< Lūkas Evaņg̒elijs 17 >

1 Un Viņš uz tiem mācekļiem sacīja: “Bez tā tas nebūs, ka apgrēcības nenāk, bet vai tam, caur ko tās nāk.
इतः परं यीशुः शिष्यान् उवाच, विघ्नैरवश्यम् आगन्तव्यं किन्तु विघ्ना येन घटिष्यन्ते तस्य दुर्गति र्भविष्यति।
2 Tam būtu labāki, ka tam dzirnu akmeni piekārtu pie kakla, un to iemestu jūrā, nekā tas vienu no šiem mazajiem apgrēcinātu.
एतेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नजननात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं भद्रं।
3 Sargājaties paši! Bet ja tavs brālis grēko pret tevi, tad pamāci to; un ja tas atgriežas, tad piedod tam.
यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व।
4 Un ja tas ikdienas septiņ reiz grēko pret tevi un ikdienas septiņ reiz griezīsies pie tevis sacīdams: tas man ir žēl; tad tev būs viņam piedot.”
पुनरेकदिनमध्ये यदि स तव सप्तकृत्वोऽपराध्यति किन्तु सप्तकृत्व आगत्य मनः परिवर्त्य मयापराद्धम् इति वदति तर्हि तं क्षमस्व।
5 Un tie apustuļi uz To Kungu sacīja: “Vairo mums ticību.”
तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।
6 Bet Tas Kungs sacīja: “Ja jums ticība būtu kā sinepju graudiņš, tad jūs varētu sacīt uz šo vīģes koku: izraujies ar saknēm un dēsties jūrā; un tas jums paklausītu.
प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।
7 Un ja kādam jūsu starpā ir kalps, kas viņam ar un gana, vai viņš tam, kad tas no lauka nāk, sacīs: nāc tūdaļ un apsēdies?
अपरं स्वदासे हलं वाहयित्वा वा पशून् चारयित्वा क्षेत्राद् आगते सति तं वदति, एहि भोक्तुमुपविश, युष्माकम् एतादृशः कोस्ति?
8 Vai viņš tam nesacīs tā: sataisi man, ko es šo vakaru ēdīšu, apjozies un kalpo man, kamēr es ēdu un dzeru, un pēc tam arī tu ēdīsi un dzersi?
वरञ्च पूर्व्वं मम खाद्यमासाद्य यावद् भुञ्जे पिवामि च तावद् बद्धकटिः परिचर पश्चात् त्वमपि भोक्ष्यसे पास्यसि च कथामीदृशीं किं न वक्ष्यति?
9 Vai viņš tam kalpam pateiksies, ka tas ir darījis, kas tam bija pavēlēts? Nedomāju.
तेन दासेन प्रभोराज्ञानुरूपे कर्म्मणि कृते प्रभुः किं तस्मिन् बाधितो जातः? नेत्थं बुध्यते मया।
10 Tā arī jūs, kad jūs visu esat darījuši, kas jums pavēlēts, tad sakāt: mēs esam nelietīgi kalpi, jo kas mums pienācās darīt, to esam darījuši.”
इत्थं निरूपितेषु सर्व्वकर्म्मसु कृतेषु सत्मु यूयमपीदं वाक्यं वदथ, वयम् अनुपकारिणो दासा अस्माभिर्यद्यत्कर्त्तव्यं तन्मात्रमेव कृतं।
11 Un notikās, ka iedams uz Jeruzālemi Viņš staigāja vidū caur Samariju un Galileju.
स यिरूशालमि यात्रां कुर्व्वन् शोमिरोण्गालील्प्रदेशमध्येन गच्छति,
12 Un kad Viņš kādā pilsētiņā nāca, tad Viņam desmit spitālīgi vīri sastapās, tie stāvēja no tālienes,
एतर्हि कुत्रचिद् ग्रामे प्रवेशमात्रे दशकुष्ठिनस्तं साक्षात् कृत्वा
13 Paceldami savu balsi, un sacīja: “Jēzu, mīļais Kungs, apžēlojies par mums!”
दूरे तिष्ठनत उच्चै र्वक्तुमारेभिरे, हे प्रभो यीशो दयस्वास्मान्।
14 Un tos redzējis, Viņš uz tiem sacīja: “Ejat un rādieties tiem priesteriem.” Un notikās, ka tie aizejot tapa šķīsti.
ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।
15 Bet viens no tiem, redzēdams, ka viņš tapis šķīsts, griezās atpakaļ un teica Dievu ar skaņu balsi,
तदा तेषामेकः स्वं स्वस्थं दृष्ट्वा प्रोच्चैरीश्वरं धन्यं वदन् व्याघुट्यायातो यीशो र्गुणाननुवदन् तच्चरणाधोभूमौ पपात;
16 Un krita uz savu vaigu pie Viņa kājām un Viņam pateicās; un tas bija viens Samarietis.
स चासीत् शोमिरोणी।
17 Un Jēzus atbildēja un sacīja: “Vai desmit nav tapuši šķīsti? Bet kur tad tie deviņi?
तदा यीशुरवदत्, दशजनाः किं न परिष्कृताः? तह्यन्ये नवजनाः कुत्र?
18 Vai tad cits neviens nav atradies, kas atpakaļ būtu griezies un Dievam godu devis, kā vien šis svešinieks?”
ईश्वरं धन्यं वदन्तम् एनं विदेशिनं विना कोप्यन्यो न प्राप्यत।
19 Un Viņš uz to sacīja: “Celies un ej, tava ticība tev ir palīdzējusi.”
तदा स तमुवाच, त्वमुत्थाय याहि विश्वासस्ते त्वां स्वस्थं कृतवान्।
20 Un vaicāts no tiem farizejiem, kad Dieva valstība nāks, Viņš tiem atbildēja un sacīja: “Dieva valstība nenāk ārīgi nomanama.
अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।
21 Un arī nesacīs: redzi, še, vai: redzi, tur; jo redzi, Dieva valstība ir iekš jums.”
अत एतस्मिन् पश्य तस्मिन् वा पश्य, इति वाक्यं लोका वक्तुं न शक्ष्यन्ति, ईश्वरस्य राजत्वं युष्माकम् अन्तरेवास्ते।
22 Un Viņš sacīja uz tiem mācekļiem: “Nāks dienas, kad jūs vēlēsities vienu no Tā Cilvēka Dēla dienām redzēt, un neredzēsiet.
ततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति।
23 Un tie uz jums sacīs: redzi, še! Vai redzi, tur! Bet nenoejat, nedz dzenaties tam pakaļ.
तदात्र पश्य वा तत्र पश्येति वाक्यं लोका वक्ष्यन्ति, किन्तु तेषां पश्चात् मा यात, मानुगच्छत च।
24 Jo itin kā zibens, kas zibinādams spīd no viena debess gala līdz otram debess galam, tā arīdzan būs Tas Cilvēka Dēls Savā dienā.
यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।
25 Bet papriekš Viņam būs daudz ciest un tapt atmestam no šīs cilts.
किन्तु तत्पूर्व्वं तेनानेकानि दुःखानि भोक्तव्यान्येतद्वर्त्तमानलोकैश्च सोऽवज्ञातव्यः।
26 Un itin kā bija Noas dienās, tā arīdzan būs Tā Cilvēka Dēla dienās.
नोहस्य विद्यमानकाले यथाभवत् मनुष्यसूनोः कालेपि तथा भविष्यति।
27 Tie ēda, dzēra, precēja un tapa precēti līdz tai dienai, kur Noā šķirstā iegāja, un grēku plūdi nāca un visus noslīcināja.
यावत्कालं नोहो महापोतं नारोहद् आप्लाविवार्य्येत्य सर्व्वं नानाशयच्च तावत्कालं यथा लोका अभुञ्जतापिवन् व्यवहन् व्यवाहयंश्च;
28 Un tā kā notikās Lata dienās: tie ēda, dzēra, pirka, pārdeva, dēstīja, uztaisīja ēkas;
इत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त,
29 Bet tai dienā, kad Lats izgāja no Sodomas, tad uguns un sērs lija no debess un visus nomaitāja.
किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत्
30 It tāpat būs tai dienā, kur Tas Cilvēka Dēls parādīsies.
तद्वन् मानवपुत्रप्रकाशदिनेपि भविष्यति।
31 Tanī dienā, kas būs uz jumta un viņa rīki namā, tas lai nekāpj zemē, tos paņemt; un tāpat, kas ir uz lauka, lai negriežās atpakaļ.
तदा यदि कश्चिद् गृहोपरि तिष्ठति तर्हि स गृहमध्यात् किमपि द्रव्यमानेतुम् अवरुह्य नैतु; यश्च क्षेत्रे तिष्ठति सोपि व्याघुट्य नायातु।
32 Pieminiet Lata sievu.
लोटः पत्नीं स्मरत।
33 Ja kas meklēs savu dzīvību paturēt, tas to zaudēs, un ja kas to zaudēs, tas to paturēs dzīvu.
यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।
34 Es jums saku: tanī naktī divi būs vienā gultā, viens taps pieņemts un otrs atstāts.
युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते।
35 Divas kopā mals, - viena taps pieņemta un otra atstāta.
स्त्रियौ युगपत् पेषणीं व्यावर्त्तयिष्यतस्तयोरेका धारिष्यते परात्यक्ष्यते।
36 Divi būs laukā, viens taps pieņemts un otrs atstāts.”
पुरुषौ क्षेत्रे स्थास्यतस्तयोरेको धारिष्यते परस्त्यक्ष्यते।
37 Un tie atbildēja un uz Viņu sacīja: “Kurā vietā, Kungs?” Bet Viņš uz tiem sacīja: “Kur ir maita, tur sakrāsies ērgļi.”
तदा ते पप्रच्छुः, हे प्रभो कुत्रेत्थं भविष्यति? ततः स उवाच, यत्र शवस्तिष्ठति तत्र गृध्रा मिलन्ति।

< Lūkas Evaņg̒elijs 17 >