< Thessalonicenses Ii 1 >

1 Paulus, et Sylvanus, et Timotheus, Ecclesiae Thessalonicensium in Deo Patre nostro, et Domino Iesu Christo.
paulaH silvAnastImathiyazcEtinAmAnO vayam asmadIyatAtam IzvaraM prabhuM yIzukhrISTanjcAzritAM thiSalanIkinAM samitiM prati patraM likhAmaH|
2 Gratia vobis, et pax a Deo Patre nostro, et Domino Iesu Christo.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAsvanugrahaM zAntinjca kriyAstAM|
3 Gratias agere debemus semper Deo pro vobis, fratres, ita ut dignum est, quoniam supercrescit fides vestra, et abundat charitas uniuscuiusque vestrum in invicem:
hE bhrAtaraH, yuSmAkaM kRtE sarvvadA yathAyOgyam Izvarasya dhanyavAdO 'smAbhiH karttavyaH, yatO hEtO ryuSmAkaM vizvAsa uttarOttaraM varddhatE parasparam Ekaikasya prEma ca bahuphalaM bhavati|
4 ita ut et nos ipsi in vobis gloriemur in Ecclesiis Dei, pro patientia vestra, et fide, et in omnibus persecutionibus vestris, et tribulationibus, quas sustinetis
tasmAd yuSmAbhi ryAvanta upadravaklEzAH sahyantE tESu yad dhEryyaM yazca vizvAsaH prakAzyatE tatkAraNAd vayam IzvarIyasamitiSu yuSmAbhiH zlAghAmahE|
5 in exemplum iusti iudicii Dei, ut digni habeamini in regno Dei, pro quo et patimini.
taccEzvarasya nyAyavicArasya pramANaM bhavati yatO yUyaM yasya kRtE duHkhaM sahadhvaM tasyEzvarIyarAjyasya yOgyA bhavatha|
6 si tamen iustum est apud Deum retribuere tribulationem iis, qui vos tribulant:
yataH svakIyasvargadUtAnAM balaiH sahitasya prabhO ryIzOH svargAd AgamanakAlE yuSmAkaM klEzakEbhyaH klEzEna phaladAnaM sArddhamasmAbhizca
7 et vobis, qui tribulamini, requiem nobiscum in revelatione Domini Iesu de caelo cum angelis virtutis eius,
klizyamAnEbhyO yuSmabhyaM zAntidAnam IzvarENa nyAyyaM bhOtsyatE;
8 in flamma ignis dantis vindictam iis, qui non noverunt Deum, et qui non obediunt Evangelio Domini nostri Iesu Christi.
tadAnIm IzvarAnabhijnjEbhyO 'smatprabhO ryIzukhrISTasya susaMvAdAgrAhakEbhyazca lOkEbhyO jAjvalyamAnEna vahninA samucitaM phalaM yIzunA dAsyatE;
9 qui poenas dabunt in interitu aeternas a facie Domini, et a gloria virtutis eius: (aiōnios g166)
tE ca prabhO rvadanAt parAkramayuktavibhavAcca sadAtanavinAzarUpaM daNPaM lapsyantE, (aiōnios g166)
10 cum venerit glorificari in sanctis suis, et admirabilis fieri in omnibus, qui crediderunt, quia creditum est testimonium nostrum super vos in die illo.
kintu tasmin dinE svakIyapavitralOkESu virAjituM yuSmAn aparAMzca sarvvAn vizvAsilOkAn vismApayitunjca sa AgamiSyati yatO 'smAkaM pramANE yuSmAbhi rvizvAsO'kAri|
11 In quo etiam oramus semper pro vobis: ut dignetur vos vocatione sua Deus noster, et impleat omnem voluntatem bonitatis suae, et opus fidei in virtute,
atO'smAkam IzvarO yuSmAn tasyAhvAnasya yOgyAn karOtu saujanyasya zubhaphalaM vizvAsasya guNanjca parAkramENa sAdhayatviti prArthanAsmAbhiH sarvvadA yuSmannimittaM kriyatE,
12 ut clarificetur nomen Domini nostri Iesu Christi in vobis, et vos in illo secundum gratiam Dei nostri, et Domini nostri Iesu Christi.
yatastathA satyasmAkam Izvarasya prabhO ryIzukhrISTasya cAnugrahAd asmatprabhO ryIzukhrISTasya nAmnO gauravaM yuSmAsu yuSmAkamapi gauravaM tasmin prakAziSyatE|

< Thessalonicenses Ii 1 >