< Galatas 5 >

1 State, et nolite iterum iugo servitutis contineri.
khrīṣṭō'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugēna puna rna nibadhyadhvaṁ|
2 Ecce ego Paulus dico vobis: quoniam si circumcidamini, Christus vobis nihil proderit.
paśyatāhaṁ paulō yuṣmān vadāmi yadi chinnatvacō bhavatha tarhi khrīṣṭēna kimapi nōpakāriṣyadhvē|
3 Testificor autem rursus omni homini circumcidenti se, quoniam debitor est universae legis faciendae.
aparaṁ yaḥ kaścit chinnatvag bhavati sa kr̥tsnavyavasthāyāḥ pālanam īśvarāya dhārayatīti pramāṇaṁ dadāmi|
4 Evacuati estis a Christo, qui in lege iustificamini: a gratia excidistis.
yuṣmākaṁ yāvantō lōkā vyavasthayā sapuṇyībhavituṁ cēṣṭantē tē sarvvē khrīṣṭād bhraṣṭā anugrahāt patitāśca|
5 Nos enim spiritu ex fide, spem iustitiae expectamus.
yatō vayam ātmanā viśvāsāt puṇyalābhāśāsiddhaṁ pratīkṣāmahē|
6 Nam in Christo Iesu neque circumcisio aliquid valet, neque praeputium: sed fides, quae per charitatem operatur.
khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|
7 Currebatis bene: quis vos impedivit veritati non obedire? nemini consenseritis.
pūrvvaṁ yūyaṁ sundaram adhāvata kintvidānīṁ kēna bādhāṁ prāpya satyatāṁ na gr̥hlītha?
8 Persuasio haec non est ex eo, qui vocat vos.
yuṣmākaṁ sā mati ryuṣmadāhvānakāriṇa īśvarānna jātā|
9 Modicum fermentum totam massam corrumpit.
vikāraḥ kr̥tsnaśaktūnāṁ svalpakiṇvēna jasayatē|
10 Ego confido in vobis in Domino, quod nihil aliud sapietis: qui autem conturbat vos, portabit iudicium, quicumque est ille.
yuṣmākaṁ mati rvikāraṁ na gamiṣyatītyahaṁ yuṣmānadhi prabhunāśaṁsē; kintu yō yuṣmān vicāralayati sa yaḥ kaścid bhavēt samucitaṁ daṇḍaṁ prāpsyati|
11 Ego autem, fratres, si circumcisionem adhuc praedico: quid adhuc persecutionem patior? Ergo evacuatum est scandalum crucis.
parantu hē bhrātaraḥ, yadyaham idānīm api tvakchēdaṁ pracārayēyaṁ tarhi kuta upadravaṁ bhuñjiya? tatkr̥tē kruśaṁ nirbbādham abhaviṣyat|
12 Utinam et abscindantur qui vos conturbant.
yē janā yuṣmākaṁ cāñcalyaṁ janayanti tēṣāṁ chēdanamēva mayābhilaṣyatē|
13 Vos enim in libertatem vocati estis fratres: tantum ne libertatem in occasionem detis carnis, sed per charitatem Spiritus servite invicem.
hē bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhvē kintu tatsvātantryadvārēṇa śārīrikabhāvō yuṣmān na praviśatu| yūyaṁ prēmnā parasparaṁ paricaryyāṁ kurudhvaṁ|
14 Omnis enim lex in uno sermone impletur: Diliges proximum tuum sicut teipsum.
yasmāt tvaṁ samīpavāsini svavat prēma kuryyā ityēkājñā kr̥tsnāyā vyavasthāyāḥ sārasaṁgrahaḥ|
15 Quod si invicem mordetis, et comeditis: videte ne ab invicem consumamini.
kintu yūyaṁ yadi parasparaṁ daṁdaśyadhvē 'śāśyadhvē ca tarhi yuṣmākam ēkō'nyēna yanna grasyatē tatra yuṣmābhiḥ sāvadhānai rbhavitavyaṁ|
16 Dico autem in Christo: Spiritu ambulate, et desideria carnis non perficietis.
ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|
17 Caro enim concupiscit adversus spiritum: spiritus autem adversus carnem: haec enim sibi invicem adversantur: ut non quaecumque vultis, illa faciatis.
yataḥ śārīrikābhilāṣa ātmanō viparītaḥ, ātmikābhilāṣaśca śarīrasya viparītaḥ, anayōrubhayōḥ parasparaṁ virōdhō vidyatē tēna yuṣmābhi ryad abhilaṣyatē tanna karttavyaṁ|
18 Quod si Spiritu ducimini, non estis sub lege.
yūyaṁ yadyātmanā vinīyadhvē tarhi vyavasthāyā adhīnā na bhavatha|
19 Manifesta sunt autem opera carnis: quae sunt fornicatio, immunditia, impudicitia, luxuria,
aparaṁ paradāragamanaṁ vēśyāgamanam aśucitā kāmukatā pratimāpūjanam
20 idolorum servitus, veneficia, inimicitiae, contentiones, aemulationes, irae, rixae, dissensiones, sectae,
indrajālaṁ śatrutvaṁ vivādō'ntarjvalanaṁ krōdhaḥ kalahō'naikyaṁ
21 invidiae, homicidia, ebrietates, comessationes, et his similia, quae praedico vobis, sicut praedixi: quoniam qui talia agunt, regnum Dei non consequentur.
pārthakyam īrṣyā vadhō mattatvaṁ lampaṭatvamityādīni spaṣṭatvēna śārīrikabhāvasya karmmāṇi santi| pūrvvaṁ yadvat mayā kathitaṁ tadvat punarapi kathyatē yē janā ētādr̥śāni karmmāṇyācaranti tairīśvarasya rājyē'dhikāraḥ kadāca na lapsyatē|
22 Fructus autem Spiritus est: charitas, gaudium, pax, patientia, benignitas, bonitas, longanimitas,
kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā
23 mansuetudo, fides, modestia, continentia, castitas. Adversus huiusmodi non est lex.
parimitabhōjitvamityādīnyātmanaḥ phalāni santi tēṣāṁ viruddhā kāpi vyavasthā nahi|
24 Qui autem sunt Christi, carnem suam crucifixerunt cum vitiis, et concupiscentiis.
yē tu khrīṣṭasya lōkāstē ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśē nihatavantaḥ|
25 Si spiritu vivimus, spiritu et ambulemus.
yadi vayam ātmanā jīvāmastarhyātmikācārō'smābhiḥ karttavyaḥ,
26 Non efficiamur inanis gloriae cupidi, invicem provocantes, invicem invidentes.
darpaḥ parasparaṁ nirbhartsanaṁ dvēṣaścāsmābhi rna karttavyāni|

< Galatas 5 >