< Timotheum Ii 3 >

1 Hoc autem scito, quod in novissimis diebus instabunt tempora periculosa:
चरमदिनेषु क्लेशजनकाः समया उपस्थास्यन्तीति जानीहि।
2 erunt homines seipsos amantes, cupidi, elati, superbi, blasphemi, parentibus non obedientes, ingrati, scelesti,
यतस्तात्कालिका लोका आत्मप्रेमिणो. अर्थप्रेमिण आत्मश्लाघिनो. अभिमानिनो निन्दकाः पित्रोरनाज् नाग्राहिणः कृतघ्ना अपवित्राः
3 sine affectione, sine pace, criminatores, incontinentes, immites, sine benignitate,
प्रीतिवर्जिता असन्धेया मृषापवादिनो. अजितेन्द्रियाः प्रचण्डा भद्रद्वेषिणो
4 proditores, protervi, tumidi, et voluptatum amatores magis quam Dei:
विश्वासघातका दुःसाहसिनो दर्पध्माता ईश्वराप्रेमिणः किन्तु सुखप्रेमिणो
5 habentes speciem quidem pietatis, virtutem autem eius abnegantes. Et hos devita:
भक्तवेशाः किन्त्वस्वीकृतभक्तिगुणा भविष्यन्ति; एतादृशानां लोकानां संमर्गं परित्यज।
6 ex his enim sunt, qui penetrant domos, et captivas ducunt mulierculas oneratas peccatis, quae ducuntur variis desideriis:
यतो ये जनाः प्रच्छन्नं गेहान् प्रविशन्ति पापै र्भारग्रस्ता नानाविधाभिलाषैश्चालिता याः कामिन्यो
7 semper discentes, et numquam ad scientiam veritatis pervenientes.
नित्यं शिक्षन्ते किन्तु सत्यमतस्य तत्त्वज् नानं प्राप्तुं कदाचित् न शक्नुवन्ति ता दासीवद् वशीकुर्व्वते च ते तादृशा लोकाः।
8 Quemadmodum autem Iannes, et Mambres restiterunt Moysi: ita et hi resistunt veritati, homines corrupti mente, reprobi circa fidem,
यान्नि र्याम्ब्रिश्च यथा मूसमं प्रति विपक्षत्वम् अकुरुतां तथैव भ्रष्टमनसो विश्वासविषये. अग्राह्याश्चैते लोका अपि सत्यमतं प्रति विपक्षतां कुर्व्वन्ति।
9 sed ultra non proficient: insipientia enim eorum manifesta erit omnibus, sicut et illorum fuit.
किन्तु ते बहुदूरम् अग्रसरा न भविष्यन्ति यतस्तयो र्मूढता यद्वत् तद्वद् एतेषामपि मूढता सर्व्वदृश्या भविष्यति।
10 Tu autem assecutus es meam doctrinam, institutionem, propositum, fidem, longanimitatem, dilectionem, patientiam,
ममोपदेशः शिष्टताभिप्रायो विश्वासो र्धर्य्यं प्रेम सहिष्णुतोपद्रवः क्लेशा
11 persecutiones, passiones: qualia mihi facta sunt Antiochiae, Iconii, et Lystris: quales persecutiones sustinui, et ex omnibus eripuit me Dominus.
आन्तियखियायाम् इकनिये लूस्त्राया न्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतो. असि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्।
12 Et omnes, qui pie volunt vivere in Christo Iesu, persecutionem patientur.
परन्तु यावन्तो लोकाः ख्रीष्टेन यीशुनेश्वरभक्तिम् आचरितुम् इच्छन्ति तेषां सर्व्वेषाम् उपद्रवो भविष्यति।
13 Mali autem homines, et seductores proficient in peius, errantes, et in errorem mittentes.
अपरं पापिष्ठाः खलाश्च लोका भ्राम्यन्तो भ्रमयन्तश्चोत्तरोत्तरं दुष्टत्वेन वर्द्धिष्यन्ते।
14 Tu vero permane in iis, quae didicisti, et credita sunt tibi: sciens a quo didiceris.
किन्तु त्वं यद् यद् अशिक्षथाः, यच्च त्वयि समर्पितम् अभूत् तस्मिन् अवतिष्ठ, यतः कस्मात् शिक्षां प्राप्तो. असि तद् वेत्सि;
15 et quia ab infantia sacras litteras nosti, quae te possunt instruere ad salutem, per fidem, quae est in Christo Iesu.
यानि च धर्म्मशास्त्राणि ख्रीष्टे यीशौ विश्वासेन परित्राणप्राप्तये त्वां j नानिनं कर्त्तुं शक्नुवन्ति तानि त्वं शैशवकालाद् अवगतो. असि।
16 Omnis enim scriptura divinitus inspirata utilis est ad docendum, ad arguendum, ad corripiendum, et erudiendum in iustitia:
तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति
17 ut perfectus sit homo Dei, ad omne opus bonum instructus.
तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति।

< Timotheum Ii 3 >