< Jāņa Evaņg̒elijs 18 >

1 To sacījis Jēzus izgāja ar Saviem mācekļiem pār Kidronas upi; tur bija dārzs, kurā Viņš un Viņa mācekļi iegāja.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Bet arī Jūdas, kas Viņu nodeva, zināja to vietu; jo Jēzus dažu reiz tur bija sapulcējies ar Saviem mācekļiem.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Tad Jūdas, karavīru pulku ņēmis pie sevis un sulaiņus no tiem augstiem priesteriem un farizejiem, tur nonāk ar lāpām, eļļas svecēm un kara ieročiem.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Jēzus nu visu zinādams, kas Viņam notikšot, gāja tiem pretim un uz tiem saka: “Ko jūs meklējat?”
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 Tie Viņam atbildēja: “Jēzu no Nacaretes.” Jēzus uz tiem saka: “Es tas esmu.” Un pie tiem stāvēja arī Jūdas, kas Viņu nodeva.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Kad nu Jēzus uz tiem sacīja: “Es tas esmu;” tad tie atkāpās atpakaļ un krita pie zemes.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Tad viņš tiem atkal vaicāja: “Ko jūs meklējat?” Un tie sacīja: “Jēzu no Nacaretes.”
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 Jēzus atbildēja: “Es jums esmu sacījis, ka Es tas esmu; ja tad jūs Mani meklējat, tad lieciet šos mierā.”
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 Ka tas vārds taptu piepildīts, ko Viņš bija sacījis: “Es nevienu neesmu pazaudējis no tiem, ko Tu Man esi devis.”
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Bet Sīmanis Pēteris, kam zobens bija, to izvilcis cirta tam augstā priestera kalpam un tam nocirta labo ausi, un tā kalpa vārds bija Malkus.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 Tad Jēzus uz Pēteri sacīja: “Bāz savu zobenu makstīs; vai Man nebūs to biķeri dzert, ko Mans Tēvs Man ir devis?”
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Tad tas pulks un tas virsnieks un tie Jūdu sulaiņi Jēzu saņēma un sēja,
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 Un Viņu veda papriekš pie Annasa, tas bija sievas tēvs Kajafasam, kas bija tā gada augstais priesteris.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 Bet Kajafas bija tas, kas tiem Jūdiem padomu bija devis, labi esot, ka viens cilvēks mirtu par to tautu.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Un Sīmanis Pēteris un vēl otrs māceklis Jēzum gāja pakaļ, un šis māceklis tam augstam priesterim bija pazīstams un iegāja līdz ar Jēzu tā augstā priestera pilī.
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 Bet Pēteris stāvēja ārā pie durvīm. Tad tas otrs māceklis, kas tam augstam priesterim bija pazīstams, izgāja un runāja ar to durvju sargātāju un ieveda Pēteri iekšā.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Tad tā kalpone, kas bija durvju sargātāja, saka uz Pēteri: “Vai tu arīdzan neesi viens no šī cilvēka mācekļiem?” Tas saka: “Es neesmu.”
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Un tie kalpi un sulaiņi stāvēja un uguni bija sakūruši no oglēm, jo bija auksts, un tie sildījās. Bet arī Pēteris pie tiem stāvēja un sildījās.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Tad tas augstais priesteris Jēzum vaicāja par Viņa mācekļiem un par Viņa mācību.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Jēzus tam atbildēja: “Es droši un skaidri esmu runājis uz pasauli, Es allaž esmu mācījis baznīcā un Dieva namā, kur visi tie Jūdi saiet, un neko neesmu runājis kaktā.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Ko tu Man jautā? Jautā tiem, kas dzirdējuši, ko Es uz tiem esmu runājis; redzi, tie zin, ko Es esmu sacījis.”
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 Bet Jēzum to runājot viens no tiem sulaiņiem, kas klāt stāvēja, Viņam sita vaigā un sacīja: “Vai Tu tā atbildi augstam priesterim?”
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Jēzus tam atbildēja: “Kad Es esmu nepareizi runājis, tad pierādi, ka tas ir nepareizi; bet kad esmu pareizi runājis, kam tad tu Mani siti?”
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Tad Annas Viņu sūtīja saistītu pie Kajafasa, tā augstā priestera.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Bet Sīmanis Pēteris stāvēja un sildījās. Tad tie uz viņu sacīja: “Vai tu arīdzan neesi viens no Viņa mācekļiem?” Tas liedzās un sacīja: “Es neesmu.”
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 Tad viens no tā augstā priestera kalpiem, radinieks tam, kam Pēteris labo ausi bija nocirtis, saka: “Vai es tevi neredzēju dārzā pie Viņa?”
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Tad Pēteris atkal liedzās; un tūdaļ gailis dziedāja.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Tad tie Jēzu veda no Kajafasa uz tiesas namu, un vēl bija agrs (rīts). Un paši neiegāja tiesas namā, ka netaptu nešķīsti, bet ka varētu ēst Lieldienas jēru.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Tad Pilatus pie tiem izgāja ārā un sacīja: “Ko jūs sūdzat par šo cilvēku?”
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 Tie atbildēja un uz viņu sacīja: “Ja Šis nebūtu ļauna darītājs, tad mēs To tev nebūtu nodevuši.”
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 Tad Pilatus uz tiem sacīja: “Tad ņemiet jūs Viņu un tiesājiet Viņu pēc savas bauslības.” Tad tie Jūdi uz viņu sacīja: “Mums nav brīv nevienu nonāvēt.”
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 Ka Jēzus vārds taptu piepildīts, ko Viņš sacīja norādīdams, ar kādu nāvi Viņam būs mirt.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Tad Pilatus atkal iegāja tiesas namā un Jēzu aicināja un uz To sacīja: “Vai Tu esi tas Jūdu Ķēniņš?”
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Jēzus tam atbildēja: “Vai tu to runā pats no sevis? Jeb vai citi tev to par Mani sacījuši?”
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Pilatus atbildēja: “Vai es esmu Jūds? Tava tauta un tie augstie priesteri Tevi man nodevuši; ko Tu esi darījis?”
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Jēzus atbildēja: “Mana valstība nav no šīs pasaules; ja Mana valstība būtu no šīs pasaules, tad Mani kalpi par to kautos, ka Es tiem Jūdiem netaptu nodots. Bet nu Mana valstība nav no tejienes.”
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 Tad Pilatus uz Viņu sacīja: “Tad Tu tomēr esi Ķēniņš?” Jēzus atbildēja: “Tu to saki, Es esmu Ķēniņš. Es tāpēc esmu dzimis un tāpēc pasaulē nācis, ka Man būs patiesību apliecināt. Ikviens, kas ir no patiesības, dzird Manu balsi.”
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Pilatus uz Viņu saka: “Kas ir patiesība?” Un to sacījis viņš atkal izgāja ārā pie tiem Jūdiem un uz tiem saka: “Es pie Tā nekādas vainas neatrodu.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 Bet jums ir ieradums, ka es jums vienu atlaižu uz Lieldienu. Vai jūs nu gribat, lai es jums atlaižu to Jūdu Ķēniņu?”
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Tad visi atkal brēca sacīdami: “Ne to, bet Barabu.” Bet Baraba bija slepkava.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< Jāņa Evaņg̒elijs 18 >