Dievu lūgt un nepiekust,
aparañca lōkairaklāntai rnirantaraṁ prārthayitavyam ityāśayēna yīśunā dr̥ṣṭānta ēkaḥ kathitaḥ|
2 Un sacīja: “Bija soģis kādā pilsētā, tas no Dieva nebijās un no neviena cilvēka nekaunējās.
kutracinnagarē kaścit prāḍvivāka āsīt sa īśvarānnābibhēt mānuṣāṁśca nāmanyata|
3 Un viena atraitne bija tanī pilsētā; un tā nāca pie viņa sacīdama: izdod man tiesu pret manu pretinieku.
atha tatpuravāsinī kācidvidhavā tatsamīpamētya vivādinā saha mama vivādaṁ pariṣkurvviti nivēdayāmāsa|
4 Un viņš ilgu laiku negribēja. Bet pēc viņš sacīja pie sevis: jebšu es Dievu nebīstos un no neviena cilvēka nekaunos;
tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkr̥tavān paścāccittē cintayāmāsa, yadyapīśvarānna bibhēmi manuṣyānapi na manyē
5 Tomēr, kad šī atraitne man gauži spiežas virsū, tad es tai gribu tiesu izdot, ka tā bezgala nākdama mani nenomāc.”
tathāpyēṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nōcēt sā sadāgatya māṁ vyagraṁ kariṣyati|
6 Un Tas Kungs sacīja: “Klausāties, ko tas netaisnais soģis saka.
paścāt prabhuravadad asāvanyāyaprāḍvivākō yadāha tatra manō nidhadhvaṁ|
7 Vai tad Dievs neizdos tiesu Saviem izredzētiem, kas dienām naktīm uz Viņu brēc, lai gan Viņš tiem liek gaidīt?
īśvarasya yē 'bhirucitalōkā divāniśaṁ prārthayantē sa bahudināni vilambyāpi tēṣāṁ vivādān kiṁ na pariṣkariṣyati?
8 Es jums saku: Viņš tiem tiesu izdos īsā laikā. Bet, kad Tas Cilvēka Dēls atnāks, vai Tas gan ticību atradīs virs zemes?”
yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pr̥thivyāṁ kimīdr̥śaṁ viśvāsaṁ prāpsyati?
9 Bet Viņš arī sacīja uz kādiem, kas uz sev pašiem paļāvās, ka esot taisni, un citus nicināja, šo līdzību:
yē svān dhārmmikān jñātvā parān tucchīkurvvanti ētādr̥gbhyaḥ, kiyadbhya imaṁ dr̥ṣṭāntaṁ kathayāmāsa|
10 “Divi cilvēki gāja Dieva namā Dievu lūgt, viens farizejs, otrs muitnieks.
ēkaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
11 Tas farizejs nostājies lūdza, pats pie sevis šos vārdus sacīdams: es tev pateicos Dievs, ka es neesmu kā citi cilvēki, laupītāji, netaisni, laulības pārkāpēji, vai arī kā šis muitnieks.
tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
12 Es gavēju divreiz nedēļā un dodu desmito tiesu no visa sava padoma.
saptasu dinēṣu dinadvayamupavasāmi sarvvasampattē rdaśamāṁśaṁ dadāmi ca, ētatkathāṁ kathayan prārthayāmāsa|
13 Bet tas muitnieks no tālienes stāvēdams negribēja nedz savas acis pacelt uz debesīm, bet sita pie savām krūtīm un sacīja: Dievs, esi man grēciniekam žēlīgs!
kintu sa karasañcāyi dūrē tiṣṭhan svargaṁ draṣṭuṁ nēcchan vakṣasi karāghātaṁ kurvvan hē īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
14 Es jums saku: šis nogāja savā namā taisnots pār to otru; jo kas pats paaugstinājās, tas taps pazemots, un kas pats pazemojās, tas taps paaugstināts.”
yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
15 Un tie arī bērniņus atnesa pie Viņa, ka Viņš tos aizskartu, bet to redzēdami tie mācekļi tos aprāja.
atha śiśūnāṁ gātrasparśārthaṁ lōkāstān tasya samīpamāninyuḥ śiṣyāstad dr̥ṣṭvānētr̥n tarjayāmāsuḥ,
16 Bet Jēzus tos pieaicināja un sacīja: “Laidiet tos bērniņus pie Manis un neliedziet tiem; jo tādiem Dieva valstība pieder.
kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa ēṣāṁ sadr̥śāḥ|
17 Patiesi, Es jums saku: ja kas Dieva valstību nedabū kā bērniņš, tas nenāks tur iekšā.”
ahaṁ yuṣmān yathārthaṁ vadāmi, yō janaḥ śiśōḥ sadr̥śō bhūtvā īśvararājyaṁ na gr̥hlāti sa kēnāpi prakārēṇa tat pravēṣṭuṁ na śaknōti|
18 Un viens virsnieks Tam jautāja un sacīja: “Labais Mācītāj, ko man būs darīt, lai es iemantoju mūžīgu dzīvošanu?” (aiōnios g166)
aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
19 Un Jēzus uz to sacīja: “Ko tu Mani sauci par labu? neviens nav labs kā vien Tas Vienīgais Dievs.
yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kōpi paramō na bhavati|
20 Tu tos baušļus zini: tev nebūs laulību pārkāpt; tev nebūs nokaut; tev nebūs zagt; tev nebūs nepatiesu liecību dot; godā savu tēvu un savu māti.”
paradārān mā gaccha, naraṁ mā jahi, mā cōraya, mithyāsākṣyaṁ mā dēhi, mātaraṁ pitarañca saṁmanyasva, ētā yā ājñāḥ santi tāstvaṁ jānāsi|
21 Bet tas sacīja: “Visu to esmu turējis no pašas jaunības.”
tadā sa uvāca, bālyakālāt sarvvā ētā ācarāmi|
22 Bet Jēzus to dzirdēdams uz to sacīja: “Vienas lietas tev vēl trūkst; pārdod visu, kas tev ir un izdali nabagiem; tad tev manta būs debesīs, un nāc un staigā Man pakaļ.”
iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāstē, nijaṁ sarvvasvaṁ vikrīya daridrēbhyō vitara, tasmāt svargē dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
23 Bet, šos vārdus dzirdot, tas ļoti noskuma, jo viņš bija ļoti bagāts.
kintvētāṁ kathāṁ śrutvā sōdhipatiḥ śuśōca, yatastasya bahudhanamāsīt|
24 Un Jēzus redzēdams, ka tas bija noskumis, sacīja: “Cik grūti bagātie ieies Dieva valstībā?
tadā yīśustamatiśōkānvitaṁ dr̥ṣṭvā jagāda, dhanavatām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
25 Jo vieglāki ir, kamielim iet caur adatas aci, nekā bagātam ieiet Dieva valstībā!”
īśvararājyē dhaninaḥ pravēśāt sūcēśchidrēṇa mahāṅgasya gamanāgamanē sukarē|
26 Tad tie, kas to dzirdēja, sacīja: “Kas tad var kļūt Dieva valstībā?”
śrōtāraḥ papracchustarhi kēna paritrāṇaṁ prāpsyatē?
27 Bet Viņš sacīja: “Kas cilvēkiem neiespējams, tas Dievam iespējams.”
sa uktavān, yan mānuṣēṇāśakyaṁ tad īśvarēṇa śakyaṁ|
28 Un Pēteris sacīja: “Redzi, mēs visu esam atstājuši un Tev pakaļ gājuši.”
tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāminō'bhavāma|
29 Un Viņš uz tiem sacīja: “Patiesi, Es jums saku: neviens nav, kas atstājis mājas vai vecākus vai brāļus vai sievu vai bērnus Dieva valstības dēļ,
tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gr̥haṁ pitarau bhrātr̥gaṇaṁ jāyāṁ santānāṁśca tyaktavā
30 Kas to daudzkārtīgi neatdabūs šinī laikā, un nākošā laikā mūžīgu dzīvošanu.” (aiōn g165, aiōnios g166)
iha kālē tatō'dhikaṁ parakālē 'nantāyuśca na prāpsyati lōka īdr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
31 Un tos divpadsmit pie Sevis ņēmis, Viņš uz tiem sacīja: “Redzi, mēs noejam uz Jeruzālemi, un viss taps piepildīts, ko pravieši rakstījuši par To Cilvēka Dēlu.
anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣē, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputrē bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyatē;
32 Jo Viņš taps nodots pagāniem un taps apmēdīts un lamāts un apspļaudīts;
vastutastu sō'nyadēśīyānāṁ hastēṣu samarpayiṣyatē, tē tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣēpsyanti, kaśābhiḥ prahr̥tya taṁ haniṣyanti ca,
33 Un tie To šaustīs un nokaus, un trešā dienā Viņš atkal augšām celsies.”
kintu tr̥tīyadinē sa śmaśānād utthāsyati|
34 Bet viņi nesaprata no tā nenieka, un šī valoda viņiem bija apslēpta, un nesaprata to, kas bija sacīts.
ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|
35 Bet gadījās, Viņam tuvu klāt nākot pie Jērikus, viens akls sēdēja ceļmalā un nabagoja.
atha tasmin yirīhōḥ purasyāntikaṁ prāptē kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarōt
36 Bet kad tas tos ļaudis dzirdēja garām ejam, tad tas jautāja, kas tur esot.
sa lōkasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pr̥ṣṭavān|
37 Un viņi tam atbildēja: “Jēzus no Nacaretes iet garām.”
nāsaratīyayīśuryātīti lōkairuktē sa uccairvaktumārēbhē,
38 Tad tas brēca un sacīja: “Jēzu, Dāvida dēls, apžēlojies par mani!”
hē dāyūdaḥ santāna yīśō māṁ dayasva|
39 Bet tie, kas priekšā gāja, to apsauca, lai būtu klusu. Bet viņš vēl vairāk brēca: “Tu Dāvida dēls, apžēlojies par mani!”
tatōgragāminastaṁ maunī tiṣṭhēti tarjayāmāsuḥ kintu sa punāruvan uvāca, hē dāyūdaḥ santāna māṁ dayasva|
40 Bet Jēzus apstājās un pavēlēja, to atvest pie Sevis; bet kad tie to pie Viņa bija atveduši, tad Viņš to jautāja,
tadā yīśuḥ sthagitō bhūtvā svāntikē tamānētum ādidēśa|
41 Sacīdams: “Ko tu gribi, lai Es tev daru?” Viņš atbildēja: “Kungs, ka varu redzēt.”
tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, hē prabhō'haṁ draṣṭuṁ labhai|
42 Un Jēzus uz to sacīja: “Esi redzīgs, tava ticība tev palīdzējusi.”
tadā yīśuruvāca, dr̥ṣṭiśaktiṁ gr̥hāṇa tava pratyayastvāṁ svasthaṁ kr̥tavān|
43 Un tūdaļ viņš tapa redzīgs un Tam staigāja pakaļ, Dievu teikdams. Un visi ļaudis, kas to redzēja, slavēja Dievu.
tatastatkṣaṇāt tasya cakṣuṣī prasannē; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālōkya sarvvē lōkā īśvaraṁ praśaṁsitum ārēbhirē|

< Lūkas Evaņg̒elijs 18 >