< Corinthios I 14 >

1 Sectamini charitatem, aemulamini spiritualia: magis autem ut prophetetis.
yUyaM premAcharaNe prayatadhvam AtmikAn dAyAnapi visheShata IshvarIyAdeshakathanasAmarthyaM prAptuM cheShTadhvaM|
2 Qui enim loquitur lingua, non hominibus loquitur, sed Deo: nemo enim audit. Spiritus autem loquitur mysteria.
yo janaH parabhAShAM bhAShate sa mAnuShAn na sambhAShate kintvIshvarameva yataH kenApi kimapi na budhyate sa chAtmanA nigUDhavAkyAni kathayati;
3 nam qui prophetat, hominibus loquitur ad aedificationem, et exhortationem, et consolationem.
kintu yo jana IshvarIyAdeshaM kathayati sa pareShAM niShThAyai hitopadeshAya sAntvanAyai cha bhAShate|
4 Qui loquitur lingua, semetipsum aedificat: qui autem prophetat, Ecclesiam Dei aedificat.
parabhAShAvAdyAtmana eva niShThAM janayati kintvIshvarIyAdeshavAdI samite rniShThAM janayati|
5 Volo autem omnes vos loqui linguis: magis autem prophetare. Nam maior est qui prophetat, quam qui loquitur linguis: nisi forte interpretetur ut Ecclesia aedificationem accipiat.
yuShmAkaM sarvveShAM parabhAShAbhAShaNam ichChAmyahaM kintvIshvarIyAdeshakathanam adhikamapIchChAmi| yataH samite rniShThAyai yena svavAkyAnAm artho na kriyate tasmAt parabhAShAvAdita IshvarIyAdeshavAdI shreyAn|
6 Nunc autem, fratres, si venero ad vos linguis loquens: quid vobis prodero, nisi vobis loquar aut in revelatione, aut in scientia, aut in prophetia, aut in doctrina?
he bhrAtaraH, idAnIM mayA yadi yuShmatsamIpaM gamyate tarhIshvarIyadarshanasya j nAnasya veshvarIyAdeshasya vA shikShAyA vA vAkyAni na bhAShitvA parabhAShAM bhAShamANena mayA yUyaM kimupakAriShyadhve?
7 Tamen quae sine anima sunt vocem dantia, sive tibia, sive cithara: nisi distinctionem sonituum dederint, quomodo scietur id, quod canitur, aut quod citharizatur?
aparaM vaMshIvallakyAdiShu niShprANiShu vAdyayantreShu vAditeShu yadi kkaNA na vishiShyante tarhi kiM vAdyaM kiM vA gAnaM bhavati tat kena boddhuM shakyate?
8 Etenim si incertam vocem det tuba, quis parabit se ad bellum?
aparaM raNatUryyA nisvaNo yadyavyakto bhavet tarhi yuddhAya kaH sajjiShyate?
9 Ita et vos per linguam nisi manifestum sermonem dederitis: quomodo scietur id, quod dicitur? eritis enim in aera loquentes.
tadvat jihvAbhi ryadi sugamyA vAk yuShmAbhi rna gadyeta tarhi yad gadyate tat kena bhotsyate? vastuto yUyaM digAlApina iva bhaviShyatha|
10 Tam multa, ut puta genera linguarum sunt in hoc mundo: et nihil sine voce est.
jagati katiprakArA uktayo vidyante? tAsAmekApi nirarthikA nahi;
11 Si ergo nesciero virtutem vocis, ero ei, cui loquor, barbarus: et qui loquitur, mihi barbarus:
kintUkterartho yadi mayA na budhyate tarhyahaM vaktrA mlechCha iva maMsye vaktApi mayA mlechCha iva maMsyate|
12 Sic et vos, quoniam aemulatores estis spirituum, ad aedificationem Ecclesiae quaerite ut abundetis.
tasmAd AtmikadAyalipsavo yUyaM samite rniShThArthaM prAptabahuvarA bhavituM yatadhvaM,
13 Et ideo qui loquitur lingua: oret ut interpretetur.
ataeva parabhAShAvAdI yad arthakaro. api bhavet tat prArthayatAM|
14 Nam si orem lingua, spiritus meus orat, mens autem mea sine fructu est.
yadyahaM parabhAShayA prarthanAM kuryyAM tarhi madIya AtmA prArthayate, kintu mama buddhi rniShphalA tiShThati|
15 Quid ergo est? Orabo spiritu, orabo et mente: psallam spiritu, psallam et mente.
ityanena kiM karaNIyaM? aham AtmanA prArthayiShye buddhyApi prArthayiShye; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|
16 Ceterum si benedixeris spiritu: quis supplet locum idiotae? quomodo dicet, Amen, super tuam benedictionem? quoniam quid dicas, nescit.
tvaM yadAtmanA dhanyavAdaM karoShi tadA yad vadasi tad yadi shiShyenevopasthitena janena na buddhyate tarhi tava dhanyavAdasyAnte tathAstviti tena vaktaM kathaM shakyate?
17 nam tu quidem bene gratias agis: sed alter non aedificatur.
tvaM samyag IshvaraM dhanyaM vadasIti satyaM tathApi tatra parasya niShThA na bhavati|
18 Gratias ago Deo meo, quod omnium vestrum lingua loquor.
yuShmAkaM sarvvebhyo. ahaM parabhAShAbhAShaNe samartho. asmIti kAraNAd IshvaraM dhanyaM vadAmi;
19 Sed in Ecclesia volo quinque verba sensu meo loqui, ut et alios instruam: quam decem millia verborum in lingua.
tathApi samitau paropadeshArthaM mayA kathitAni pa ncha vAkyAni varaM na cha lakShaM parabhAShIyAni vAkyAni|
20 Fratres, nolite pueri effici sensibus, sed malitia parvuli estote: sensibus autem perfecti estote.
he bhrAtaraH, yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishavaiva bhUtvA buddhyA siddhA bhavata|
21 In lege enim scriptum est: Quoniam in aliis linguis et labiis aliis loquar populo huic: et nec sic exaudient me, dicit Dominus.
shAstra idaM likhitamAste, yathA, ityavochat paresho. aham AbhAShiShya imAn janAn| bhAShAbhiH parakIyAbhi rvaktraishcha paradeshibhiH| tathA mayA kR^ite. apIme na grahIShyanti madvachaH||
22 Itaque linguae in signum sunt non fidelibus, sed infidelibus: prophetiae autem non infidelibus, sed fidelibus.
ataeva tat parabhAShAbhAShaNaM avishchAsinaH prati chihnarUpaM bhavati na cha vishvAsinaH prati; kintvIshvarIyAdeshakathanaM nAvishvAsinaH prati tad vishvAsinaH pratyeva|
23 Si ergo conveniat universa Ecclesia in unum, et omnes linguis loquantur, intrent autem idiotae, aut infideles: nonne dicent: quid insanitis?
samitibhukteShu sarvveShu ekasmin sthAne militvA parabhAShAM bhAShamANeShu yadi j nAnAkA NkShiNo. avishvAsino vA tatrAgachCheyustarhi yuShmAn unmattAn kiM na vadiShyanti?
24 Si autem omnes prophetent, intret autem quis infidelis, vel idiota, convincitur ab omnibus, diiudicatur ab omnibus:
kintu sarvveShvIshvarIyAdeshaM prakAshayatsu yadyavishvAsI j nAnAkA NkShI vA kashchit tatrAgachChati tarhi sarvvaireva tasya pApaj nAnaM parIkShA cha jAyate,
25 occulta enim cordis eius manifesta fiunt: et ita cadens in faciem adorabit Deum, pronuncians quod vere Deus in vobis sit.
tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsu so. adhomukhaH patan IshvaramArAdhya yuShmanmadhya Ishvaro vidyate iti satyaM kathAmetAM kathayiShyati|
26 Quid ergo est, fratres? cum convenitis, unusquisque vestrum psalmum habet, doctrinam habet, apocalypsim habet, linguam habet, interpretationem habet: omnia ad aedificationem fiant.
he bhrAtaraH, sammilitAnAM yuShmAkam ekena gItam anyenopadesho. anyena parabhAShAnyena aishvarikadarshanam anyenArthabodhakaM vAkyaM labhyate kimetat? sarvvameva paraniShThArthaM yuShmAbhiH kriyatAM|
27 Sive lingua quis loquitur, secundum duos, aut ut multum tres, et per partes, et unus interpretatur.
yadi kashchid bhAShAntaraM vivakShati tarhyekasmin dine dvijanena trijanena vA parabhAShA kathyatAM tadadhikairna kathyatAM tairapi paryyAyAnusArAt kathyatAM, ekena cha tadartho bodhyatAM|
28 Si autem non fuerit interpres, taceat in Ecclesia, sibi autem loquatur, et Deo.
kintvarthAbhidhAyakaH ko. api yadi na vidyate tarhi sa samitau vAchaMyamaH sthitveshvarAyAtmane cha kathAM kathayatu|
29 Prophetae autem duo, aut tres dicant, et ceteri diiudicent.
aparaM dvau trayo veshvarIyAdeshavaktAraH svaM svamAdeshaM kathayantu tadanye cha taM vichArayantu|
30 Quod si alii revelatum fuerit sedenti, prior taceat.
kintu tatrApareNa kenachit janeneshvarIyAdeshe labdhe prathamena kathanAt nivarttitavyaM|
31 Potestis enim omnes per singulos prophetare: ut omnes discant, et omnes exhortentur:
sarvve yat shikShAM sAntvanA ncha labhante tadarthaM yUyaM sarvve paryyAyeNeshvarIyAdeshaM kathayituM shaknutha|
32 et spiritus prophetarum prophetis subiectus est.
IshvarIyAdeshavaktR^iNAM manAMsi teShAm adhInAni bhavanti|
33 Non enim est dissensionis Deus, sed pacis: sicut et in omnibus Ecclesiis sanctorum doceo.
yata IshvaraH kushAsanajanako nahi sushAsanajanaka eveti pavitralokAnAM sarvvasamitiShu prakAshate|
34 Mulieres in Ecclesiis taceant, non enim permittitur eis loqui, sed subditas esse, sicut et lex dicit.
apara ncha yuShmAkaM vanitAH samitiShu tUShNImbhUtAstiShThantu yataH shAstralikhitena vidhinA tAH kathAprachAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|
35 Si quid autem volunt discere, domi viros suos interrogent. Turpe est enim mulieri loqui in Ecclesia.
atastA yadi kimapi jij nAsante tarhi geheShu patIn pR^ichChantu yataH samitimadhye yoShitAM kathAkathanaM nindanIyaM|
36 An a vobis verbum Dei processit? aut in vos solos pervenit?
aishvaraM vachaH kiM yuShmatto niragamata? kevalaM yuShmAn vA tat kim upAgataM?
37 Si quis videtur propheta esse, aut spiritualis, cognoscat quae scribo vobis, quia Domini sunt mandata.
yaH kashchid AtmAnam IshvarIyAdeshavaktAram AtmanAviShTaM vA manyate sa yuShmAn prati mayA yad yat likhyate tatprabhunAj nApitam ItyurarI karotu|
38 Si quis autem ignorat, ignorabitur.
kintu yaH kashchit aj no bhavati so. aj na eva tiShThatu|
39 Itaque fratres aemulamini prophetare: et loqui linguis nolite prohibere.
ataeva he bhrAtaraH, yUyam IshvarIyAdeshakathanasAmarthyaM labdhuM yatadhvaM parabhAShAbhAShaNamapi yuShmAbhi rna nivAryyatAM|
40 Omnia autem honeste, et secundum ordinem fiant in vobis.
sarvvakarmmANi cha vidhyanusArataH suparipATyA kriyantAM|

< Corinthios I 14 >