< Pāvila 1. Vēstule Timotejam 3 >

1 Tas ir patiesīgs vārds: ja kas iekāro bīskapa amatu, tas iekāro teicamu darbu.
yadi kazcid adhyakSapadam AkAgkSatE tarhi sa uttamaM karmma lipsata iti satyaM|
2 Tad nu bīskapam pienākas būt nenoziedzīgam, vienas sievas vīram, sātīgam, prātīgam, godīgam, kas labprāt dod mājas vietu, un kas māk mācīt;
atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEna saMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna
3 Kas nav dzērājs, ne rējējs, nedz negodīgas peļņas dzinējs, bet lēnīgs, ne strīdīgs, ne naudas kārīgs;
na madyapEna na prahArakENa kintu mRdubhAvEna nirvvivAdEna nirlObhEna
4 Kas savu namu labi valda, kam bērni, kas paklausa ar visu godu;
svaparivArANAm uttamazAsakEna pUrNavinItatvAd vazyAnAM santAnAnAM niyantrA ca bhavitavyaM|
5 (Bet ja kas savu paša namu nezin valdīt, kā tas gādās par Dieva draudzēm?)
yata AtmaparivArAn zAsituM yO na zaknOti tEnEzvarasya samitEstattvAvadhAraNaM kathaM kAriSyatE?
6 Ne tāds, kas kristīgu ticību tikko uzņēmis, lai neuzpūšas un neiekrīt zaimotāja tiesā.
aparaM sa garvvitO bhUtvA yat zayatAna iva daNPayOgyO na bhavEt tadarthaM tEna navaziSyENa na bhavitavyaM|
7 Bet viņam vajag arī labas liecības no tiem, kas ārā, ka neiekrīt nievāšanā un zaimotāja valgos.
yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEna bahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM|
8 Tāpat arī draudzes kopējiem būs būt godīgiem, kam nav divējādas mēles, ne vīna plītniekiem, nedz negodīgas peļņas dzinējiem,
tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM,
9 Kas ticības noslēpumu tur iekš šķīstas zināmas sirds.
nirmmalasaMvEdEna ca vizvAsasya nigUPhavAkyaM dhAtivyanjca|
10 Un šiem arīdzan būs papriekš tapt pārbaudītiem, pēc lai tie kalpo, ja tie ir bezvainīgi.
agrE tESAM parIkSA kriyatAM tataH param aninditA bhUtvA tE paricaryyAM kurvvantu|
11 Tāpat arī sievām būs būt godīgām, ne mēlnesēm, bet sātīgām, uzticīgām visās lietās.
aparaM yOSidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiH sarvvatra vizvAsyAbhizca bhavitavyaM|
12 Draudzes kopējiem būs būt vienas sievas vīriem, kas savus bērnus un savu namu labi valda.
paricArakA EkaikayOSitO bharttArO bhavEyuH, nijasantAnAnAM parijanAnAnjca suzAsanaM kuryyuzca|
13 Jo kas labi kalpojuši, tie pelnās labu pakāpi un daudz drošības iekš ticības, kas ir iekš Kristus Jēzus.
yataH sA paricaryyA yai rbhadrarUpENa sAdhyatE tE zrESThapadaM prApnuvanti khrISTE yIzau vizvAsEna mahOtsukA bhavanti ca|
14 To es tev rakstu, cerēdams it drīz nākt pie tevis;
tvAM pratyEtatpatralEkhanasamayE zIghraM tvatsamIpagamanasya pratyAzA mama vidyatE|
15 Bet ja es aizkavētos, lai tu zini, kā pienākas turēties Dieva namā, kas ir tā dzīvā Dieva draudze, tās patiesības pīlārs un pamats.
yadi vA vilambEya tarhIzvarasya gRhE 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarEzvarasya samitau tvayA kIdRza AcAraH karttavyastat jnjAtuM zakSyatE|
16 Un teicami liels ir tas dievbijāšanas noslēpums: Dievs ir parādīts miesā, taisnots garā, skatīts no eņģeļiem, sludināts tautām, ticēts pasaulē, uzņemts godībā.
aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|

< Pāvila 1. Vēstule Timotejam 3 >