< Thessalonicenses I 5 >

1 De temporibus autem, et momentis fratres non indigetis ut scribamus vobis.
he bhraatara. h, kaalaan samayaa. m"scaadhi yu. smaan prati mama likhana. m ni. sprayojana. m,
2 Ipsi enim diligenter scitis quia dies Domini, sicut fur in nocte, ita veniet.
yato raatrau yaad. rk taskarastaad. rk prabho rdinam upasthaasyatiiti yuuya. m svayameva samyag jaaniitha|
3 cum enim dixerint pax, et securitas: tunc repentinus eis superveniet interitus, sicut dolor in utero habentis, et non effugient.
"saanti rnirvvinghatva nca vidyata iti yadaa maanavaa vadi. syanti tadaa prasavavedanaa yadvad garbbhiniim upati. s.thati tadvad akasmaad vinaa"sastaan upasthaasyati tairuddhaaro na lapsyate|
4 Vos autem fratres non estis in tenebris, ut vos dies illa tamquam fur comprehendat:
kintu he bhraatara. h, yuuyam andhakaare. naav. rtaa na bhavatha tasmaat taddina. m taskara iva yu. smaan na praapsyati|
5 omnes enim vos filii lucis estis, et filii diei: non sumus noctis, neque tenebrarum.
sarvve yuuya. m diipte. h santaanaa divaayaa"sca santaanaa bhavatha vaya. m ni"saava. m"saastimirava. m"saa vaa na bhavaama. h|
6 Igitur non dormiamus sicut et ceteri, sed vigilemus, et sobrii simus.
ato. apare yathaa nidraagataa. h santi tadvad asmaabhi rna bhavitavya. m kintu jaagaritavya. m sacetanai"sca bhavitavya. m|
7 Qui enim dormiunt, nocte dormiunt: et qui ebrii sunt, nocte ebrii sunt.
ye nidraanti te ni"saayaameva nidraanti te ca mattaa bhavanti te rajanyaameva mattaa bhavanti|
8 Nos autem, qui diei sumus, sobrii simus, induti loricam fidei, et charitatis, et galeam spem salutis:
kintu vaya. m divasasya va. m"saa bhavaama. h; ato. asmaabhi rvak. sasi pratyayapremaruupa. m kavaca. m "sirasi ca paritraa. naa"saaruupa. m "sirastra. m paridhaaya sacetanai rbhavitavya. m|
9 quoniam non posuit nos Deus in iram, sed in acquisitionem salutis per Dominum nostrum Iesum Christum,
yata ii"svaro. asmaan krodhe na niyujyaasmaaka. m prabhunaa yii"sukhrii. s.tena paritraa. nasyaadhikaare niyuktavaan,
10 qui mortuus est pro nobis: ut sive vigilemus, sive dormiamus, simul cum illo vivamus.
jaagrato nidraagataa vaa vaya. m yat tena prabhunaa saha jiivaamastadartha. m so. asmaaka. m k. rte praa. naan tyaktavaan|
11 Propter quod consolamini invicem: et aedificate alterutrum, sicut et facitis.
ataeva yuuya. m yadvat kurutha tadvat paraspara. m saantvayata susthiriikurudhva nca|
12 Rogamus autem vos fratres ut noveritis eos, qui laborant inter vos, et praesunt vobis in Domino, et monent vos,
he bhraatara. h, yu. smaaka. m madhye ye janaa. h pari"srama. m kurvvanti prabho rnaamnaa yu. smaan adhiti. s.thantyupadi"santi ca taan yuuya. m sammanyadhva. m|
13 ut habeatis illos abundantius in charitate propter opus illorum: et pacem habete cum eis.
svakarmmahetunaa ca premnaa taan atiivaad. ryadhvamiti mama praarthanaa, yuuya. m paraspara. m nirvvirodhaa bhavata|
14 Rogamus autem vos fratres, corripite inquietos, consolamini pusillanimes, suscipite infirmos, patientes estote ad omnes.
he bhraatara. h, yu. smaan vinayaamahe yuuyam avihitaacaari. no lokaan bhartsayadhva. m, k. sudramanasa. h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi. s.navo bhavata ca|
15 Videte ne quis malum pro malo alicui reddat: sed semper quod bonum est sectamini in invicem, et in omnes.
apara. m kamapi pratyani. s.tasya phalam ani. s.ta. m kenaapi yanna kriyeta tadartha. m saavadhaanaa bhavata, kintu paraspara. m sarvvaan maanavaa. m"sca prati nitya. m hitaacaari. no bhavata|
16 Semper gaudete.
sarvvadaanandata|
17 Sine intermissione orate.
nirantara. m praarthanaa. m kurudhva. m|
18 In omnibus gratias agite: haec est enim voluntas Dei in Christo Iesu in omnibus vobis.
sarvvavi. saye k. rtaj nataa. m sviikurudhva. m yata etadeva khrii. s.tayii"sunaa yu. smaan prati prakaa"sitam ii"svaraabhimata. m|
19 Spiritum nolite extinguere.
pavitram aatmaana. m na nirvvaapayata|
20 Prophetias nolite spernere.
ii"svariiyaade"sa. m naavajaaniita|
21 Omnia autem probate: quod bonum est tenete.
sarvvaa. ni pariik. sya yad bhadra. m tadeva dhaarayata|
22 Ab omni specie mala abstinete vos:
yat kimapi paaparuupa. m bhavati tasmaad duura. m ti. s.thata|
23 Ipse autem Deus pacis sanctificet vos per omnia: ut integer spiritus vester, et anima, et corpus sine querela in adventu Domini nostri Iesu Christi conservetur.
"saantidaayaka ii"svara. h svaya. m yu. smaan sampuur. natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii. s.tasyaagamana. m yaavad yu. smaakam aatmaana. h praa. naa. h "sariiraa. ni ca nikhilaani nirddo. satvena rak. syantaa. m|
24 Fidelis est, qui vocavit vos: qui etiam faciet.
yo yu. smaan aahvayati sa vi"svasaniiyo. ata. h sa tat saadhayi. syati|
25 Fratres orate pro nobis.
he bhraatara. h, asmaaka. m k. rte praarthanaa. m kurudhva. m|
26 Salutate fratres omnes in osculo sancto.
pavitracumbanena sarvvaan bhraat. rn prati satkurudhva. m|
27 Adiuro vos per Dominum ut legatur epistola haec omnibus sanctis fratribus.
patramida. m sarvve. saa. m pavitraa. naa. m bhraat. r.naa. m "srutigocare yu. smaabhi. h pa. thyataamiti prabho rnaamnaa yu. smaan "sapayaami|
28 Gratia Domini nostri Iesu Christi vobiscum. Amen.
asmaaka. m prabho ryii"sukhrii. s.tasyaanugrate yu. smaasu bhuuyaat| aamen|

< Thessalonicenses I 5 >