< Philippenses 1 >

1 Paulus et Timotheus servi Iesu Christi omnibus sanctis in Christo Iesu qui sunt Philippis cum episcopis et diaconis
paulatImathinAmAnau yIzukhrISTasya dAsau philipinagarasthAn khrISTayIzOH sarvvAn pavitralOkAn samitEradhyakSAn paricArakAMzca prati patraM likhataH|
2 gratia vobis et pax a Deo Patre nostro et Domino Iesu Christo
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmabhyaM prasAdasya zAntEzca bhOgaM dEyAstAM|
3 gratias ago Deo meo in omni memoria vestri
ahaM nirantaraM nijasarvvaprArthanAsu yuSmAkaM sarvvESAM kRtE sAnandaM prArthanAM kurvvan
4 semper in cunctis orationibus meis pro omnibus vobis cum gaudio deprecationem faciens
yati vArAn yuSmAkaM smarAmi tati vArAn A prathamAd adya yAvad
5 super communicatione vestra in evangelio a prima die usque nunc
yuSmAkaM susaMvAdabhAgitvakAraNAd IzvaraM dhanyaM vadAmi|
6 confidens hoc ipsum quia qui coepit in vobis opus bonum perficiet usque in diem Christi Iesu
yuSmanmadhyE yEnOttamaM karmma karttum Arambhi tEnaiva yIzukhrISTasya dinaM yAvat tat sAdhayiSyata ityasmin dRPhavizvAsO mamAstE|
7 sicut est mihi iustum hoc sentire pro omnibus vobis eo quod habeam in corde vos et in vinculis meis et in defensione et confirmatione evangelii socios gaudii mei omnes vos esse
yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|
8 testis enim mihi est Deus quomodo cupiam omnes vos in visceribus Christi Iesu
aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaM kAgkSAmi tadadhIzvarO mama sAkSI vidyatE|
9 et hoc oro ut caritas vestra magis ac magis abundet in scientia et omni sensu
mayA yat prArthyatE tad idaM yuSmAkaM prEma nityaM vRddhiM gatvA
10 ut probetis potiora ut sitis sinceres et sine offensa in diem Christi
jnjAnasya viziSTAnAM parIkSikAyAzca sarvvavidhabuddhE rbAhulyaM phalatu,
11 repleti fructu iustitiae per Christum Iesum in gloriam et laudem Dei
khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|
12 scire autem vos volo fratres quia quae circa me sunt magis ad profectum venerunt evangelii
hE bhrAtaraH, mAM prati yad yad ghaTitaM tEna susaMvAdapracArasya bAdhA nahi kintu vRddhirEva jAtA tad yuSmAn jnjApayituM kAmayE'haM|
13 ita ut vincula mea manifesta fierent in Christo in omni praetorio et in ceteris omnibus
aparam ahaM khrISTasya kRtE baddhO'smIti rAjapuryyAm anyasthAnESu ca sarvvESAM nikaTE suspaSTam abhavat,
14 et plures e fratribus in Domino confidentes vinculis meis abundantius audere sine timore verbum Dei loqui
prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|
15 quidam quidem et propter invidiam et contentionem quidam autem et propter bonam voluntatem Christum praedicant
kEcid dvESAd virOdhAccAparE kEcicca sadbhAvAt khrISTaM ghOSayanti;
16 quidam ex caritate scientes quoniam in defensionem evangelii positus sum
yE virOdhAt khrISTaM ghOSayanti tE pavitrabhAvAt tanna kurvvantO mama bandhanAni bahutaraklOzadAyIni karttum icchanti|
17 quidam autem ex contentione Christum adnuntiant non sincere existimantes pressuram se suscitare vinculis meis
yE ca prEmnA ghOSayanti tE susaMvAdasya prAmANyakaraNE'haM niyuktO'smIti jnjAtvA tat kurvvanti|
18 quid enim dum omni modo sive per occasionem sive per veritatem Christus adnuntiatur et in hoc gaudeo sed et gaudebo
kiM bahunA? kApaTyAt saralabhAvAd vA bhavEt, yEna kEnacit prakArENa khrISTasya ghOSaNA bhavatItyasmin aham AnandAmyAnandiSyAmi ca|
19 scio enim quia hoc mihi proveniet in salutem per vestram orationem et subministrationem Spiritus Iesu Christi
yuSmAkaM prArthanayA yIzukhrISTasyAtmanazcOpakArENa tat mannistArajanakaM bhaviSyatIti jAnAmi|
20 secundum expectationem et spem meam quia in nullo confundar sed in omni fiducia sicut semper et nunc magnificabitur Christus in corpore meo sive per vitam sive per mortem
tatra ca mamAkAgkSA pratyAzA ca siddhiM gamiSyati phalatO'haM kEnApi prakArENa na lajjiSyE kintu gatE sarvvasmin kAlE yadvat tadvad idAnImapi sampUrNOtsAhadvArA mama zarIrENa khrISTasya mahimA jIvanE maraNE vA prakAziSyatE|
21 mihi enim vivere Christus est et mori lucrum
yatO mama jIvanaM khrISTAya maraNanjca lAbhAya|
22 quod si vivere in carne hic mihi fructus operis est et quid eligam ignoro
kintu yadi zarIrE mayA jIvitavyaM tarhi tat karmmaphalaM phaliSyati tasmAt kiM varitavyaM tanmayA na jnjAyatE|
23 coartor autem e duobus desiderium habens dissolvi et cum Christo esse multo magis melius
dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|
24 permanere autem in carne magis necessarium est propter vos
kintu dEhE mamAvasthityA yuSmAkam adhikaprayOjanaM|
25 et hoc confidens scio quia manebo et permanebo omnibus vobis ad profectum vestrum et gaudium fidei
aham avasthAsyE yuSmAbhiH sarvvaiH sArddham avasthitiM kariSyE ca tayA ca vizvAsE yuSmAkaM vRddhyAnandau janiSyEtE tadahaM nizcitaM jAnAmi|
26 ut gratulatio vestra abundet in Christo Iesu in me per meum adventum iterum ad vos
tEna ca mattO'rthatO yuSmatsamIpE mama punarupasthitatvAt yUyaM khrISTEna yIzunA bahutaram AhlAdaM lapsyadhvE|
27 tantum digne evangelio Christi conversamini ut sive cum venero et videro vos sive absens audiam de vobis quia stetistis uno spiritu unianimes conlaborantes fide evangelii
yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|
28 et in nullo terreamini ab adversariis quae est illis causa perditionis vobis autem salutis et hoc a Deo
tat tESAM vinAzasya lakSaNaM yuSmAkanjcEzvaradattaM paritrANasya lakSaNaM bhaviSyati|
29 quia vobis donatum est pro Christo non solum ut in eum credatis sed ut etiam pro illo patiamini
yatO yEna yuSmAbhiH khrISTE kEvalavizvAsaH kriyatE tannahi kintu tasya kRtE klEzO'pi sahyatE tAdRzO varaH khrISTasyAnurOdhAd yuSmAbhiH prApi,
30 eundem certamen habentes qualem et vidistis in me et nunc audistis de me
tasmAt mama yAdRzaM yuddhaM yuSmAbhiradarzi sAmprataM zrUyatE ca tAdRzaM yuddhaM yuSmAkam api bhavati|

< Philippenses 1 >