< Iacobi 1 >

1 Iacobus Dei, et Domini nostri Iesu Christi servus, duodecim tribubus, quae sunt in dispersione, salutem.
īśvarasya prabhō ryīśukhrīṣṭasya ca dāsō yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskr̥tya patraṁ likhati|
2 Omne gaudium existimate fratres mei, cum in tentationes varias incideritis:
hē mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
3 scientes quod probatio fidei vestrae patientiam operatur.
yatō yuṣmākaṁ viśvāsasya parīkṣitatvēna dhairyyaṁ sampādyata iti jānītha|
4 Patientia autem opus perfectum habet: ut sitis perfecti et integri in nullo deficientes.
tacca dhairyyaṁ siddhaphalaṁ bhavatu tēna yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
5 Si quis autem vestrum indiget sapientia, postulet a Deo, qui dat omnibus affluenter, et non improperat: et dabitur ei.
yuṣmākaṁ kasyāpi jñānābhāvō yadi bhavēt tarhi ya īśvaraḥ saralabhāvēna tiraskārañca vinā sarvvēbhyō dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyatē|
6 Postulet autem in fide nihil haesitans: qui enim haesitat, similis est fluctui maris, qui a vento movetur et circumfertur.
kintu sa niḥsandēhaḥ san viśvāsēna yācatāṁ yataḥ sandigdhō mānavō vāyunā cālitasyōtplavamānasya ca samudrataraṅgasya sadr̥śō bhavati|
7 non ergo aestimet homo ille quod accipiat aliquid a Domino.
tādr̥śō mānavaḥ prabhōḥ kiñcit prāpsyatīti na manyatāṁ|
8 Vir duplex animo inconstans est in omnibus viis suis.
dvimanā lōkaḥ sarvvagatiṣu cañcalō bhavati|
9 Glorietur autem frater humilis in exaltatione sua:
yō bhrātā namraḥ sa nijōnnatyā ślāghatāṁ|
10 dives autem in humilitate sua, quoniam sicut flos foeni transibit:
yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tr̥ṇapuṣpavat kṣayaṁ gamiṣyati|
11 exortus est enim sol cum ardore, et arefecit foenum, et flos eius decidit, et decor vultus eius deperiit: ita et dives in itineribus suis marcescet.
yataḥ satāpēna sūryyēṇōditya tr̥ṇaṁ śōṣyatē tatpuṣpañca bhraśyati tēna tasya rūpasya saundaryyaṁ naśyati tadvad dhanilōkō'pi svīyamūḍhatayā mlāsyati|
12 Beatus vir, qui suffert tentationem: quoniam cum probatus fuerit, accipiet coronam vitae, quam repromisit Deus diligentibus se.
yō janaḥ parīkṣāṁ sahatē sa ēva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svaprēmakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyatē|
13 Nemo cum tentatur, dicat quoniam a Deo tentatur: Deus enim intentator malorum est: ipse autem neminem tentat.
īśvarō māṁ parīkṣata iti parīkṣāsamayē kō'pi na vadatu yataḥ pāpāyēśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣatē|
14 Unusquisque vero tentatur a concupiscentia sua abstractus, et illectus.
kintu yaḥ kaścit svīyamanōvāñchayākr̥ṣyatē lōbhyatē ca tasyaiva parīkṣā bhavati|
15 Deinde concupiscentia cum conceperit, parit peccatum: peccatum vero cum consummatum fuerit, generat mortem.
tasmāt sā manōvāñchā sagarbhā bhūtvā duṣkr̥tiṁ prasūtē duṣkr̥tiśca pariṇāmaṁ gatvā mr̥tyuṁ janayati|
16 Nolite itaque errare fratres mei dilectissimi.
hē mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
17 Omne datum optimum, et omne donum perfectum desursum est, descendens a Patre luminum, apud quem non est transmutatio, nec vicissitudinis obumbratio.
yat kiñcid uttamaṁ dānaṁ pūrṇō varaśca tat sarvvam ūrddhvād arthatō yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarōhati|
18 Voluntarie enim genuit nos verbo veritatis, ut simus initium aliquod creaturae eius.
tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|
19 Scitis fratres mei dilectissimi. Sit autem omnis homo velox ad audiendum: tardus autem ad loquendum, et tardus ad iram.
ataēva hē mama priyabhrātaraḥ, yuṣmākam ēkaikō janaḥ śravaṇē tvaritaḥ kathanē dhīraḥ krōdhē'pi dhīrō bhavatu|
20 Ira enim viri, iustitiam Dei non operatur.
yatō mānavasya krōdha īśvarīyadharmmaṁ na sādhayati|
21 Propter quod abiicientes omnem immunditiam, et abundantiam malitiae, in mansuetudine suscipite insitum verbum, quod potest salvare animas vestras.
atō hētō ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇē samarthaṁ rōpitaṁ vākyaṁ namrabhāvēna gr̥hlīta|
22 Estote autem factores verbi, et non auditores tantum: fallentes vosmetipsos.
aparañca yūyaṁ kēvalam ātmavañcayitārō vākyasya śrōtārō na bhavata kintu vākyasya karmmakāriṇō bhavata|
23 Quia si quis auditor est verbi, et non factor: hic comparabitur viro consideranti vultum nativitatis suae in speculo:
yatō yaḥ kaścid vākyasya karmmakārī na bhūtvā kēvalaṁ tasya śrōtā bhavati sa darpaṇē svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadr̥śaḥ|
24 consideravit enim se, et abiit, et statim oblitus est qualis fuerit.
ātmākārē dr̥ṣṭē sa prasthāya kīdr̥śa āsīt tat tatkṣaṇād vismarati|
25 Qui autem perspexerit in lege perfectae libertatis, et permanserit in ea, non auditor obliviosus factus, sed factor operis: hic beatus in facto suo erit.
kintu yaḥ kaścit natvā muktēḥ siddhāṁ vyavasthām ālōkya tiṣṭhati sa vismr̥tiyuktaḥ śrōtā na bhūtvā karmmakarttaiva san svakāryyē dhanyō bhaviṣyati|
26 Si quis autem putat se religiosum esse, non refrenans linguam suam, sed seducens cor suum, huius vana est religio.
anāyattarasanaḥ san yaḥ kaścit svamanō vañcayitvā svaṁ bhaktaṁ manyatē tasya bhakti rmudhā bhavati|
27 Religio munda, et immaculata apud Deum et Patrem, haec est: Visitare pupillos, et viduas in tribulatione eorum, et immaculatum se custodire ab hoc saeculo.
klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|

< Iacobi 1 >