< Philemonem 1 >

1 Paulus vinctus Christi Iesu, et Timotheus frater: Philemoni dilecto, et adiutori nostro,
ख्रीष्टस्य यीशो र्बन्दिदासः पौलस्तीथियनामा भ्राता च प्रियं सहकारिणं फिलीमोनं
2 et Apiae sorori charissimae, et Archippo commilitoni nostro, et Ecclesiae, quae in domo tua est.
प्रियाम् आप्पियां सहसेनाम् आर्खिप्पं फिलीमोनस्य गृहे स्थितां समिति न्च प्रति पत्रं लिखतः।
3 Gratia vobis, et pax a Deo Patre nostro, et Domino Iesu Christo.
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति शान्तिम् अनुग्रह न्च क्रियास्तां।
4 Gratias ago Deo meo, semper memoriam tui faciens in orationibus meis,
प्रभुं यीशुं प्रति सर्व्वान् पवित्रलोकान् प्रति च तव प्रेमविश्वासयो र्वृत्तान्तं निशम्याहं
5 audiens charitatem tuam, et fidem, quam habes in Domino Iesu, et in omnes sanctos:
प्रार्थनासमये तव नामोच्चारयन् निरन्तरं ममेश्वरं धन्यं वदामि।
6 ut communicatio fidei tuae evidens fiat in agnitione omnis operis boni, quod est in vobis in Christo Iesu.
अस्मासु यद्यत् सौजन्यं विद्यते तत् सर्व्वं ख्रीष्टं यीशुं यत् प्रति भवतीति j नानाय तव विश्वासमूलिका दानशीलता यत् सफला भवेत् तदहम् इच्छामि।
7 Gaudium enim magnum habui, et consolationem in charitate tua: quia viscera sanctorum requieverunt per te, frater.
हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।
8 Propter quod multam fiduciam habens in Christo Iesu imperandi tibi quod ad rem pertinet:
त्वया यत् कर्त्तव्यं तत् त्वाम् आज् नापयितुं यद्यप्यहं ख्रीष्टेनातीवोत्सुको भवेयं तथापि वृद्ध
9 propter charitatem magis obsecro, cum sis talis, ut Paulus senex, nunc autem et vinctus Iesu Christi:
इदानीं यीशुख्रीष्टस्य बन्दिदासश्चैवम्भूतो यः पौलः सो. अहं त्वां विनेतुं वरं मन्ये।
10 Obsecro te pro meo filio, quem genui in vinculis, Onesimo,
अतः शृ ण्खलबद्धो. अहं यमजनयं तं मदीयतनयम् ओनीषिमम् अधि त्वां विनये।
11 qui tibi aliquando inutilis fuit, nunc autem et mihi, et tibi utilis,
स पूर्व्वं तवानुपकारक आसीत् किन्त्विदानीं तव मम चोपकारी भवति।
12 quem remisi tibi. Tu autem illum, ut mea viscera, suscipe:
तमेवाहं तव समीपं प्रेषयामि, अतो मदीयप्राणस्वरूपः स त्वयानुगृह्यतां।
13 quem ego volueram mecum detinere, ut pro te mihi ministraret in vinculis Evangelii:
सुसंवादस्य कृते शृ ण्खलबद्धो. अहं परिचारकमिव तं स्वसन्निधौ वर्त्तयितुम् ऐच्छं।
14 sine consilio autem tuo nihil volui facere, uti ne velut ex necessitate bonum tuum esset, sed voluntarium.
किन्तु तव सौजन्यं यद् बलेन न भूत्वा स्वेच्छायाः फलं भवेत् तदर्थं तव सम्मतिं विना किमपि कर्त्तव्यं नामन्ये।
15 Forsitan enim ideo discessit ad horam a te, ut in aeternum illum reciperes: (aiōnios g166)
को जानाति क्षणकालार्थं त्वत्तस्तस्य विच्छेदो. अभवद् एतस्यायम् अभिप्रायो यत् त्वम् अनन्तकालार्थं तं लप्स्यसे (aiōnios g166)
16 iam non ut servum, sed pro servo charissimum fratrem, maxime mihi: quanto autem magis tibi et in carne, et in Domino?
पुन र्दासमिव लप्स्यसे तन्नहि किन्तु दासात् श्रेष्ठं मम प्रियं तव च शारीरिकसम्बन्धात् प्रभुसम्बन्धाच्च ततो. अधिकं प्रियं भ्रातरमिव।
17 Si ergo habes me socium, suscipe illum sicut me:
अतो हेतो र्यदि मां सहभागिनं जानासि तर्हि मामिव तमनुगृहाण।
18 Si autem aliquid nocuit tibi, aut debet: hoc mihi imputa.
तेन यदि तव किमप्यपराद्धं तुभ्यं किमपि धार्य्यते वा तर्हि तत् ममेति विदित्वा गणय।
19 Ego Paulus scripsi mea manu: ego reddam, ut non dicam tibi, quod et teipsum mihi debes:
अहं तत् परिशोत्स्यामि, एतत् पौलो. अहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।
20 ita facies. Ego te fruar in Domino: Refice viscera mea in Christo.
भो भ्रातः, प्रभोः कृते मम वा न्छां पूरय ख्रीष्टस्य कृते मम प्राणान् आप्यायय।
21 Confidens in obedientia tua scripsi tibi: sciens quoniam et super id, quod dico, facies.
तवाज् नाग्राहित्वे विश्वस्य मया एतत् लिख्यते मया यदुच्यते ततो. अधिकं त्वया कारिष्यत इति जानामि।
22 Simul autem et para mihi hospitium: nam spero per orationes vestras donari me vobis.
तत्करणसमये मदर्थमपि वासगृहं त्वया सज्जीक्रियतां यतो युष्माकं प्रार्थनानां फलरूपो वर इवाहं युष्मभ्यं दायिष्ये ममेति प्रत्याशा जायते।
23 Salutat te Epaphras concaptivus meus in Christo Iesu,
ख्रीष्टस्य यीशाः कृते मया सह बन्दिरिपाफ्रा
24 Marcus, Aristarchus, Demas, et Lucas, adiutores mei.
मम सहकारिणो मार्क आरिष्टार्खो दीमा लूकश्च त्वां नमस्कारं वेदयन्ति।
25 Gratia Domini nostri Iesu Christi cum spiritu vestro. Amen.
अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहो युष्माकम् आत्मना सह भूयात्। Amen।

< Philemonem 1 >