< Ephesios 3 >

1 Huius rei gratia, ego Paulus vinctus Christi Iesu, pro vobis Gentibus,
atō hētō rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ sō'haṁ paulō bravīmi|
2 si tamen audistis dispensationem gratiae Dei, quae data est mihi in vobis:
yuṣmadartham īśvarēṇa mahyaṁ dattasya varasya niyamaḥ kīdr̥śastad yuṣmābhiraśrāvīti manyē|
3 quoniam secundum revelationem notum mihi factum est sacramentum, sicut supra scripsi in brevi:
arthataḥ pūrvvaṁ mayā saṁkṣēpēṇa yathā likhitaṁ tathāhaṁ prakāśitavākyēnēśvarasya nigūḍhaṁ bhāvaṁ jñāpitō'bhavaṁ|
4 prout potestis legentes intelligere prudentiam meam in mysterio Christi:
atō yuṣmābhistat paṭhitvā khrīṣṭamadhi tasminnigūḍhē bhāvē mama jñānaṁ kīdr̥śaṁ tad bhōtsyatē|
5 quod aliis generationibus non est agnitum filiis hominum, sicuti nunc revelatum est sanctis Apostolis eius, et Prophetis in Spiritu,
pūrvvayugēṣu mānavasantānāstaṁ jñāpitā nāsan kintvadhunā sa bhāvastasya pavitrān prēritān bhaviṣyadvādinaśca pratyātmanā prakāśitō'bhavat;
6 Gentes esse coheredes, et concorporales, et comparticipes promissionis eius in Christo Iesu per Evangelium:
arthata īśvarasya śaktēḥ prakāśāt tasyānugrahēṇa yō varō mahyam adāyi tēnāhaṁ yasya susaṁvādasya paricārakō'bhavaṁ,
7 Cuius factus sum minister secundum donum gratiae Dei, quae data est mihi secundum operationem virtutis eius.
tadvārā khrīṣṭēna bhinnajātīyā anyaiḥ sārddham ēkādhikārā ēkaśarīrā ēkasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti|
8 Mihi enim omnium sanctorum minimo data est gratia haec, In Gentibus evangelizare investigabiles divitias Christi,
sarvvēṣāṁ pavitralōkānāṁ kṣudratamāya mahyaṁ varō'yam adāyi yad bhinnajātīyānāṁ madhyē bōdhāgayasya guṇanidhēḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,
9 et illuminare omnes, quae sit dispensatio sacramenti absconditi a saeculis in Deo, qui omnia creavit. (aiōn g165)
kālāvasthātaḥ pūrvvasmācca yō nigūḍhabhāva īśvarē gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn g165)
10 ut innotescat principatibus, et potestatibus in caelestibus per Ecclesiam, multiformis sapientia Dei,
yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svargē prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭē prakāśyatē tadarthaṁ sa yīśunā khrīṣṭēna sarvvāṇi sr̥ṣṭavān|
11 secundum praefinitionem saeculorum, quam fecit in Christo Iesu Domino nostro: (aiōn g165)
yatō vayaṁ yasmin viśvasya dr̥ḍhabhaktyā nirbhayatām īśvarasya samāgamē sāmarthyañca
12 In quo habemus fiduciam, et accessum in confidentia per fidem eius.
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manōrathaṁ kr̥tavān| (aiōn g165)
13 Propter quod peto ne deficiatis in tribulationibus meis pro vobis: quae est gloria vestra.
atō'haṁ yuṣmannimittaṁ duḥkhabhōgēna klāntiṁ yanna gacchāmīti prārthayē yatastadēva yuṣmākaṁ gauravaṁ|
14 Huius rei gratia flecto genua mea ad Patrem Domini nostri Iesu Christi,
atō hētōḥ svargapr̥thivyōḥ sthitaḥ kr̥tsnō vaṁśō yasya nāmnā vikhyātastam
15 ex quo omnis paternitas in caelis, et in terra nominatur,
asmatprabhō ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhitō varamimaṁ prārthayē|
16 ut det vobis secundum divitias gloriae suae, virtutem corroborari per Spiritum eius in interiori homine,
tasyātmanā yuṣmākam āntarikapuruṣasya śaktē rvr̥ddhiḥ kriyatāṁ|
17 Christum habitare per fidem in cordibus vestris: in charitate radicati, et fundati,
khrīṣṭastu viśvāsēna yuṣmākaṁ hr̥dayēṣu nivasatu| prēmaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|
18 ut possitis comprehendere cum omnibus sanctis, quae sit latitudo, et longitudo, et sublimitas, et profundum:
itthaṁ prasthatāyā dīrghatāyā gabhīratāyā uccatāyāśca bōdhāya sarvvaiḥ pavitralōkaiḥ prāpyaṁ sāmarthyaṁ yuṣmābhi rlabhyatāṁ,
19 scire etiam supereminentem scientiae charitatem Christi, ut impleamini in omnem plenitudinem Dei.
jñānātiriktaṁ khrīṣṭasya prēma jñāyatām īśvarasya sampūrṇavr̥ddhiparyyantaṁ yuṣmākaṁ vr̥ddhi rbhavatu ca|
20 Ei autem, qui potens est omnia facere superabundanter quam petimus, aut intelligimus, secundum virtutem, quae operatur in nobis:
asmākam antarē yā śaktiḥ prakāśatē tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknōti
21 Ipsi gloria in Ecclesia, et in Christo Iesu in omnes generationes saeculi saeculorum. Amen. (aiōn g165)
khrīṣṭayīśunā samitē rmadhyē sarvvēṣu yugēṣu tasya dhanyavādō bhavatu| iti| (aiōn g165)

< Ephesios 3 >